समाचारं

सूत्राणि वदन्ति यत् अधिकाधिकाः कारकम्पनयः स्वस्य विद्युत्वाहनभागानाम् उत्पादनं कर्तुं चयनं कुर्वन्ति, आपूर्तिकर्ताः च आव्हानानां सामनां कुर्वन्ति।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News on August 27, AutoNews इत्यस्य अनुसारं विद्युत्वाहनउद्योगस्य तीव्रविकासेन अधिकाधिकाः वाहननिर्मातारः विद्युत्वाहनभागानाम् आन्तरिकनिर्माणं प्रति मुखं कुर्वन्ति। विश्लेषकाः टिप्पणीं कुर्वन्ति यत् एषा प्रवृत्तिः विद्युत्वाहनविपण्ये पदस्थानं प्राप्तुं आशां कुर्वतां आपूर्तिकर्तानां कृते आव्हानानि उत्पद्यते।

स्रोतः - टेस्ला

आईटी हाउस् इत्यनेन उल्लेखितम् यत् एस एण्ड पी ग्लोबल मोबिलिटी इत्यस्य वाहनपरामर्शस्य कार्यकारीनिदेशकः माइकल रोबिनेट् इत्यनेन उक्तं यत् आपूर्तिकर्ताभागाः कारस्य विशिष्टमूल्यानां ६०-७०% भागं भवितुं शक्नुवन्ति। सः भागः महतीं न्यूनतां प्राप्तुं शक्नोति यतः अधिकाः वाहननिर्मातारः विद्युत्मोटर, बैटरी अथवा वाहनस्य अन्तः सॉफ्टवेयर इत्यादीनां प्रमुखानां ईवी घटकानां आन्तरिकं उत्पादनं आनयन्ति।

आन्तरिक-उत्पादनस्य बहवः स्पष्टाः लाभाः सन्ति, यस्य प्रमाणं टेस्ला-संस्थायाः सफलता अस्ति, यस्य ऊर्ध्वाधर-एकीकरण-नीतिः कम्पनीं स्टार्ट-अप-तः परिपक्व-लाभप्रद-वाहन-निर्मातृपर्यन्तं प्रेरितवती

रोबिनेट् इत्यनेन अवलोकितं यत् आपूर्तिकर्तानां वाहननिर्मातृणां च मध्ये गतिशीलता परिवर्तमानं वर्तते तथा च "उद्योगः भ्रमितवान्" इति ।