समाचारं

"लघुस्थानकम्" तृणमूलशासनस्य "बृहत् ऊर्जा" मुक्तं करोति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Qianlong.com (Reporter Liu Meijun) अद्यैव, बीजिंगस्य Chaoyang District, Dougezhuang Area, Mingdeyuan Community, Mingdeyuan Community, Dougezhuang Area, Building 9, Courtyard 4 इत्यस्य ईशानकोणे चुपचापं "स्टार स्टेशन" प्रकटितम्। अस्य स्टेशनस्य स्थापनायाः अनन्तरं चालकाः न केवलं शीघ्रं कुशलतया च स्वकारस्य चार्जं कर्तुं शक्नुवन्ति, अपितु स्टेशने स्वयमेव इन्धनं पूरयितुं अपि शक्नुवन्ति । यद्यपि "सरायः" लघुः अस्ति तथापि "सर्वैः आन्तरिकैः अङ्गैः सह सम्पूर्णः" अस्ति । अस्मिन् न केवलं चायकक्षाः, शौचालयाः, पुस्तकपठनक्षेत्राणि, धूम्रपानक्षेत्राणि, शॉपिंगक्षेत्राणि च सन्ति, अपितु २४ घण्टाः तस्य प्रबन्धनाय, संचालनाय च समर्पिताः कर्मचारिणः अपि सन्ति, येन चालकानां, सवारानाम्, कूरियरस्य, स्वच्छतायाः च कृते वायुवृष्ट्याः निःशुल्कं आश्रयः प्राप्यते श्रमिकाः समीपस्थनिवासिनः अपि।
पूर्वं मिंगडेयुआन् समुदायस्य निवासिनः सूचनाः प्राप्ताः यत् समुदायस्य उत्तरदिशि स्थिते पार्किङ्गस्थाने रात्रौ बृहत् वाहनस्य चार्जिंग् "कोलाहलपूर्णम्" अस्ति, निवासिनः गम्भीरं उपद्रवं च जनयति स्म निवासीभिः निवेदितः कोलाहलः मुख्यतया पक्षद्वयं समावेशयति एकतः चार्जिंग-उपकरणैः उत्पद्यमानः कोलाहलः, अपरतः चालकानां एकत्र समागमस्य, गपशपस्य च शब्दः यदि चार्जिंग-राशिः प्रत्यक्षतया निष्कासितः भवति तथापि कोलाहलसमस्यायाः समाधानं कर्तुं शक्यते तथापि चालकस्य चार्जिंगस्थानं न भविष्यति, नूतनाः समस्याः अपि उत्पद्यन्ते
विभिन्नपक्षेषु आवश्यकताः अवगत्य मिंगडेयुआन समुदायेन अनेकाः दलभवनसमन्वयसमित्याः बैठकाः आयोजिताः, आहूताः च, यत्र शोर-उपद्रवस्य, ट्राम-चार्जिंगस्य च विषयेषु चर्चां कर्तुं समाधानं च निर्मातुं प्रासंगिकसदस्य-इकायानां आमन्त्रणं कृतम् अस्ति चर्चायाः अनन्तरं पार्टीभवनसमन्वयसमित्याः शाखायाः सदस्य-एककेन बीजिंग-चाओशाङ्ग-वाणिज्य-दल-शाखाया पार्किङ्ग-स्थलस्य, चार्जिंग-उपकरणस्य च नूतन-उन्नयनस्य निवेशः कृतः, ततः "स्टार-चार्जिंग-सेवा-स्थानकं" अस्तित्वं प्राप्तम्
नवीनीकरणं कृतं उपकरणं न्यून-शब्द-सुविधा अस्ति, अस्य आधारेण च ध्वनि-अवरोधक-कवरं स्थापितं भवति समाचारानुसारं उन्नयनात् पूर्वं प्राङ्गणे केवलं ९ पुरातनकालीनाः एकतः द्वौ द्वयबन्दूकाः १२० किलोवाट् द्रुतचार्जरः आसन्, यत्र कुलम् १८ बन्दूकाः आसन्, उन्नयनानन्तरं एकस्य बन्दुकस्य अधिकतमं उत्पादनशक्तिः १२० किलोवाट् आसीत् , यार्ड् मध्ये एकतः द्वौ १४-बन्दूकानां २ सेट् सन्ति, कुलम् २८ बन्दूकाः एकस्य बन्दुकस्य अधिकतमं उत्पादनशक्तिः २५०KW भवति । परिमाणस्य कार्यक्षमतायाः च दृष्ट्या क्षेत्रीयचार्जिंगसुविधानां निर्माणस्तरस्य, चार्जिंगसेवानां स्तरस्य च महती उन्नतिः अभवत्
तस्मिन् एव काले समुदायः बीजिंग-चाओशाङ्ग-वाणिज्यिकदलशाखाया सह मिलित्वा "स्टार-स्थानकं" इति दलनिर्माण-सूक्ष्म-स्थानं निर्मितवान्, तथा च कूरियर-ट्रक-चालकानाम् अन्येषां सुविधायै विश्रामस्थानकम् इत्यादीनां सहायकसुविधानां स्थापनां कृतवान् द्वयोः उद्यमयोः कर्मचारिणः त्रयाणां नूतनानां उद्योगानां च उत्तमसेवाः प्राप्तुं विश्रामं कुर्वन्तु सेवां च कुर्वन्तु।
