समाचारं

स्पेसएक्स् इत्यस्य प्रथमं निजीं अन्तरिक्षयात्रामिशनं हीलियमस्य लीकस्य कारणेन अगस्तमासस्य २८ दिनाङ्के बुधवासरे स्थगितम्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News इत्यनेन अगस्तमासस्य २७ दिनाङ्के स्पेसएक्स इत्यनेन कालमेव (अगस्तमासस्य २६ दिनाङ्के) X-मञ्चे एकं ट्वीट् जारीकृतम्, यत्र "Polaris Dawn" इति मिशनस्य स्थगनस्य घोषणा कृता, यस्य अर्थः अस्ति यत् प्रथमा निजी-अन्तरिक्ष-यात्रा-योजना कतिपयेभ्यः दिनेभ्यः स्थगितः भविष्यति

स्पेसएक्स् इत्यनेन उक्तं यत् अस्य विलम्बस्य मुख्यकारणं हीलियमस्य लीकः आसीत् IT House इत्यनेन अनुवादितं आधिकारिकं ट्वीट् निम्नलिखितम् अस्ति।

सम्प्रति दलं भूपक्षे हीलियमस्य लीकस्य सावधानीपूर्वकं परीक्षणं कुर्वन् अस्ति । निरीक्षणस्य परिणामेषु ज्ञायते यत् फाल्कन्, ड्रैगन च स्वस्थौ स्तः तथा च चालकाः बहुदिवसीयनिम्नपृथिवीकक्षामिशनं कर्तुं सज्जाः सन्ति।

अग्रिमः प्रक्षेपणावसरः अगस्तमासस्य २८ दिनाङ्कस्य बुधवासरस्य अनन्तरं यावत् प्रतीक्षितव्यः भविष्यति।

फाल्कन ९ रॉकेटस्य प्रक्षेपणसमयः २८ अगस्तदिनाङ्के बुधवासरे पूर्वसमये ३:३८ वादने (१५:३८ बीजिंगसमये) भवति, परन्तु तस्मिन् दिने द्वौ बैकअप-अवकाशौ स्तः - पूर्वसमये ५:२३ वादने (बीजिंगसमये) १७:२३ ) तथा पूर्वसमये (१९:०९ बीजिंगसमये) प्रातः ७:०९ वादने।

IT Home Note: "Polaris Dawn" इति "Polaris Project" इत्यस्मिन् प्रथमं मिशनं यस्य वित्तपोषितं अरबपतिप्रौद्योगिकी उद्यमी Jared Isaacman इत्यनेन कृतम् अस्ति, एतत् मिशनं Isaacman, Scott " Kidd" Poteet तथा ​​SpaceX इत्यस्य अभियंता सारा Gillis तथा Anna Menon इत्यनेन पञ्चदिवसीयरूपेण नेष्यति पृथिव्याः कक्षायाः यात्रा।

पोलारिस् डॉन मानवतायाः प्रथमं निजीं अन्तरिक्षयात्राम् करिष्यति तथा च पृथिव्याः ४३५ मील (७०० किलोमीटर्) ऊर्ध्वतायां उड्डीयते, यत् अपोलोयुगात् परं कस्यापि मानवयुक्तस्य मिशनस्य अपेक्षया दूरम् अस्ति गिलिसः मेनन् च अन्तरिक्षे सर्वाधिकं दूरस्थौ महिलाः भविष्यन्ति।

आगामिः मिशनः आइजैकमैन् इत्यस्य द्वितीयः अन्तरिक्षयानः भविष्यति, यः २०२१ तमस्य वर्षस्य सितम्बरमासे पृथिव्याः कक्षायां इन्स्पिरेशन ४ मिशनस्य आज्ञां दत्तवान्, वित्तपोषणं च कृतवान् । प्रेरणा ४ इव पोलारिस् डॉन् अपि स्वतन्त्रं वाहनम् भविष्यति, अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकेन (ISS) सह गोदीं न कृत्वा केवलं पृथिव्याः परिक्रमणं करिष्यति ।