प्रत्येकं सिलाई चीनस्य सौन्दर्यं परिभाषयति तथा च शिल्पकला भव्यपुष्पाणि निर्माति।
2024-08-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यांगचेङ्ग इवनिंग न्यूज सर्वमीडिया संवाददाता झोउ काङ्ग संवाददाता युए रेन्क्सुआन्
यद्यपि पेरिस् ओलम्पिकक्रीडा समाप्तवती तथापि कुशलाः युवानः स्वस्य "ओलम्पिक" - ४७ तमे विश्वकौशलप्रतियोगितायाः कृते पूर्णरूपेण प्रशिक्षणं कुर्वन्ति!
गुआंगझौ बैयुन् औद्योगिकव्यापारिकतकनीशियनमहाविद्यालये स्थिते फैशनप्रौद्योगिकीपरियोजनाविश्वप्रतियोगिताप्रशिक्षणाधारे गच्छन् प्रतियोगितायाः सज्जतायाः तनावपूर्णं वातावरणं मम मुखं प्रति त्वरितम् आगतवान्। फैशनप्रौद्योगिकीपरियोजनायां प्रतियोगी झोउ किन्फेई "विश्वकौशलओलम्पिक" इत्यस्मिन् चीनस्य फैशनप्रौद्योगिकीपरियोजनायाः प्रतिनिधित्वं करिष्यति।
फैशनप्रौद्योगिक्याः आवश्यकता केवलं डिजाइनात् अधिकं आवश्यकम् अस्ति
भित्तिस्थाने उल्टागणनासमयस्य टिक-टिक-शब्देन उपपत्न्याः झोउ किन् इत्यस्याः मुखस्य उपरि स्वेदस्य मणिः निर्मिताः । प्रशिक्षकः वेन कैयुन् झोउ किन्फेइ इत्यस्य पार्श्वे स्थित्वा तस्याः निःश्वासं धारयन् झोउ किन्फेइ इत्यस्य प्रत्येकं चालनं प्रेक्षमाणः आसीत् ।
"मेघब्रोकेडः कुशलहस्तैः छिन्नः भवति, वसन्तप्रकाशः च सावधानतया जप्यते।" मया दृष्टं यत् झोउ किन्फेइ इत्यस्य हस्ते कैंचीः स्वतन्त्रतया "तैरति" इति भासते, परन्तु वस्तुतः कटितवस्त्रं प्रसारितं कृत्वा सिलाईयन्त्रस्य अधः स्थापितं भवति स्म सुचारुतया। एतत् सर्वं केवलं सेकेण्ड्-मात्रेषु एव भवति ।
यदा वस्त्रव्यापारस्य विषयः आगच्छति तदा बहवः जनाः प्रथमं वस्त्रनिर्मातृणां विषये चिन्तयिष्यन्ति, वस्त्रशिल्पिनां, प्रतिरूपनिर्मातृणां च विषये बहु न जानन्ति वस्तुतः, एकः व्यावसायिकः वस्त्र-अभ्यासकः उद्योगे शीर्ष-तकनीकी-प्रतिभा भवितुं डिजाइनं कर्तुं, प्रतिरूप-निर्माणं अवगन्तुं, परिष्कारं कर्तुं च समर्थः भवितुमर्हति
"वर्ल्डस्किल्स् प्रतियोगिता घरेलुवस्त्रस्पर्धाभ्यः बहु भिन्ना अस्ति। अस्मिन् वस्त्र-उद्योगे बहुविध-कार्यस्य मूल्याङ्कन-सामग्री आश्रिता अस्ति। अतः गति-प्रतिस्पर्धायां खिलाडयः सटीकतायै अपि स्पर्धां कर्तुं प्रवृत्ताः सन्ति।
परियोजनायां चत्वारि मूल्याङ्कनमॉड्यूलानि सन्ति, ये चतुर्दिनेषु संचालिताः भवन्ति, येषां कृते सामग्रीनां, उपकरणानां, सुविधानां च आधारेण निर्धारितसमये वस्त्रस्य शैलीनिर्माणं, त्रिविमप्रतिरूपणं, प्रतिमानं च कठोरतापूर्वकं, सावधानीपूर्वकं, सुन्दरं च पूर्णं कर्तुं आवश्यकम् अस्ति स्थले एव तथा च प्रतियोगितायाः आवश्यकतानुसारं विन्यासः, वस्त्रनिर्माणम् इत्यादीनि कार्याणि च प्रदत्तानि।
कटनदोषः ०.१ मि.मी
प्रातः ८ वादनतः सायं १० वादनपर्यन्तं भोजनसमयं विहाय १४ घण्टाः यावत् झोउ किन्फेइ पुनः पुनः तानि एव कार्याणि करोति : चित्रकला, प्रतिरूपनिर्माणं, टङ्कणीकरणं, कटनं, उत्पादनं च
एतानि पुनरावर्तनीयानि प्रतीयमानानि नीरसप्रशिक्षणानि वस्तुतः स्वामिनः निपुणतायै आवश्यकी प्रक्रिया सन्ति । फैशन टेक्नोलॉजी परियोजनायां केवलं एकस्य वस्त्रस्य खण्डे १०० तः अधिकाः स्कोरिंग् बिन्दुः भवति स्वामिनः किञ्चित् भेदं तुलनां कृत्वा परस्परं स्पर्धां कुर्वन्ति । प्रतिरूप-निर्माण-मॉड्यूले अपेक्षते यत् कटन-दोषः ०.१ मि.मी.-अधिकं न भवितुम् अर्हति, यत् प्रायः सीमातः परं भवति ।