सम्प्रति "स्टार चार्जिंग् सर्विस स्टेशन" प्रतिदिनं प्रायः ५०० वाहनानां, ११०० तः अधिकानां सेवाकर्मचारिणां च सेवां करोति ।
"स्टार चार्जिंग सर्विस स्टेशन" बहुदलीयसंसाधनानाम् बलानां च एकीकरणेन, बहुपक्षीयभागीदारीम् बहुदलशासनं च प्रवर्धयित्वा, दलनिर्माणसमन्वयसमितेः कार्यतन्त्रस्य क्षेत्रस्य पूर्णप्रयोगस्य विशिष्टव्यावहारिक अन्वेषणम् अस्ति, यत्... सर्वेषां पक्षानाम् हितं, जनानां माङ्गल्याः प्रभावी समाधानं च।
समाचारानुसारं, हालवर्षेषु, Dougezhuang जिला कार्यसमितिः केन्द्रीय-नगरपालिका-समितीनां तथा जिला-समितीनां आवश्यकताभिः सह निकटतया एकीकृतवती अस्ति, तथा च "पञ्च-आवश्यक" Chaoyang (जीवनं, कार्यं कुर्वन्, business, studying, and traveling) construction goals इति तन्त्रस्य अन्तर्गतं ग्रामीणनगरीकरणप्रक्रिया उच्चगुणवत्तायुक्ता सम्पन्ना अस्ति।
अस्मिन् वर्षे दलनिर्माणस्य अधिकं प्रवर्धनार्थं "बीन नेटवर्क परिष्करण" कार्यस्य नेतृत्वं च कर्तुं सम्पूर्णं क्षेत्रं १६ मुख्यजालेषु १३७ उपजालेषु च विभक्तं कृतम् अस्ति, परितः व्यापारिणः उद्यमाः च एकीकृत्य कार्यात्मकजालेषु वर्गीकृताः सन्ति बृहत् सामुदायिकप्रबन्धनम्।" विभिन्नविभागेषु कार्यालयेषु च सर्वे कर्मचारिणः "सूक्ष्म-जाल"-मध्ये एकीकृताः सन्ति, यत् न केवलं निवासिनः माङ्गल्याः शीघ्रं समाधानं सुलभं करोति, अपितु परितः उद्यमानाम् एककानां च डॉकिंग्, सम्पर्क-आवश्यकतानां च सुविधां करोति
डौगेझुआङ्ग-मण्डलस्य प्रभारी सम्बद्धेन व्यक्तिना उक्तं यत् नूतनयुगे नगरीयसामुदायिकशासनस्य परिष्कृतानां आवश्यकतानां नवीनचुनौत्यस्य सम्मुखे तथा च जनानां वर्धमानविविधतायुक्तानां व्यक्तिगतजीविकामागधानां च सम्मुखे डौगेझुआङ्गमण्डलं दलनिर्माणसमन्वयसमित्याः उपरि निर्भरं भवति to successfully bring together the government, उद्यमाः, सामाजिकसङ्गठनानि, द्वौ नूतनौ समूहौ च समाविष्टाः विविधाः बलाः सक्रियरूपेण विविधमञ्चानां निर्माणं कृतवन्तः येन दलनिर्माणस्य मार्गदर्शनेन "Douwang Fine Governance" इत्यस्य मार्गदर्शनेन ग्रिड् शासनस्य नूतनं ब्राण्ड् अधिकं निर्मातुं शक्यते, प्रोत्साहयितुं च तथा क्षेत्रीयविकासाय सुझावः दातुं विविधशक्तयः मार्गदर्शनं कुर्वन्ति परिष्कृतजालशासनस्य सर्वेषु पक्षेषु स्वबुद्धिं शक्तिं च समाकलयन्तु। सामाजिकशासनस्य प्रत्येकं "तंत्रिकासमाप्तिम्" दलनिर्माणकार्यं गभीररूपेण समावेशयन्तु। इयं सामुदायिकनवीनीकरणपरियोजना उच्च-दक्षता-शासनस्य, जनानां आजीविकायाः ​​माङ्गल्याः उच्च-गुणवत्ता-समाधानस्य च सजीवः अभ्यासः अस्ति । न केवलं जनानां आजीविकायाः ​​आवश्यकतानां सटीकं डॉकिंग्, द्रुतप्रतिक्रिया च सम्पन्नवती, अपितु निवासिनः, नूतनसमूहाः इत्यादीनां बहुपक्षस्य हितं, माङ्गं च गृहीतवती अस्ति
यदा भविष्यस्य कार्यस्य विषयः आगच्छति तदा प्रभारी व्यक्तिः अवदत् यत् ते सामाजिकशासनस्य नेतृत्वार्थं दलनिर्माणस्य नूतनान् मार्गान् पद्धतीन् च निरन्तरं अन्वेषयिष्यन्ति, तथा च सर्वकारीयमार्गदर्शनेन, सामाजिकसहकार्येन, जनसहभागितायाः, कानूनीसंरक्षणेन च सामाजिकशासनसमुदायस्य निर्माणं करिष्यन्ति, यथा क्षेत्रीयसौहार्दं, स्थिरता, समृद्धिः च योगदानं ददाति। उच्चगुणवत्तायुक्तनगरीकरणप्रक्रियायां जनानां लाभस्य, सुखस्य, सुरक्षायाः च अधिका भावः भवतु।
प्रतिवेदन/प्रतिक्रिया