समाचारं

एसटी झिन्चाओ इत्यस्य "समस्याक्रेता" इत्यस्य सामना अभवत्, तथा च हुइनेङ्ग् है इन्वेस्टमेण्ट् इत्यस्य "उच्चप्रीमियम"-अधिग्रहणस्य अनुपालने प्रश्नः अभवत्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फेङ्गकोउ वित्तीय संवाददाता झाओ चोङ्ग
एसटी इत्यस्य नूतना प्रवृत्तिः, या निरन्तरं "अन्तर्युद्धम्" अनुभवति स्म, सः एकं नूतनं वास्तविकं नियन्त्रकं प्रेरयितुं शक्नोति यः जैतुनस्य शाखां प्रदाति सः आन्तरिकमङ्गोलियायाः "कोयला-उद्यमी" गुओ जिन्शुः तस्य हुइनेङ्ग होल्डिङ्ग् ग्रुप् कम्पनी च (लिमिटेड्) अस्ति । अतः परं "हुइनेङ्ग है इन्वेस्टमेण्ट्") ") इति उच्यते ।
२३ अगस्तदिनाङ्के सायं ए-शेयरसूचीकृतकम्पनी एसटी झिन्चाओ इत्यनेन घोषणा जारीकृता यत् कम्पनी हुइनेङ्ग् है इन्वेस्टमेण्ट् इत्यस्मात् निविदाप्रस्तावप्रतिवेदनस्य सारांशं प्राप्तवान्, हुइनेङ्ग् है इन्वेस्टमेण्ट् इत्यनेन एसटी सिन्चाओ इत्यस्य ३,१२८,२२८,१०० शेयर्स् मूल्येन अधिग्रहणस्य योजना कृता प्रतिशेयरं ३.१० युआन्, सूचीकृतकम्पन्योः कुलशेयरपुञ्जस्य ४६.००% भागं भवति, अधिग्रहणाय अधिकतमं कुलपुञ्जी ९,६९७,५०७,११० युआन् भवति । परन्तु घोषणायाः किञ्चित्कालानन्तरं एसटी झिन्चाओ इत्यनेन हुइनेङ्ग् है इन्वेस्टमेण्ट् इत्यस्य विषये कानूनानां विनियमानाञ्च सम्भाव्य उल्लङ्घनस्य प्रकटीकरणं कृतम्, यत्र समन्वयेन कार्यं कुर्वतां व्यक्तिनां वास्तविकं भागधारकं च यथार्थतया प्रतिवेदनं प्रकटयितुं च असफलता अपि अस्ति शङ्घाई स्टॉक एक्स्चेन्ज इत्यनेन तत्क्षणमेव एसटी सिन्चाओ इत्यस्मै नियामककार्यपत्रं जारीकृतम्, यस्मिन् कम्पनीयाः हुइनेङ्ग् है इन्वेस्टमेण्ट् इत्यस्य च "सूचीकृतकम्पनीनां अधिग्रहणप्रशासनस्य उपायाः" इत्यस्य प्रासंगिकप्रावधानानाम् अनुसारं एकैकशः विशिष्टस्थितेः सत्यापनं व्याख्यानं च करणीयम् आसीत् । .
