बीजिंगस्य दक्षिणक्षेत्रे ४ विद्यालयाः उद्घाटिताः भविष्यन्ति
2024-08-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
This newspaper, Beijing, August 26 (China Youth Daily·China Youth Daily reporter Liu Shixin) अस्मिन् वर्षे सितम्बरमासे बीजिंगप्रौद्योगिकीसंस्थायाः उच्चविद्यालयः, एकादशः विद्यालयः फेङ्गताई मध्यविद्यालयः च सहितं चत्वारि विद्यालयाः विद्यालये उद्घाटिताः भविष्यन्ति दक्षिणक्षेत्रे बीजिंगस्य नूतनं अतिरिक्तं ४५०० डिग्री योजितं भविष्यति इति अपेक्षा अस्ति।
बीजिंगनगरविकाससुधारआयोगस्य प्रभारी सम्बद्धस्य व्यक्तिस्य मते एतत् कदमः बीजिंगस्य “नगरस्य दक्षिणक्षेत्रे उच्चगुणवत्तायुक्तविकासं प्रवर्तयितुं कार्ययोजनायाः (२०२१-२०२५)” महत्त्वपूर्णः भागः अस्ति कार्ययोजनायाः अनुसारं बीजिंग-देशः क्रमेण नगरस्य दक्षिणभागे लोकसेवासु अभावानाम् पूर्तिं करिष्यति, मध्यनगरे उच्चगुणवत्तायुक्तानां शैक्षिकसम्पदां कार्यान्वयनस्य मार्गदर्शनं करिष्यति च।
२०२१ तमे वर्षात् आरभ्य बीजिंग-देशस्य दक्षिणक्षेत्रे १० तः अधिकाः प्राथमिक-माध्यमिक-विद्यालयाः निर्मिताः अथवा नवीनीकरणं कृतवन्तः, २०,००० तः अधिकाः नूतनाः प्राथमिक-माध्यमिक-विद्यालयस्थानानि च योजिताः
फाङ्गशान-मण्डले बीजिंग-प्रौद्योगिकी-संस्थायाः सम्बद्धस्य प्रयोगात्मक-विद्यालयस्य उच्चविद्यालय-विभागस्य ३६-वर्गाणां डिजाइन-क्षमता अस्ति, यदा अस्मिन् वर्षे तस्य उपयोगे स्थापिताः भविष्यन्ति, तदा सः १६२० नवीन-उपाधिः योजयिष्यति, येन उच्च-उपाधि-अन्तरस्य दबावः न्यूनीकरिष्यते | विद्यालयों में फांगशान जिले। विद्यालयः बीजिंगप्रौद्योगिकीसंस्थायाः अन्यविश्वविद्यालयानाञ्च समीपे अस्ति भविष्ये प्रतिभाप्रशिक्षणस्य, पाठ्यक्रमनिर्माणस्य, आदानप्रदानस्य, सहकार्यस्य च दृष्ट्या क्षेत्रस्य विश्वविद्यालयैः सह गहनं अन्वेषणं करिष्यति।
बीजिंग क्रमाङ्कस्य विद्यालयः फेङ्गताई मध्यविद्यालयः ३० कक्षाः सन्ति इति मध्यविद्यालयः अस्ति यत् अस्मिन् वर्षे सितम्बरमासस्य प्रथमदिनाङ्के अस्य उपयोगः करणीयः भविष्यति। तदतिरिक्तं फेङ्गताई-मण्डले बीजिंग-क्रमाङ्कस्य १० मध्यविद्यालयः जिओयुएयुआन्-परिसरः, प्राथमिकविद्यालयस्य समर्थनं कुर्वन् जिंगचेङ्ग-अचल-संपत्तिः च अस्ति यत् सितम्बर-मासे उपयोगे स्थापितं भविष्यति
भविष्ये बीजिंग-नगरं दुर्बल-सम्बद्धानां सुदृढीकरणस्य, सेवानां सुदृढीकरणस्य च संयोजनं सुदृढं करिष्यति, नगरस्य दक्षिणभागे आधारभूतसंरचनानां, सार्वजनिकसेवानां, पारिस्थितिकी-वातावरणस्य च निर्माणं निरन्तरं वर्धयिष्यति, "उच्चगुणवत्ता" इति विषये कोलाहलं करिष्यति, तथा च निरन्तरं करिष्यति क्षेत्रीय उद्योगस्य नगरस्य च एकीकृतविकासं प्रवर्धयन्ति।
स्रोतः चीनयुवा दैनिक
(स्रोतः चीनयुवा दैनिकः)