समाचारं

यूएस ओपनस्य उत्तमः आरम्भः! झेङ्ग किन्वेन् : देशस्य कृते ओलम्पिकस्वर्णपदकं प्राप्तुं अतीव विशेषम् अस्ति सः चीनीभाषायां जोकोविच् इत्यस्य चिडयति, प्रशंसकान् च धन्यवादं दत्तवान्।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२७ अगस्तदिनाङ्के बीजिंगसमये यूएस ओपनमहिलाएकलक्रीडायाः प्रथमपरिक्रमे ओलम्पिकस्वर्णपदकविजेता ७ क्रमाङ्कस्य बीजविजेता च झेङ्ग किन्वेन् स्थानीयवाइल्डकार्डक्रीडकं अनिसिमोवां ४-६, ६-४, ६-२ इति स्कोरेन विपर्यस्तं कृत्वा... द्वितीयः दौरः आन्द्रेवा इत्यस्मै। क्रीडायाः अनन्तरं तस्याः साक्षात्कारः अपि अतीव रोचकः आसीत् ।

प्रथमे सेट् मध्ये झेङ्ग किन्वेन् आरम्भे एव पृष्ठतः अभवत् यद्यपि सः १-५ तः ४-५ यावत् अनुसरणं कृतवान् तथापि अन्ते सः पराजितः । द्वितीयसेट् मध्ये सा अनेकाः ऐस् मारयित्वा सफलतया समीकरणं कृतवती । तृतीये सेट् मध्ये अनिसिमोवा इत्यस्य दक्षिणहस्तस्य चोटः अभवत् इति भासते स्म किन्तु अन्ततः झेङ्ग किन्वेन् इत्यनेन विपर्ययः सम्पन्नः ।

अस्मिन् विषये झेङ्ग किन्वेन् क्रीडायाः अनन्तरं अवदत् यत् "सा अद्य कन्दुकं बहु सम्यक् प्रहारं कृतवती, कोणः च अतीव पक्षपातपूर्णः आसीत्। आरम्भे प्रत्येकं प्रहारः सीमायां आसीत्, अहं च वास्तवतः किमपि कर्तुं न शक्तवान्। प्लस् अहं अन्तः आसीत् the opening stage अहम् अपि वक्तुम् इच्छामि यत् अनिसिमोवा अद्य यथार्थतया उत्तमं कार्यं कृतवती, उत्तमं प्रदर्शनं च कृतवती” इति ।

ततः, मेजबानः ओलम्पिक-महिला-एकल-स्वर्णपदकं जित्वा झेङ्ग-किन्वेन्-इत्यस्य अभिनन्दनं कृतवान् यत् - "देशस्य कृते सम्मानं जित्वा वास्तवमेव एकः विशेषः भावः अस्ति। विशेषतः यतः अहं 6 दिवसान् यावत् लगातारं विना स्थगितरूपेण 6 कठिनक्रीडाः गतः। अधुना पश्चात् पश्यन्।" , अहं न जानामि यत् अहं मानसिकरूपेण कथं जीवितः अभवम् अहं केवलं स्वयमेव धक्कायन् एव आसम्।”

सा अपि जोकोविच् इत्यस्य चिडयितुं न विस्मरति स्म : "यथा भवता उक्तं, मम समीपे वस्तुतः स्वर्णपदकं नास्ति। परन्तु अहं जानामि यत् जोकोविच् इत्यस्य स्वर्णपदकं अस्ति, यत् वस्तुतः महत् अस्ति। अहं वक्तुम् इच्छामि यत् अत्र आगत्य भागं ग्रहीतुं यूएस ओपन, अहं पूर्वं यत् कृतवान् तत् प्रसन्नः अस्मि, परन्तु अहं केवलं अस्मिन् विषये ध्यानं दातुम् इच्छामि तथा च प्रेक्षकान् धन्यवादं दातुम् इच्छामि यत् ते अत्र आगत्य मम समर्थनं कृतवन्तः।

अन्ते झेङ्ग किन्वेन् चीनीभाषायां अपि धन्यवादं दत्तवान् यत् "भवतः समर्थनार्थं धन्यवादः, धन्यवादः" इति ।