समाचारं

मस्कः टेस्ला इत्यस्य नूतनं सुपरकम्प्यूटरं 'कोर्टेक्स्' दर्शयति, अद्यापि सर्वथा सज्जं नास्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २७ दिनाङ्के ज्ञापितं यत् टेस्ला-क्लबस्य मुख्यकार्यकारी एलोन् मस्क् अद्य कम्पनीयाः नूतनं सुपरकम्प्यूटर् "कोर्टेक्स" इति प्रदर्शितवान्, यत् विश्वस्य बृहत्तमेषु सुपरकम्प्यूटर्-मध्ये अन्यतमं भवितुम् अर्हति, परन्तु अद्यापि पूर्णतया सज्जं नास्ति

मस्कः उक्तवान् यत् टेस्ला इत्यस्य कृते एषा परियोजना महत्त्वपूर्णा अस्ति। अन्तिमेषु वर्षेषु सः टेस्ला-संस्थायाः ध्यानं कृत्रिमबुद्धिविषये कृतवान्, यस्य कृते शक्तिशालिनः कम्प्यूटिंग्-शक्तिः आवश्यकी भवति ।

आईटी होम इत्यनेन उल्लेखितम् यत् अस्मिन् वर्षे पूर्वं टेस्ला इत्यस्य नूतनविस्तारपरियोजनायाः समस्याः अभवन् इति सूचनाः आसन्, यत् टेस्ला इत्यस्य प्रशिक्षणार्थं प्रयुक्तस्य नूतनस्य विशालस्य सुपरकम्प्यूटरस्य कृते डिजाइनं कृतम् आसीत् तस्मिन् समये ज्ञातं यत् टेस्ला-क्लबः अगस्तमासपर्यन्तं १०० मेगावाट्-क्लस्टरस्य निर्माणस्य योजनां कृतवान् यत् पश्चात् विलम्बितस्य रोबोटैक्सी-पदार्पणस्य सङ्गमेन । निर्माणसम्पदां विस्तारे केन्द्रीक्रियितुं मस्क् इत्यनेन अन्येषां टेस्ला-परियोजनानां रद्दीकरणं कृतम् ।

पश्चात् मस्कः प्रकटितवान् यत् टेस्ला अन्ते ५०० मेगावाट् अधिकं यावत् क्लस्टरस्य विस्तारं कर्तुं योजनां करोति तथा च अर्धं एनविडिया प्रोसेसर, आर्धं स्वस्य एआइ हार्डवेयरं च उपयोक्तुं योजनां करोति टेस्ला इत्यस्य योजना अस्ति यत् एतस्याः कम्प्यूटिंग्-शक्तिः स्वस्य तंत्रिकाजालस्य प्रशिक्षणार्थं स्वस्य दीर्घकालीनप्रतिज्ञातस्वचालनक्षमतायाः कृते प्रशिक्षितुं शक्नोति ।

अधुना अगस्तमासस्य अन्ते अस्ति, मस्कः सुपरकम्प्यूटर-समूहं (अधुना "Cortex" इति नाम्ना प्रसिद्धम्) दर्शयन् एकं भिडियो प्रकाशितवान्, यत्र समूहस्य केवलं लघुभागः एव दर्शितः, यः अद्यापि पूर्णः नास्ति, सम्यक् कार्यं न करोति च विषये परिचिताः सूत्राः इलेक्रेक् इत्यस्मै अवदन् यत् सम्प्रति एषः क्लस्टरः अस्थायीशीतलनप्रणालीं प्रयुङ्क्ते, यावत् चिलराः न समाप्ताः न भवन्ति तावत् सः पूर्णतया कार्यं न करिष्यति। तदतिरिक्तं टेस्ला इत्यस्मै अधिकानि नेटवर्क् फीडर्स् आवश्यकानि सन्ति । केचन मन्यन्ते यत् अक्टोबर् मासपर्यन्तं क्लस्टरः सज्जः न भविष्यति, यदा टेस्ला इत्यस्य नूतना रोबोटैक्सी परियोजनायाः घोषणा भवति।