संवाददाता अवलोकितवान् यत् हुइनेङ्ग् है इन्वेस्टमेण्ट् इत्यनेन अस्य निविदाप्रस्तावस्य कृते तुल्यकालिकं उच्चं प्रीमियमं प्रदत्तम्। एसटी सिन्चाओ इत्यस्य समापनमूल्येन २२ अगस्तदिनाङ्के १.८४ युआन्/शेयरस्य तुलने प्रीमियमः ६८% अतिक्रान्तवान् ।
हुइनेङ्ग् हैटोउ इत्यस्य कदमः एसटी सिन्चाओ इत्यस्य नियन्त्रणं प्राप्तुं उद्दिष्टः अस्ति । घोषणायाम् ज्ञायते यत् निविदाप्रस्तावस्य आरम्भात् पूर्वं हुइनेङ्ग् है इन्वेस्टमेण्ट् इत्यस्य एसटी सिन्चाओ इत्यस्य इक्विटी इत्यस्य ४.९९% भागः पूर्वमेव आसीत् । एकदा प्रस्तावः समाप्तः जातः चेत् तस्य प्रत्यक्षभागधारकानुपातः ५०.९९% यावत् भविष्यति ।
सम्प्रति एसटी ट्रेण्डी "स्वामिहीन" अवस्थायां अस्ति । प्रथमत्रिमासे प्रतिवेदनानुसारं कम्पनीयाः बृहत्तमस्य भागधारकस्य सम्प्रति कम्पनीयाः केवलं ६.३९% भागः अस्ति, शीर्षदशभागधारकाणां च सामूहिकरूपेण ३८.२८% भागः अस्ति अस्मिन् वर्षे एप्रिलमासे यतः लेखासंस्थायाः कम्पनीयाः "आन्तरिकनियन्त्रणलेखापरीक्षाप्रतिवेदने" नकारात्मकं मतं जारीकृतम्, तस्मात् कम्पनीयाः स्टॉकः अन्येषां जोखिमचेतावनीनां अधीनः अपि आसीत्
हुइनेङ्ग्-समूहस्य कानूनीव्यक्तिः गुओ जिन्शु इति आन्तरिक-मङ्गोलिया-देशस्य “अङ्गारराजा” इति नाम्ना प्रसिद्धः इति कथ्यते । अयं समूहः २००१ तमे वर्षे स्थापितः ।अयं अङ्गारः, विद्युत्शक्तिः, रासायनिक-उद्योगः च मुख्य-उद्योगाः इति कृत्वा, नवीन-ऊर्जा, नवीन-सामग्री, आधुनिक-कोयला-रासायनिक-उद्योगः च अस्य नूतन-विकास-दिशारूपेण अस्ति मार्गाः सेतुः च, जलकार्याणि इत्यादयः उद्योगाः बृहत् संयुक्त-सञ्चय-निजी-उद्यमानि।
ज्ञातव्यं यत् अन्तर्जालस्य सार्वजनिकसूचनानुसारं गुओ जिन्शु इत्यस्य सम्बन्धः ओर्डोस्-नगरस्य पूर्वउपमेयरस्य ली शिरोङ्गस्य नगरीयजनसुरक्षाब्यूरोस्य पूर्वउपनिदेशकस्य लियू जी इत्यस्य विशालभ्रष्टाचारप्रकरणेन सह सम्बद्धः इति शङ्का वर्तते , अन्ये च सः घूसादिषु प्रमुखेषु आपराधिक-अपराधेषु शङ्कितः अस्ति, तथा च उद्यमाः सम्मिलिताः सन्ति।
"सूचीकृतकम्पनीनां अधिग्रहणप्रशासनस्य उपायाः" इत्यस्य अनुच्छेदस्य ६ प्रावधानानाम् अनुसारं, अधिग्रहणकर्तुः कतिपयानि विषययोग्यतानि भविष्यन्ति, तथा च "उपायानां" अनुच्छेदस्य ८३ मध्ये निर्धारितरीत्या सूचीकृतकम्पनीनां अधिग्रहणं प्रतिषिद्धं कर्तुं कोऽपि परिस्थितयः नास्ति "" । अनुच्छेदः ८३ स्पष्टतया निर्धारयति यत् एतादृशाः परिस्थितयः सन्ति यत्र अधिग्रहणकर्तुः ऋणस्य महती राशिः भवति यत् देयसमये न परिशोधितं भवति