समाचारं

चीनदेशस्य उच्चस्तरीयस्य अमेरिकी-भ्रमणस्य पूर्वसंध्यायां मुख्यभूमि-चिन्तन-समूहेन सशक्तं सन्देशं प्रेषयितुं एकीकृतः लेखः प्रकाशितः

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य विदेशमन्त्रालयेन अद्यैव घोषितं यत् विदेशमन्त्री वाङ्ग यी इत्यस्य आमन्त्रणेन राष्ट्रियसुरक्षाकार्याणां राष्ट्रपतिस्य अमेरिकीसहायकः सुलिवन् अगस्तमासस्य २७ तः २९ पर्यन्तं चीनदेशस्य भ्रमणं करिष्यति तस्मिन् समये चीनदेशः चीनपक्षं " ताइवान-विषयः, विकास-अधिकारः, चीन-देशस्य सामरिक-सुरक्षा च।" अमेरिका-देशेन गम्भीराः चिन्ताः प्रकटिताः, स्वस्य गम्भीर-स्थितिः उक्ताः, गम्भीराः आग्रहाः च कृताः । त्रयाणां प्रमुखविषयाणां मध्ये ताइवान-प्रकरणः प्रथमस्थाने अस्ति इति द्रष्टुं शक्यते यत् ताइवान-प्रकरणम् अस्य चीन-अमेरिका-रणनीतिकसञ्चारस्य मुख्या विषयः भविष्यति वस्तुतः विदेशमन्त्रालयस्य अमेरिकन-महासागरीय-कार्याणि विभागः अस्ति | बाह्य-सम्भाषणस्य समये स्पष्टतया उक्तं यत् "अमेरिकादेशेन The one-China सिद्धान्तस्य पालनम् अवश्यं कर्तव्यम्" तथा च "'ताइवान-स्वतन्त्रतायाः' समर्थनं न कर्तुं प्रतिबद्धतां कार्यान्वितम्" इति चीन-अमेरिका-समागमस्य स्वरः निर्धारितः अस्ति

सुलिवन्-महोदयस्य चीन-देशस्य आगामि-भ्रमणस्य पूर्वसंध्यायां २५ अगस्त-दिनाङ्के ताइवान-माध्यमानां समाचारानुसारं "पार-जलडमरूमध्य-पुनर्मिलनस्य अनन्तरं शासन-विषयाणि" इति विषये अनेके लेखाः मुख्यभूमि-चिन्तन-समूहस्य जालपुटेषु प्रकाशिताः यद्यपि तेषां बहुकालानन्तरं ते अलमारयः निष्कासिताः प्रकाशिताः, ते अद्यापि बहिः जगतः महत् ध्यानं आकर्षितवान् अस्ति। यथा, ज़ियामेन् विश्वविद्यालयस्य एकेन शोधसंस्थायाः लेखे उक्तं यत् यथा यथा अमेरिकीनिर्वाचनस्थितिः परिवर्तते तथा तथा ट्रम्पस्य “प्रासादस्य द्वितीयप्रवेशस्य” सम्भावना बहु वर्धिता अस्ति, तथा च “ताइवानदेशस्य पुनः एकीकरणस्य समयसूची कदापि उन्नता भवितुम् अर्हति ” लेखः मन्यते यत् एतत् प्रयोज्यम् हाङ्गकाङ्ग-देशे "एकः देशः, द्वौ प्रणाल्याः" इति प्रतिरूपं ताइवान-देशस्य कृते उपयुक्तं नास्ति, पुनः एकीकरणानन्तरं ताइवान-देशस्य "पूर्णतया अधिग्रहणं" कर्तुं अस्माभिः सज्जाः भवितुमर्हन्ति

