समाचारं

परिवारस्य सदस्याः दावान् कृतवन्तः यत् ६ वर्षीयः बालकः इन्फ्यूजनस्य अनन्तरं मृतः अभवत् चिकित्सा अभिलेखेषु “छेड़छाड़म्” इति शङ्कितं चिकित्सालयं स्वास्थ्यविभागेन हस्तक्षेपं कृतवान्।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव एकः नेटिजनः एकं प्रतिवेदनं प्रकाशितवान् यत् २० अगस्तस्य अपराह्णे झेजियांग-प्रान्तस्य काङ्गनन्-मण्डले ६ वर्षीयस्य बालकस्य ज्वरः जातः, तस्मात् स्थानीयस्वास्थ्यकेन्द्रे तस्य इन्फ्यूजनानि दत्तानि, सः अस्वस्थः अभवत्,... शीघ्रं चिकित्सालयं प्रेषितः सः अन्ततः अप्रभाविणां उद्धारप्रयासानां अनन्तरं मृतः । २६ अगस्तदिनाङ्के अपराह्णे बालस्य पिता सुमहोदयः मॉडर्न एक्स्प्रेस्-संस्थायाः संवाददात्रे अवदत् यत् तेषां मतं यत् स्वास्थ्यकेन्द्रे चिकित्सायां अनियमिता अस्ति, “चिकित्सा-अभिलेखेषु छेदनं” इति अपि शङ्का अस्ति काङ्गनन् काउण्टी हेल्थ ब्यूरो इत्यस्य कर्मचारिणः अवदन् यत् सम्प्रति अस्य विषयस्य अन्वेषणं क्रियते।

इन्फ्यूजनस्य समये असहजतां अनुभवति

२६ अगस्तमासस्य अपराह्णे मॉडर्न एक्स्प्रेस् इत्यस्य एकः संवाददाता बालस्य पितुः सुमहोदयेन सह सम्पर्कं कृतवान् । सुमहोदयेन पत्रकारैः उक्तं यत् २० अगस्तदिनाङ्के तस्य बालस्य ज्वरः ३७.५ डिग्री सेल्सियसपर्यन्तं जातः तस्मिन् दिने अपराह्णे प्रायः ३:३० वादने तस्य पितामहपितामहौ तं चिकित्सायै स्थानीयं किआन्कु-नगरस्य केन्द्रीयस्वास्थ्यकेन्द्रं नीतवन्तौ। द्वौ घण्टां यावत् इन्फ्यूजनं कृत्वा अहं गृहं प्रत्यागतवान्। तस्याः रात्रौ प्रायः ८ वादने बालकः उद्धारार्थं काङ्गनन् काउण्टी नम्बर ३ जनचिकित्सालयं प्रति त्वरितरूपेण प्रेषितः, ततः १०:३० वादने मृतः इति घोषितः

△काङ्गनान् तृतीयजनचिकित्सालये सुमहोदयस्य बालकस्य उद्धारस्य चिकित्सावृत्तयः

"यद्यपि बालकः इन्फ्यूजनस्य समये चेतनः आसीत् तथापि सः पूर्वमेव तीव्रं असुविधां अनुभवति स्म, तस्य सम्पूर्णं शरीरं लङ्गं च आसीत् ।" उक्तवान् "कुशलम् आसीत्" इति। द्वौ घण्टां यावत् आधानं कृत्वा बालकः गृहं प्रत्यागतवान्, परन्तु तस्य लक्षणं न सुधरितम् । "अस्माभिः किमपि त्रुटिः इति अवलोक्य उद्धारार्थं काङ्गनान् तृतीयचिकित्सालये त्वरितम् अगच्छम्।"

सुमहोदयेन प्रदत्ताः स्वास्थ्यकेन्द्रस्य चिकित्सा अभिलेखाः दर्शयन्ति यत् अस्पतालेन निर्धारितेषु इन्फ्यूजन औषधेषु इन्जेक्शन् कृते सेफ्ट्रिएक्सोन सोडियम, ग्लूकोज इन्जेक्शन, विटामिन बी ६ इन्जेक्शन इत्यादयः सन्ति। सुमहोदयः अवदत् यत् चिकित्सालये बालस्य इन्जेक्शनात् पूर्वं "त्वक्परीक्षा" न कृतवती, अन्यत् सूचना अपि नासीत् ।

