समाचारं

जुकरबर्ग् बाइडेन् प्रशासनस्य आलोचनां कृत्वा पत्रं प्रकाशयति यत् 'अहं खेदं अनुभवामि यत् वयं अधिकं मुक्तकण्ठाः न आसन्' इति।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकं : मार्क जुकरबर्ग् बाइडेन् प्रशासनस्य आलोचनां मुक्तपत्रेण करोति यत् “वयं अधिकं मुक्तकण्ठाः न आसन् इति अहं खेदं अनुभवामि।”

मेटा प्लेटफॉर्म्स इंक. मुख्यकार्यकारी मार्क जुकरबर्ग् इत्यनेन दावितं यत् वैश्विकमहामारीकाले कोरोनावायरससम्बद्धसामग्रीणां सेंसरीकरणाय अमेरिकीसर्वकारेण फेसबुक् "दबावः" कृतः, तथा च कम्पनीयाः अनुरोधानाम् स्वीकारस्य निर्णये सः खेदं अनुभवति।

जुकरबर्ग् अमेरिकीसदनस्य न्यायपालिकासमित्याः कृते पत्रे लिखितवान् यत् - "२०२१ तमे वर्षे व्हाइट हाउससहिताः बाइडेन् प्रशासनस्य वरिष्ठाः अधिकारिणः अस्माकं दलस्य उपरि मासान् यावत् दबावं निरन्तरं कुर्वन्ति यत् ते नूतनकोरोनावायरससम्बद्धानां कतिपयानां उपायानां समीक्षां कुर्वन्तु। सामग्रीयां हास्यं व्यङ्ग्यं च अन्तर्भवति स्म . यद्यपि सामग्रीं हर्तुं मेटा इत्यस्य निर्णयः आसीत् तथापि सः अग्रे अवदत् यत् "सरकारी दबावः गलतः अस्ति तथा च अहं खेदं अनुभवामि यत् वयं अधिकं मुक्ताः न आसन्" इति ।

फेसबुक-प्रबन्धकाः महामारी-काले लॉकडाउन-टीका-मास्क-आदेशयोः आलोचकानाम् क्रोधं कृतवन्तः यतः कम्पनीयाः कतिपयानि पोस्ट्-पत्राणि निष्कासितानि येषां विषये विषाणुविषये गलत्-सूचनाः सन्ति वा अन्यथा आक्षेपार्हाः सन्ति। सर्वं सर्वं फेसबुक् एकवर्षात् किञ्चित् अधिके काले द्विकोटिभ्यः अधिकानि सामग्रीखण्डानि अवतारितवान् अस्ति ।

अमेरिके राष्ट्रपतिनिर्वाचनं कर्तुं प्रवृत्तम् अस्ति, उपराष्ट्रपतिः कमला हैरिस् पूर्वराष्ट्रपतिः डोनाल्ड ट्रम्पस्य विरुद्धं स्थापयति, जुकरबर्ग् च अपक्षपातपूर्णं दृश्यते इति प्रयतते। "मम लक्ष्यं तटस्थं भवितुं कथञ्चित् भूमिकां न कर्तुं, अथवा भूमिकां निर्वहति इति अपि दृश्यते" इति जुकरबर्ग् इत्यनेन पत्रे लिखितम्, यत् अमेरिकी सदनस्य न्यायपालिकासमितेः फेसबुक् पृष्ठे प्रकाशितम् आसीत् And मेटा इत्यनेन पुष्टिः कृता गतराष्ट्रपतिनिर्वाचने निर्वाचनसंरचनायाः समर्थनार्थं कृतस्य दानस्य प्रतिक्रियारूपेण सः लिखितवान् ।