समाचारं

सर्वाधिकं महत्त्वपूर्णं पत्रकारसम्मेलनं निर्धारितम् अस्ति! एप्पल् ९ सेप्टेम्बर् दिनाङ्के iPhone १६ विमोचयिष्यति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल् इत्यनेन सोमवासरे घोषितं यत् सः सोमवासरे, सितम्बर् ९ दिनाङ्के कैलिफोर्निया-देशस्य क्युपर्टिनो-नगरे कम्पनीयाः मुख्यालये पत्रकारसम्मेलनं करिष्यति, यत्र सः नूतन-आइफोन्-एप्पल्-वॉच्-माडलयोः अनावरणं करिष्यति इति अपेक्षा अस्ति

एप्पल्-कम्पन्योः जालपुटे, यूट्यूब-इत्यत्र च अस्य सम्मेलनस्य लाइव-प्रसारणं भविष्यति । २०२० तमे वर्षे कोविड्-१९ महामारी-प्रकोपात् आरभ्य एप्पल्-संस्थायाः पूर्व-रेकर्ड्-कृत-वीडियो-माध्यमेन उत्पादाः प्रकाशिताः सन्ति ।

एप्पल् प्रायः स्वस्य पतन् प्रक्षेपणकार्यक्रमे नूतनानि iPhones, Apple Watches च प्रक्षेपणं करोति, यत् अवकाशदिवसस्य महत्त्वपूर्णस्य शॉपिंगस्य ऋतुस्य सज्जतायै भवति । मीडिया-रिपोर्ट्-अनुसारम् अस्मिन् वर्षे iPhone-माडलस्य नाम iPhone 16 इति भवितुम् अर्हति, तथा च मुख्यविषयेषु बृहत्तर-पर्दे उच्च-अन्त-माडलं, पुनः परिकल्पितं कॅमेरा-बम्पं, नूतनं वर्णं च भवितुं शक्नोति

एप्पल् अपि प्रायः सर्वेषां उपयोक्तृभ्यः नूतनानां मॉडल्-विमोचनसमये iPhone-सॉफ्टवेयरस्य नवीनतमं संस्करणं अपडेट् कर्तुं शक्नोति । अस्मिन् वर्षे iOS 18 इति संस्करणे Apple Intelligence इति कृत्रिमबुद्धिविशेषता अन्तर्भवति इति अपेक्षा अस्ति यत् उपयोक्तारः सूचनानां सारांशं कृत्वा प्रियचित्रं जनयितुं शक्नुवन्ति। परन्तु एप्पल्-कम्पन्योः अद्यतन-विकासक-पूर्वावलोकनेन ज्ञायते यत् एप्पल्-इत्यस्य हार्डवेयर-प्रकाशनस्य अनन्तरं शीघ्रमेव एप्पल्-इंटेलिजेन्स्-विशेषता आगमिष्यति इति ।

Wall Street News इत्यस्य अनुसारं अन्येभ्यः माध्यमेभ्यः एकत्रितसूचनायाः आधारेण iPhone 16 इत्यस्य निम्नलिखितविन्यासाः भवितुम् अर्हन्ति ।

  • iPhone 16 मॉडल्स् Apple Intelligence इत्यनेन सह प्रयुक्तेन अधिकशक्तिशालिनः चिप् A18 इत्यनेन सुसज्जिताः भविष्यन्ति, तथा च सम्पूर्णा iPhone 16 श्रृङ्खला नूतन iOS 18 इत्यस्य समर्थनं करिष्यति

  • iPhone 16 Pro तथा Pro Max इत्येतयोः प्रदर्शनं किञ्चित् बृहत्तरं भविष्यति, यस्य परिमाणं क्रमशः ६.३ इञ्च्, ६.९ इञ्च् च भविष्यति ।

  • सम्पूर्णे iPhone 16 श्रृङ्खले Action Button भविष्यति, यत् प्रथमवारं मूलभूतः iPhone अस्य बटनस्य उपयोगं करिष्यति।

  • सम्पूर्णे iPhone 16 श्रृङ्खले नूतनं Capture Button भविष्यति, यत् दक्षिणभागे power button इत्यस्य अधः स्थितम् अस्ति । इदं बटनं डिजिटलकैमरे शटरबटनसदृशं भवति स्वयमेव फोकस कर्तुं बटनं हल्केन नुदन्तु, येन अधिकं सटीकं शूटिंग् कर्तुं शक्यते पुनः बटनं नुदन्तु यत् प्रत्यक्षतया फोटो पूर्णं कर्तुं शक्नोति out.बटनं फोटो ग्रहणं विडियो रिकार्डिङ्गं च कर्तुं शक्नोति Function.

  • iPhone 16 Pro तथा Pro Max इत्येतयोः मध्ये 48 मेगापिक्सेलस्य अल्ट्रा-वाइड्-एङ्गल्-कॅमेरा-यंत्रेण सुसज्जितं भविष्यति, यत् iPhone 15-इत्यस्य 12-मेगापिक्सेल-कॅमेरा-इत्यस्मात् महत्त्वपूर्णतया अधिकम् अस्ति

iPhone इत्यस्य तुलने एप्पल् स्मार्टवॉच्, हेडफोन् च बृहत्तरं परिवर्तनं द्रष्टुं शक्नुवन्ति । मीडिया-समाचारस्य अनुसारं एप्पल्-घटिका-श्रृङ्खला १० पूर्ववर्तीनां अपेक्षया पतलः भविष्यति, परन्तु तस्य पटलः बृहत्तरः भविष्यति । एप्पल् स्वस्य मध्यतः निम्न-अन्तपर्यन्तं AirPods उत्पादपङ्क्तिं अद्यतनं करिष्यति, प्रथमवारं मध्य-परिधि- AirPods इत्यत्र शोर-निवृत्ति-विशेषताः प्रदास्यति, 2019 तः प्रथमवारं प्रवेश-स्तरीय-Airpods-इत्येतत् अद्यतनं करिष्यति च

केचन विश्लेषकाः मन्यन्ते यत् अस्मिन् वर्षे आमन्त्रणपत्रे "It's Glowtime" इति नारा अस्ति, यत् एप्पल्-संस्थायाः नूतनस्य Siri-इण्टरफेस्-डिजाइनस्य संकेतः भवितुम् अर्हति ।