समाचारं

प्रथमस्य मानवव्यापारिकस्य अन्तरिक्षयात्रायाः उल्टागणना स्पेसएक्स् अन्तरिक्षयानं मंगलवासरे प्रक्षेपणं कर्तुं योजनां करोति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं मंगलवासरः इतिहासस्य क्षणः भवितुम् अर्हति। मस्कस्य अन्तरिक्ष-अन्वेषण-प्रौद्योगिकी-कम्पनी स्पेसएक्स्-संस्थायाः योजना अस्ति यत् तस्मिन् दिने मानव-युक्तं अन्तरिक्षयानं प्रक्षेपणं कृत्वा मानव-इतिहासस्य प्रथमं वाणिज्यिकं अन्तरिक्ष-यात्रा-मिशनं कर्तुं शक्नोति

स्पेसएक्स् इत्यस्य आधिकारिकजालस्थले घोषितस्य समयसूचनानुसारं कम्पनी अगस्तमासस्य मंगलवासरे पूर्वसमये प्रातः ३:३८ वादने अमेरिकादेशस्य फ्लोरिडा-नगरस्य राष्ट्रिय-वायुयान-अन्तरिक्ष-प्रशासनस्य (नासा) केनेडी-अन्तरिक्षकेन्द्रे प्रक्षेपणपैड् ३९ए इत्यस्मात् फाल्कन् ९ इत्यस्य प्रक्षेपणं कर्तुं योजनां कृतवती अस्ति 27. रॉकेटः निम्नपृथिव्याकक्षायां प्रक्षेपितः, यत्र पोलारिस् डॉन इति कोडनामकं चालकदलस्य सदस्यं एकस्मिन् अभियाने अन्तरिक्षे वहति स्म । कम्पनीयाः चतुर्घण्टाभिः अन्तः द्वौ अपि प्रक्षेपणौ अवसरौ स्तः, मंगलवासरे प्रातः ५:२३ वादने, प्रातः ७:०९ वादने च ईटी। यदि मिशनं विलम्बितं भवति तर्हि कम्पनीयाः कृते मंगलवासरस्य समानसमये अगस्तमासस्य २८ दिनाङ्के बुधवासरे त्रीणि बैकअप-प्रक्षेपण-अवकाशाः भविष्यन्ति ।


स्पेसएक्स् इत्यस्य उपरिष्टात् चित्रे दृश्यते यत् स्पेसएक्स् इत्यस्य पोलारिस् डॉन् मिशनेन वहितः फाल्कन् ९ रॉकेटः गोधूलिसमये प्रक्षेपणपट्टिकायां तिष्ठति ।

केचन माध्यमाः पूर्वं प्रवर्तयन्ति स्म यत् स्पेसएक्स् इत्यस्य पोलारिस् डॉन् मिशनं पञ्चदिनानि यावत् भवति तथा च कोरः अन्तरिक्षपदयात्रा अस्ति यद्यपि नासा-अन्तरिक्षयात्रिकाणां कृते अन्तरिक्षपदयात्रा नियमितं कार्यम् अस्ति तथापि एतत् प्रथमवारं भविष्यति यदा निजीकम्पनी अन्तरिक्षयात्रिकाणां कृते एतादृशं अन्तरिक्षयात्राम् कर्तुं प्रयतते . अयं अभियानः अपि अभिलेखं स्थापयिष्यति has been the longest since the American Apollo in 1972. चन्द्रारोहणकार्यक्रमस्य समाप्तेः अनन्तरं पृथिव्याः दूरतमं दूरं मनुष्याः गतवन्तः

अस्मिन् मासे १९ दिनाङ्के मस्कः अस्य मिशनस्य "महाकाव्यात्मकं पराक्रमम्" "अन्तर्तारकयुगस्य प्रारम्भिकः अग्रणी" इति उक्तवान् यदि परियोजना सुचारुतया गच्छति तर्हि शतशः जनाः पृथिव्याः कक्षायां, चन्द्रे, पृथिव्यां अपि प्रेषिताः भविष्यन्ति कक्षा, चन्द्र, अपि च भविष्ये प्रासंगिकप्रौद्योगिकीनां आधारेण It's Mars.