"अस्माकं प्रतिद्वन्द्विनः विश्वस्य शीर्षस्थाः खिलाडयः सन्ति। केवलं अस्माकं कार्येषु, स्वस्य आन्दोलनेषु अपि निरन्तरं सुधारं कृत्वा एव वयं 45 तमे विश्वकौशलप्रतियोगितायां फैशनप्रौद्योगिक्याः स्वर्णपदकविजेता इति नाम्ना, प्रशिक्षकस्य वेन कैयुनस्य आवश्यकताः झोउ कृते किन्फेइ अति सख्त।
वेन कैयुन् इत्यनेन प्रस्तावितानां "कठोर" आवश्यकतानां विषये झोउ किन्फेइ न केवलं सर्वथा शिकायतां न कृतवान्, अपितु सक्रियरूपेण उत्तमं कृतवान् । झोउ किन्फेइ इत्यस्याः कृते प्रशिक्षकः वेन कैयुन् तस्याः लक्ष्यम् अस्ति : "वेन् कैयुन् इत्यस्य विश्वकौशलप्रतियोगितायां फैशनप्रौद्योगिकीविजेतृत्वं दृष्ट्वा अहं विद्यालये नामाङ्कनं कर्तुं निश्चयं कृतवान्। अहं तस्याः सदृशं देशस्य कृते गौरवं प्राप्तुम् इच्छामि।
आदर्शानां शक्तिः शक्तिशालिनी भवति। संवाददाता झोउ किन्फेइ इत्यस्य प्रबलजीवनशक्तिं संक्रमितः अभवत्, तस्य फैशनशिल्पिस्य देशस्य सेवायाः इच्छां गभीररूपेण अनुभूतवान् ।
क्रमशः त्रयः शीर्षविजेतारः प्रशिक्षिताः
गोल्डन् नीडल एण्ड् जेड् रुलर इत्येतयोः सिलाईविभागे सर्वत्र शिल्पिनः हृदयं वर्तते । संवाददाता अवलोकितवान् यत् ४४ तमे विश्वकौशलप्रतियोगितायाः अनन्तरं मम देशः विश्वकौशलप्रतियोगितायाः फैशनप्रौद्योगिकीपरियोजनायां "त्रीणि क्रमशः चॅम्पियनशिप्स्" प्राप्तवान्। गुआंगझौ बैयुन् औद्योगिकव्यापारिकतकनीशियनमहाविद्यालयेन प्रथमद्वितीयराष्ट्रीयकौशलप्रतियोगितायाः फैशनप्रौद्योगिकीपरियोजनायां ४५ तमे विश्वकौशलप्रतियोगितायाः विजेतारः स्वर्णपदकक्रीडकाः च क्रमशः प्रशिक्षिताः सन्ति।
"विद्यालयस्य फैशनप्रौद्योगिकी प्रमुखः अत्याधुनिकपाठ्यक्रमस्य अभ्यास-उन्मुखस्य शिक्षण-प्रतिरूपस्य च कृते प्रसिद्धः अस्ति, यत् प्रतियोगितायाः प्रतिस्पर्धायाः च माध्यमेन छात्राणां व्यावसायिक-तकनीकी-कौशलं व्यापकरूपेण सुधारयति विद्यालयः छात्राणां व्यावसायिककौशलं नवीनताक्षमतां च वर्धयितुं, तथा च उच्चगुणवत्तायुक्तानि वस्त्रडिजाइनं उत्पादनप्रतिभां च संवर्धयितुं फैशनप्रौद्योगिकीविश्वचैम्पियनशिपतः उन्नतडिजाइनसंकल्पनाः, तकनीकीमानकाः, प्रौद्योगिकीप्रक्रियाश्च दैनिकशिक्षणे एकीकृत्य स्थापयति, तथा च उच्चगुणवत्तायुक्तानि वस्त्रनिर्माणप्रतिभाः संवर्धयति ये आवश्यकतां पूरयन्ति अन्तर्राष्ट्रीय बाजार।
"प्रतिभाविकासः उद्योगात् अविभाज्यः अस्ति। वयं उद्योगेन सह प्रतिभानां संवर्धनार्थं उद्योग-शिक्षा-मूल्यांकन-कौशलस्य पारिस्थितिकी-शृङ्खलां निर्मातुं कार्यं कुर्मः।"झोउ किआङ्ग् इत्यनेन परिचयः कृतः यत् विश्वप्रतियोगिता-प्रशिक्षण-आधारस्य उपरि अवलम्ब्य, विद्यालयः सक्रियरूपेण विद्यालय-उद्यम-सहकार्यं करोति तथा च प्रतिभाप्रशिक्षणस्य गुणवत्तां सुधारयितुम् उद्योग-शिक्षा-एकीकरणं च वैश्विक-परिधान-ई-वाणिज्य-विशालकायेन SHEIN इत्यनेन सह सहकार्यं कर्तुं, इण्टर्न्शिप्, रोजगारं च प्रदातुं आधाराः, पाठ्यक्रमाः, दलाः च सह-निर्माणं कृतवान् अस्ति
तस्मिन् एव काले, विद्यालयः उत्पादसंशोधनविकासाय ब्राण्ड् उद्यमपरियोजनानां संयोजनाय, विश्वचैम्पियनशिपस्य भावनां प्रसारयितुं, परिसरे परिसरे तथा परिसरात् बहिः शिल्पिनां प्रतिभां संयोजयितुं, वर्धयितुं च चीनप्रशिक्षण आधारे तथा च मास्टर वेन कैयुनस्य स्टूडियो इत्यस्य उपरि निर्भरं भवति क्षेत्रीयवस्त्रोद्योगस्य विकासः।