समाचारं

एतत् मञ्चनाटकं कियत् "माधुर्यपूर्णम्" अस्ति ? आगच्छ पश्य →

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मञ्चे रक्तवर्णीयः रेट्रो क्लासिककारः प्रादुर्भूतः घण्टा ध्वनितवती, चत्वारः जनाः पुनः क्रीडायानेषु समागताः । दैकी मुराटा हॉर्नं वादयति स्म तथा च सङ्गीतं आरब्धम्, ततः सर्वे अभिनेतारः मञ्चे गत्वा स्वशरीरं झूलयन्ति स्म, यथा प्रदर्शनम् अद्यापि समाप्तं न जातम्... एषः अद्वितीयः पर्दा-आह्वान-दृश्यः चोङ्गकिङ्ग् शी गुआङ्गनन् ग्राण्ड् थिएटर् इत्यत्र दिने अभवत् अगस्तमासस्य २३ दिनाङ्के सायंकाले ।
▲दर्शकाः प्रवेशस्य प्रतीक्षां सुखेन कुर्वन्ति स्म। फोटो Reenactment Shares इत्यस्य सौजन्येन
तस्याः रात्रौ मञ्चनाटकं "जादूक्षणम्" अत्र प्रदर्शितम् आसीत् नित्यं विपर्यस्तः कथानकः, अप्रत्याशितसंक्रमणानि, प्रॉप्स्-प्रयोगस्य अद्वितीयः प्रयोगः च प्रेक्षकान् निःश्वसति, हसितुं च विस्फोटितवान्, यथा अपेक्षितं नाटकस्य निर्देशकः ली रेन् अहं संप्रेषयितुम् इच्छामि शुद्धं, सुखदं हास्यम् अस्ति।"
"मैजिक मोमेण्ट्" इति जापानस्य "राष्ट्रीयहास्यगुरुः" युकी मितानी इत्यनेन समाननाम्ना शास्त्रीयचलच्चित्रात् रूपान्तरितम् अस्ति । सम्पूर्णा कथा नाटकाभ्यन्तरे संयोगैः नाटकैः च परिपूर्णा अस्ति, तथा च होटेलप्रबन्धकस्य बिङ्गो नोबोरुस्य जियाङ्गु-बॉस् टेन्शिओ इत्यस्य प्रेमिकायाः ​​च उलझनस्य परितः परिभ्रमति "जादूघण्टा" इति चलच्चित्रेषु तान्त्रिकपदं भवति, यत् गोधूलिसमये क्षणं निर्दिशति । सूर्यस्य क्षितिजे अस्तं गमनस्य अनन्तरं अल्पे काले यावत् प्रकाशः सम्पूर्णतया अन्तर्धानं न भवति तावत् यावत् शूटिंग् करणं स्वप्नरूपं चित्रं ग्रहीतुं समर्थः इति कथ्यते, दिवसस्य सुन्दरतमः क्षणः च जादूक्षणः भवति
▲प्रदर्शनदृश्यम्। फोटो Reenactment Shares इत्यस्य सौजन्येन
"हास्यस्य मूलं त्रासदी अस्ति।" अतः हास्यस्य कृते जनान् यथार्थतया हसितुं कठिनं भवति तथापि "जादूघण्टा" इत्यस्य कथासंकल्पना, संरचना च एतत् दुःखदं कोरं भङ्गयति।
प्रथमं प्रदर्शनस्य स्वप्नम् आसीत् दैकी मुराता प्रदर्शनस्य अवसरं प्राप्तुं प्रयत्नशीलः, प्रमादपूर्णः च आसीत् । अतः यदा तस्य समीपं घातकस्य भूमिका आगता तदा सः कष्टं न कृत्वा खतरनाकं भूमिकां स्वीकृतवान्, परन्तु सः न जानाति स्म यत् एतत् केवलं जालम् एव अस्ति। पश्चात् स्वस्य भव्यप्रदर्शनेन सर्वेषां साहाय्येन च अन्ततः सः सुखान्तं प्राप्तवान् । असमाधानीयप्रतीते दुःखदपरिस्थितौ मुराता दैकी यथार्थतया सुखदसमाप्तिम् प्रति पदानि स्थापयति। इदं नाटकीयं किन्तु अर्थं करोति, अमूर्तं तथापि उष्णं भव्यं च।
▲अभिनेतारः स्वस्य अन्तिमम् आह्वानं कृतवन्तः। फोटो Reenactment Shares इत्यस्य सौजन्येन
मञ्चे नाटकं पारम्परिकदृष्टिकोणचलच्चित्रेषु दृश्यशैल्यां पुनः आगच्छति, पारम्परिकमञ्चनाटकनिर्माणपद्धतीनां उपयोगेन नाटकस्य सर्वान् दृश्यान् प्रतिबिम्बयितुं, यत् पर्दाया: पुरतः पृष्ठतः च अभ्यासकारिणां कृते अत्यन्तं श्रद्धांजलिः अस्ति अतीव सिनेमानुभूतिः यस्य प्रकाशस्य भावः अस्ति, सः मञ्चं चलच्चित्रस्टूडियोस्तरीयं प्रकाशं छायाप्रभावं च ददाति, विशेषतः बन्दुकयुद्धं, गायनम्, नृत्यं च, सेट्-मध्ये च सम्मुखीकरणम् इत्यादयः अनेकाः प्रमुखाः दृश्याः, येन प्रेक्षकाः प्रायः तेषां इव अनुभूयन्ते एकस्मिन् चलचित्रस्य सेट् मध्ये गच्छन्ति।
सम्पूर्णे प्रदर्शने प्रेक्षकाः क्रमेण हसन्ति स्म, कदाचित् नटपङ्क्तयः अपि आच्छादयन्ति स्म, एते सर्वे हास्याः प्रेक्षकाणां प्रीतिकरणाय जानीतेव न, अपितु पात्राणां लक्षणं व्यञ्जयितुं कथानकं उन्नतयितुं च उद्दिष्टाः आसन् । "एवं प्रकारस्य हास्यं बलात् हास्यं न भवति, अपितु कथानकसंरचनायाः चरित्रव्यक्तित्वस्य च कृते आनयितम् विनोदपूर्णं हास्यम् अस्ति। एतत् शुद्धं हृदयस्पर्शीं च हास्यं भवति इति प्रेक्षकाः हुआङ्ग वेइ शो दृष्ट्वा अवदत्।
"किं यदि त्वं जादुक्षणं चूकसि? तस्य महत्त्वं नास्ति, केवलं श्वः प्रतीक्ष्यताम्। यावत् सूर्यः सामान्यतया उदयति तावत् यावत् जादूक्षणः प्रतिदिनं भविष्यति, एषा नाटके एकः पङ्क्तिः अस्ति, तदपि प्रवर्तते वर्तमान स्थितिः। अगस्तमासस्य २४ दिनाङ्कात् २५ दिनाङ्कपर्यन्तं शि गुआङ्गनान् ग्राण्ड् थिएटर् इत्यत्र "मैजिक मोमेण्ट्" इत्यस्य प्रदर्शनद्वयं भविष्यति ये प्रेक्षकाः उत्तमं हसितुं इच्छन्ति तेषां कृते तत् न त्यक्तव्यम्।
प्रतिवेदन/प्रतिक्रिया