तथा च सः निरन्तरस्थितौ अस्ति वर्षाणि इत्यादयः विविधाः परिस्थितयः येषु सूचीकृतकम्पनयः न अधिग्रहीताः भवेयुः। यदि Huineng Investment एकत्रितरूपेण कार्यं कुर्वतां व्यक्तिनां मध्ये सम्बन्धं यथार्थतया प्रकटयितुं असफलं भवति तर्हि तस्य अधिग्रहणं न केवलं "सूचीकृतकम्पनीनां अधिग्रहणार्थं प्रशासनिकपरिपाटनानां" आवश्यकतानां उल्लङ्घनं करिष्यति, अपितु "प्रतिभूतिकायदस्य" इत्यादीनां प्रावधानानाम् उल्लङ्घनं अपि कर्तुं शक्नोति प्रासंगिकाः कानूनाः विनियमाः च।
एसटी झिन्चाओ इत्यनेन उक्तं यत् कम्पनीयाः निदेशकमण्डलेन "सूचीकृतकम्पनीनां अधिग्रहणप्रशासनस्य उपायाः" इत्यस्य अनुच्छेदस्य ३२ इत्यस्य अनुसारं हुइनेङ्ग ओवरसीज इन्वेस्टमेण्ट् इत्यस्य विषययोग्यतायाः, ऋणस्थानस्य, अधिग्रहणस्य च अभिप्रायस्य अन्वेषणं सत्यापनञ्च आरब्धम् अस्ति उत्तरार्द्धेन अगस्तमासस्य २२ दिनाङ्के सायं ईमेलद्वारा कम्पनीं प्रति उक्तं यत् "प्रकाशनं विहाय अन्ये समन्विताः पक्षाः भवतः कम्पनीयां इक्विटी धारयन्तः नास्ति" इति
“सूचीकृतकम्पनीनां अधिग्रहणप्रशासनस्य उपायानां अनुच्छेदः ६, १३, ७६ च आधारेण, कम्पनीयाः हुइनेङ्ग् है इन्वेस्टमेण्ट् इत्यस्य वर्तमाननिविदाप्रस्तावस्य विषये उचितसंशयाः प्रमुखचिन्ताश्च सन्ति यत् एतत् निविदाप्रस्तावः कर्तुं शक्नोति वा इति विषये किञ्चित् अनिश्चितता अस्ति अग्रे अपि अग्रे गच्छति, अस्य निविदाप्रस्तावस्य कानूनानुसारं अधिग्रहणं स्थगयितुं वा स्थगयितुं वा आदेशः दत्तः इति जोखिमः निराकर्तुं न शक्यते” इति एसटी झिन्चाओ अवदत्।
एस टी सिन्चाओ इत्यनेन अस्य निविदाप्रस्तावस्य विषये अमेरिकनवकीलस्य परामर्शः कृतः । वकिलस्य मतं यत् संयुक्तराज्ये विदेशीयनिवेशसमित्याः (CFIUS) अस्य लेनदेनस्य समीक्षां कर्तुं अधिकारः अस्ति तथा च CFIUS इत्यस्मै निविदाप्रस्तावस्य तत्सम्बद्धपरिवर्तनानां च सक्रियरूपेण पूर्वमेव घोषणां कृत्वा तस्य अनुमोदनं प्राप्तव्यम् अन्यथा, कम्पनीयाः विद्यमानव्यापारः अमेरिकादेशः महत्त्वपूर्णः प्रभावः प्रभावितः भविष्यति। अमेरिकादेशे विदेशीयनिवेशसमितेः समीक्षाप्रक्रियायां निष्कर्षेषु च अद्यापि पर्याप्तं अनिश्चितता वर्तते ।
यदि शाण्डोङ्ग ज़िन्चाओ इत्यनेन प्रतिवेदिता स्थितिः सत्या अस्ति तर्हि तस्य अर्थः अस्ति यत् हुइनेङ्ग ओवरसीज इन्वेस्टमेण्ट् इत्यस्य विविधाः शङ्किताः अवैधकार्याणि न केवलं अधिग्रहणस्य जटिलतां जोखिमं च वर्धितवन्तः, अपितु निविदाप्रस्तावस्य वैधानिकतायाः विषये अपि प्रश्नं कृतवन्तः।
प्रतिवेदन/प्रतिक्रिया