परिवारस्य सदस्याः चिकित्सा अभिलेखेषु “छेदने” इति चिकित्सालये प्रश्नं कृतवन्तः

"तस्मिन् समये किआन्कु-नगरस्य केन्द्रीयस्वास्थ्यकेन्द्रस्य नेतारः नगरनेतृणां सम्मुखे मां आश्वासनं दत्तवन्तः यत् चिकित्सा अभिलेखाः प्रामाणिकाः विश्वसनीयाः च सन्ति। परन्तु यदा अहं तत् प्राप्य समीपतः अवलोकितवान् तदा अहं आविष्कृतवान् यत् चिकित्सासमयः प्रामाणिकः विश्वसनीयः च अस्ति match up at all." सुमहोदयस्य मतं यत् किआन्कु नगरस्य केन्द्रीयस्वास्थ्यकेन्द्रे अपि ज्वररोगयुक्तानां बालकानां चिकित्सायां, तेभ्यः इन्फ्यूजनं दातुं च चिकित्साविषमता आसीत्। सः अवदत् यत् यदा सः चिकित्सालयात् स्थितिं ज्ञातवान् तदा सः ज्ञातवान् यत् स्वास्थ्यकेन्द्रस्य चिकित्सा अभिलेखेषु स्पष्टः "छेदने शङ्कितः" अस्ति।

△कियान्कु टाउन केन्द्रीयस्वास्थ्यकेन्द्रेण प्रदत्तानां चिकित्सा अभिलेखानां परस्परविरोधी चिकित्सा अभिलेखाः सन्ति।

सुमहोदयेन प्रदत्तस्य छायाचित्रस्य अनुसारं प्रथमवारं किआन्कु-नगरस्य केन्द्रीयस्वास्थ्यकेन्द्रेण प्रदत्तस्य चिकित्सा-अभिलेखेन ज्ञातं यत् बालस्य चिकित्सासमयः २० अगस्तदिनाङ्के १५:३० वादने आसीत्, तथा च परीक्षायाः परिणामः "स्पष्टः" इति अवलोकितम् breath sounds in both lungs"; however, द्वितीयवारं चिकित्सालयेन प्रदत्तेषु चिकित्सा अभिलेखेषु ज्ञातं यत् बालकस्य आगमनसमयः २० अगस्तदिनाङ्के २२:२८ वादने आसीत्, यदा तु काङ्गनन् काउण्टी तृतीयजनचिकित्सालयेन प्रदत्तेषु चिकित्सा अभिलेखेषु एतत् ज्ञातं यत् अस्मिन् समये वस्तुतः सुमहोदयस्य बालकस्य मृत्युसमयः आसीत् । अपि च, द्वितीयचिकित्सा अभिलेखे परीक्षापरिणामाः अपि "उभयफुफ्फुसेषु स्थूलश्वासध्वनयः" इति परिवर्तिताः, "उदरेण वमनेन च सह, एकः वमनः च उदरसामग्री आसीत्" इत्यादीनि सूचनानि योजितवन्तः

स्थानीय स्वास्थ्य विभागः अन्वेषणं प्रारब्धम् अस्ति

सुमहोदयः अवदत् यत् बालस्य मृत्योः विशिष्टकारणं अद्यापि अस्पष्टम् अस्ति, परन्तु सः तस्य परिवारेण सह शवपरीक्षां कर्तुं सहमतः अस्ति, न्यायिकपरिचयविभागेन सह समयं च सहमतः अस्ति।

२६ अगस्तस्य अपराह्णे मॉडर्न एक्स्प्रेस् इत्यस्य एकः संवाददाता काङ्गनन् काउण्टी हेल्थ ब्यूरो इत्यनेन दूरभाषेण सम्पर्कं कृतवान् । स्वास्थ्यब्यूरो इत्यस्य कर्मचारिणः अवदन् यत् तेषां कृते अस्य विषयस्य विषये खलु पूर्वं प्रतिवेदनानि प्राप्तानि, चिकित्साकार्यविभागेन च अन्वेषणे हस्तक्षेपः कृतः। ततः संवाददाता क्रमशः किआन्कु-नगरस्य केन्द्रीयस्वास्थ्यकेन्द्रस्य, काङ्गनान्-मण्डलस्य तृतीय-जन-अस्पताले च सम्पर्कं कृतवान् । किआन्कु-नगरस्य केन्द्रस्वास्थ्यकेन्द्रे कोऽपि दूरभाषस्य उत्तरं न दत्तवान् । काङ्गनन तृतीयजनचिकित्सालये बहिःरोगीविभागस्य कर्मचारिणः अवदन् यत् ते विशिष्टस्थितिं न जानन्ति तथा च प्रासंगिकपरिवेक्षकाणां कानूनप्रवर्तनप्राधिकारिणां च सूचनां न प्राप्तवन्तः।

आधुनिक एक्स्प्रेस् संवाददातारः अस्य विषये अनुवर्तनं निरन्तरं करिष्यन्ति।

आधुनिक एक्सप्रेस/आधुनिक + रिपोर्टर झू Shaoyue प्रशिक्षु ली Zhangzichen / वेन वांग Xinyue / वीडियो निर्माण

साक्षात्कारकर्ता द्वारा प्रदत्त फोटो