समाचारं

यिनान् काउण्टी इत्यस्मिन् नान्कुन् समुदायेन ६ भावी महाविद्यालयस्य छात्राणां कृते ३६,००० युआन् छात्रवृत्तिः वितरिता

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अहं निश्चितरूपेण ग्रामस्य अपेक्षां पूरयिष्यामि, महाविद्यालये कठिनतया अध्ययनं करिष्यामि, स्नातकपदवीं प्राप्त्वा मातृभूमिस्य सेवां करिष्यामि, अगस्तमासस्य २५ दिनाङ्के अपराह्णे नान्कुन् समुदायस्य छात्रः गाओ फी, जिएहु स्ट्रीट्, यिनान् काउण्टी, ग्रामेन वितरितं ६,००० आरएमबी स्वीकृतवान् युआन् बर्सरी उत्साहेन अवदत्।
25 अगस्त दिनाङ्के नानकुन् समुदायेन 2024 तमे वर्षे स्नातकनवशिक्षकाणां कृते छात्रसहायताविषये संगोष्ठी आयोजिता जिएहू स्ट्रीट् तथा नानकुन् समुदायस्य नेतारः, तथैव 6 भावी महाविद्यालयस्य छात्राः ये अस्मिन् वर्षे राष्ट्रियसार्वजनिकपूर्णकालिकस्नातकमहाविद्यालयेषु प्रवेशं प्राप्तवन्तः, तेषां च मातापितरः सफलतायाः आनन्दं साझां कर्तुं एकत्र समागताः , स्वस्य शिक्षणस्य अनुभवानां विषये चर्चां कुर्वन्ति तथा च भविष्ये उत्तमविश्वविद्यालयजीवनस्य प्रतीक्षां कुर्वन्ति। नान्कुन् समुदायेन षट् महाविद्यालयस्य नवीनशिक्षकाणां प्रत्येकं कृते ६,००० युआन् छात्रवृत्तिः वितरिता।
षट् भावी महाविद्यालयस्य छात्राः स्वभाषणेषु अवदन् यत् तेषां गृहनगरस्य प्रचण्डापेक्षाः विश्वविद्यालये अध्ययनस्य प्रेरणारूपेण परिणतुं, स्वसमयस्य अनुरूपं जीवितुं, अध्ययने सफलतां प्राप्तुं, उत्तमशैक्षणिकप्रदर्शनेन स्वमातापितृणां प्रेम्णः प्रतिदानं कर्तव्यम्, तथा स्वगृहस्य देशस्य च आधुनिकीकरणे योगदानं ददति।
(लोकप्रिय समाचार संवाददाता झेंग शुपिंग)
प्रतिवेदन/प्रतिक्रिया