समाचारं

पुनः वार्तालापप्रदर्शनं सजीवम् अस्ति!

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पुनः वार्तालापप्रदर्शनं सजीवम् अस्ति!
अधुना एव "द किङ्ग् आफ् कॉमेडी स्टैण्ड्-अप सीजन" तथा "टॉक शो एण्ड् हिज फ्रेण्ड्स्" इति द्वौ टॉक शो विविधप्रदर्शनौ क्रमशः iQiyi तथा Tencent इत्यत्र प्रसारितौ पुरातनमुखाः हे गुआङ्गझी, मेङ्ग चुआन्, जू झीशेङ्ग्, हुलान्, क्षियाओलू, पाङ्ग बो इत्यादयः सर्वे मञ्चे दृश्यन्ते स्म, तथैव वितरणकर्तारः, क्रॉस्टॉक-अभिनेतारः, रैपराः, ०० तमस्य दशकस्य अनन्तरं नवागताः च सीमापारं प्रदर्शनं कृतवन्तः ऑनलाइन विविधप्रदर्शनानि गहनतया प्रारभन्ते, प्रेक्षकाः च उत्साहेन प्रतिक्रियां ददति वार्तालापप्रदर्शनानां लोकप्रियता पुनः आगता इव दृश्यते।
वार्तालापप्रदर्शनानां विकासाय ऑनलाइनकार्यक्रमाः सर्वदा एव मापदण्डाः अभवन् । घरेलु-टॉक-शो-प्रसिद्धेः तर्कः अतीव स्पष्टः अस्ति यत् अग्रणी-अनलाईन-परियोजनानां नेतृत्वे, विविध-प्रदर्शनानि, टीवी-कार्यक्रमाः च उद्योगस्य विशाल-विज्ञापन-सदृशाः सन्ति, प्रेक्षकाणां कृते अभिनेतारः, हास्य-स्वरूपाणि च परिचययन्ति, दृश्यतां वर्धयन्ति, उद्योग-विपण्यस्य संवर्धनं च कुर्वन्ति |. लोकप्रियता अफलाइन् प्रति पुनः पोषिता भवति, अफलाइन प्रदर्शनं प्रेक्षकाणां प्रबलमागधां पूरयति, निष्ठावान् प्रशंसकान् संवर्धयति, उद्योगाय प्रतिभां च प्रदाति, अतः सद्चक्रं निर्मीयते
विगतकाले वार्तालापप्रदर्शनानि प्रायः अन्तर्धानं कृतवन्तः एषा भावना बहुधा वार्तालापप्रदर्शनानां ऑनलाइन-प्रकाशनस्य महती न्यूनतायाः कारणात् अस्ति । ऑनलाइन-विविध-प्रदर्शनानि स्थगितानि अभवन्, बृहत्-प्रमाणेन सायं-प्रदर्शनानि अन्तर्धानं कृतवन्तः, अपि च टॉक-शो-अभिनेतारः समये समये करियरं परिवर्तयन्ति इति सूचनाः अपि सन्ति अतः अस्मिन् समये द्वयोः वार्तालापप्रदर्शनयोः एकस्मिन् समये "पोषितः" अभवत्, प्रेक्षकाणां दीर्घकालीनस्य प्रेक्षणस्य इच्छायाः प्रतिक्रियारूपेण, उद्योगस्य चरमपर्यन्तं प्रत्यागन्तुं साहाय्यं कर्तुं च योगदानं दत्तम्
कार्यक्रमस्य विषयवस्तुतः न्याय्यं यद्यपि द्वयोः विविधताप्रदर्शनयोः क्रीडाविधिः भिन्ना अस्ति तथापि ते मूलतः वार्तालापप्रदर्शनेषु आधारिताः सन्ति, यत्र अभिनेतारः एकस्मिन् मञ्चे स्पर्धां कुर्वन्ति, नूतनं सुखं आनयन्ति अधुना एव प्रसारिते कार्यक्रमे प्रसिद्धाः वार्तालापप्रदर्शनस्य दिग्गजाः अतीव प्रतिभाशालिनः सन्ति ते स्वस्य जीवनानुभवानाम् आधारेण निर्मितवन्तः, अनेके हास्यं च योगदानं दत्तवन्तः येन ते मण्डलात् विशिष्टाः अभवन्। यथा, जू ज़िशेङ्गः स्वस्य सीमापार-उपहासस्य विषये कथितवान् यत् "मम मित्रं मां अवदत् यत् यदि भवान् बहिः सम्यक् विकासं कर्तुम् इच्छति तर्हि वार्तालाप-प्रदर्शनानि अवश्यमेव उत्तमाः भविष्यन्ति । अहं विविधता-प्रदर्शनानि गृहीतवान्, बहिः टीवी-मध्ये अभिनयं कृतवान्, पुरुषः अपि अभवम् lead.
तदतिरिक्तं केचन नवीनाः अपि विशिष्टाः भूत्वा ध्यानं प्राप्तवन्तः । 00 तमस्य दशकस्य अनन्तरं वार्तालापप्रदर्शनस्य अभिनेता "पञ्चसहस्रं ददातु" इति हास्यव्यञ्जनं उक्तवान् यत् "पञ्चसहस्रं ददातु इति वक्तुं अतीव कठिनं भवति, विशेषतः तस्य पुरतः क्रियापदम्। स्केलग्रहणं कठिनं भवति, यतः यदा भवन्तः ददति इति वदन्ति , तस्य अर्थः भवति यत् ऋणं ग्रहीतुं भवति, परन्तु भवान् अवदत् यत् ऋणं दातुं मम अन्यः विकल्पः नासीत् यत् मम कृते अद्यापि पञ्च सहस्राणि अवशिष्टानि सन्ति। 00s वार्तालापप्रदर्शनम्।"
उद्योगस्य बप्तिस्माम् अनुभवित्वा "द किङ्ग् आफ् कॉमेडी स्टैण्ड्-अप सीजन" तथा "टॉक शो एण्ड् हिज फ्रेण्ड्स्" इत्येतत् अद्यापि प्रेक्षकाणां भुक्तिं कर्तुं शक्नोति । एतत् वार्तालापप्रदर्शनस्य एव सकारात्मकं लक्षणम् अस्ति। उद्योगस्य वृद्धिः परिपक्वव्यापारव्यवस्थायाः समर्थनात् पृथक् कर्तुं न शक्यते। एकः कार्यक्रमः एकः कम्पनी वा सर्वं प्रतिनिधित्वं कर्तुं न शक्नोति। यद्यपि प्रवृत्तिः अधुना चर्चायां नास्ति तथापि द्वयोः कार्यक्रमयोः प्रारम्भः अद्यापि विपण्यं वार्तालापप्रदर्शनानां प्रबलं जीवनशक्तिं द्रष्टुं शक्नोति। प्रेक्षकान् आकर्षयितुं उच्चगुणवत्तायुक्तसामग्रीणां उपरि अवलम्ब्य, बहिः गन्तुं मार्गं चिन्तयितुं अवलम्ब्य, रूपाणि श्रेणीश्च नवीनीकरणं कृत्वा, ऑनलाइन वा अफलाइन वा, वार्तालापप्रदर्शनानि कदापि दूरं न गतवन्तः, प्रेक्षकाः अद्यापि अधिकानि "राजा" द्रष्टुं प्रतीक्षन्ते
(लोकप्रिय समाचार संवाददाता झू जियु)
प्रतिवेदन/प्रतिक्रिया