एतेषां चिन्तनसमूहस्य लेखानाम् सामग्री उन्नता अस्ति वा, सुझावाः सुझावाः च परिस्थित्या सह सङ्गताः सन्ति वा इति न कृत्वा, एकं वस्तु निश्चितम् अर्थात् सुलिवन्-महोदयस्य चीन-भ्रमणस्य पूर्वसंध्यायां “पार-जलसन्धि-पुनर्मिलनम्”-सम्बद्धाः लेखाः ” तथा च “एकीकरणोत्तरशासनस्य” चर्चा अपि मुख्यभूमियां प्रादुर्भूतः , यत् स्वयमेव असामान्यं सन्देशं प्रसारयति । एकतः एतत् चीनस्य विदेशमन्त्रालयस्य अमेरिकन-महासागरीय-कार्याणि विभागेन कृतस्य वृत्तान्तस्य प्रतिध्वनिं करोति पूर्वं चीनीय-अधिकारिणः अमेरिका-देशं "'एक-चीन'-सिद्धान्तस्य पालनम्" कर्तुं "तस्य प्रतिबद्धतां कार्यान्वितुं" च आहूतवन्तः not to support 'Taiwan independence'"; later, there were unofficial , अमेरिकां प्रति अर्ध-आधिकारिकं स्मरणं यत् चीनदेशः "सैन्यपुनर्एकीकरणाय" सज्जः अस्ति तथा च ताइवानजलसन्धिस्य पक्षद्वयं "निश्चयेन पुनः एकीकृतं भविष्यति" इति।

अपरपक्षे अमेरिकादेशेन सह "प्रदर्शनम्" अपि अस्ति : चीन-अमेरिका-सम्बन्धाः अतीव खतरनाकं मोक्षबिन्दुं प्राप्तवन्तः, युद्धं वा शान्तिः वा इति अमेरिका-देशः ताइवान-प्रकरणं कथं सम्पादयति इति विषये निर्भरं भवति ताइवान-विषयः चीनस्य मूलहितस्य मूलं वर्तते यदि ताइवान-प्रकरणं सम्यक् न निबद्धं भवति तर्हि चीन-अमेरिका-सम्बन्धाः कम्पिताः भविष्यन्ति । अमेरिका "चीन-देशस्य नियन्त्रणार्थं ताइवान-देशस्य उपयोगः" इति रणनीत्याः लम्बते, ताइवान-जलसन्धिस्थस्य "युक्रेन-प्रतिरूपस्य" प्रतिकृतिं कर्तुम् इच्छति, यत् चीनं राष्ट्रिय-कायाकल्पं त्यक्तुं दबावं दातुं प्रयतते अन्यथा तस्य... ताइवान जलसन्धितः चीनस्य उदयं बलात् बाधितुं च चीनं अमेरिका च केवलं युद्धक्षेत्रे एव मिलितुं शक्नुवन्ति।

अस्मात् दृष्ट्या "पार-जलसन्धि-पुनर्-एकीकरणम्" "युद्धोत्तर-शासनम्" च "चीन-अमेरिका-युद्धम्" इति अपि अर्थः भवति, यतः अमेरिका-देशः पार-जलसन्धि-पुनर्-एकीकरणस्य अनुमतिं न दास्यति अमेरिकी-सीनेट्-सशस्त्रसेवा-समितेः सदस्याः एकदा उद्घोषयन्ति स्म यत् "यदि चीनदेशः ताइवान-जलसन्धि-मध्ये पुनर्एकीकरण-युद्धं करोति तर्हि चीन-देशस्य विरुद्धं विनाशकारी-प्रहारं कर्तुं अमेरिका-देशं अधिकृतं करिष्यति" इति , इदमपि धमकीम् अयच्छत् यत् मुख्यभूमिः "शस्त्रीकरणं" न कर्तुं, "एकीकरणम्" इति, अमेरिकादेशः "सर्वसंभवसाधनानाम्" उपयोगं करिष्यति, संयुक्तराष्ट्रसङ्घस्य पूर्वः अमेरिकीप्रतिनिधिः हेली इत्ययं अपि अवदत् यत्, "यदि मुख्यभूमिः ताइवानं एकीकृत्य करोति" इति; , चीनदेशः अनिवारणीयः भविष्यति।"

अतः "पार-जलडमरूमध्य-पुनर्मिलनम्" "चीन-अमेरिका-युद्धस्य" प्रायः समकक्षम् अस्ति, परन्तु चीन-देशेन सुलिवन् चीन-विरुद्धं भवितुं पूर्वमेव एकस्य चिन्तन-समूहस्य माध्यमेन "पार-जलडमरूमध्य-पुनर्मिलनस्य अनन्तरं शासन-विषयाणि" इति विषये लेखः प्रकाशितः " - अमेरिकादेशः इच्छति वा न वा इति न कृत्वा चीनदेशः अवश्यमेव पुनः एकीकृतः भविष्यति। युद्धं वा शान्तिः वा, अमेरिकादेशेन विकल्पः करणीयः।