स्पेसएक्स इत्यस्य अनुसारं ड्रैगन-अन्तरिक्षयानं जहाजे स्थिताः च अन्तरिक्षयात्रिकाः अपोलो-कार्यक्रमात् परं पृथिव्याः परितः सर्वोच्च-कक्षां प्राप्तुं प्रयतन्ते स्पेसX. ते ३१ भागीदारसंस्थाः सम्मिलिताः ३६ शोधप्रयोगाः अपि करिष्यन्ति, यस्य उद्देश्यं पृथिव्यां दीर्घकालीन-अन्तरिक्ष-उड्डयनस्य समये च मानव-स्वास्थ्यं प्रवर्धयितुं भवति, अन्तरिक्षे "स्टारलिङ्क्"-लेजर-सञ्चारस्य परीक्षणं च करिष्यन्ति

सार्वजनिकसूचनाः दर्शयन्ति यत् SpaceX इत्यस्य Polaris Dawn इति दलस्य चत्वारः जनाः सन्ति । तेषु मिशनसेनापतिः जेरेड् आइजैकमैन् इलेक्ट्रॉनिक-भुगतान-कम्पनी Shift4 इत्यस्य संस्थापकः मुख्यकार्यकारी च अस्ति, मिशनस्य वित्तदाता च अस्ति । सः उच्चप्रदर्शनविमानेषु कुलम् ६,००० घण्टाभ्यः अधिकं यावत् उड्डीयत, सः २०२१ तमे वर्षे स्पेसएक्स् इत्यस्य इन्स्पिरेशन४ अन्तरिक्षमिशन इत्यत्र भागं गृहीतवान्, सेनापतिरूपेण अपि कार्यं कृतवान् Inspiration4 मिशनस्य अनन्तरं सः SpaceX Polaris कार्यक्रमस्य अन्तर्गतं त्रीणि अन्तरिक्षयात्राविमानयानानि क्रीतवान्, तेषु Polaris Dawn इति प्रथमं विमानं आसीत् । इसाकमैन् इत्यनेन विमानयानस्य कियत् व्ययः कृतः इति वक्तुं अनागतम्, परन्तु अनुमानं यत् १० कोटि डॉलरं अतिक्रान्तम् अस्ति ।

चालकदलस्य अन्ये त्रयः सदस्याः - मिशन-पायलट् किड् पोटीट्, मिशन-विशेषज्ञः सारा गिलिस्, मिशन-विशेषज्ञः चिकित्सा-अधिकारी च अन्ना मेनन् च - सर्वे प्रथमवारं मानवयुक्ते अन्तरिक्ष-उड्डयन-मिशन-मध्ये भागं गृह्णन्ति

तेषु गिलिस्, मेनन् च स्पेस एक्स-इञ्जिनीयरौ स्तः एतत् अपि प्रथमवारं यत् स्पेसएक्स्-कर्मचारिणः मानवयुक्ताः अन्तरिक्ष-दलस्य सदस्याः अभवन् । गिलिस् स्पेसएक्स् इत्यत्र अन्तरिक्षयात्रिकप्रशिक्षणस्य उत्तरदायी मुख्यः अन्तरिक्षसञ्चालनइञ्जिनीयरः अस्ति तथा च इन्स्पिरेशन ४ मिशनस्य प्रशिक्षकः आसीत् । मेनन् स्पेसएक्स् इत्यस्य मुख्यसञ्चालनइञ्जिनीयरः चालकदलसञ्चालनविकासाय अस्ति तथा च कम्पनीयाः डेमो-२ तथा क्रू-१ मिशनयोः उड्डयननियन्त्रकरूपेण कार्यं कृतवान्

पोटीट् आइजैकमैनस्य मित्रं, सेवानिवृत्तः लेफ्टिनेंट कर्नलः च अस्ति यः अमेरिकीवायुसेनायां विमानचालकरूपेण कार्यं कृतवान् सः २० वर्षाणि यावत् वायुसेनायाः सेवां कृतवान्, तस्य जेट्-चालनस्य ३,२०० घण्टाभ्यः अधिकः अनुभवः अस्ति

योजनानुसारं स्पेसएक्स् ड्रैगन-अन्तरिक्षयानस्य अन्तरिक्ष-उड्डयनस्य तृतीये दिने आइजैक्मैन्, गिलिस् च हैच्-तः बहिः गत्वा प्रत्येकं अन्तरिक्ष-पदयात्राम् करिष्यति, प्रत्येकं पदयात्रा प्रायः १५ तः २० निमेषपर्यन्तं भवति यद्यपि तौ केवलं द्वौ एव वाहनस्य बहिः गमिष्यतः, तथापि सम्पूर्णः चालकः स्पेसएक्स् इत्यनेन विकसितानि वाहनातिरिक्तं अन्तरिक्षसूटं धारयिष्यति, यतः ड्रैगन-अन्तरिक्षयानस्य सम्पूर्णं आन्तरिकं भागं कार्याणि कर्तुं अन्तरिक्षस्य शून्यतायाः सम्मुखं भविष्यति अन्तरिक्षयानात् वायुम् अपसारयितुं पुनः सीलीकरणपर्यन्तं सम्पूर्णा प्रक्रिया प्रायः द्वौ घण्टां यावत् भवति ।

यदि अन्तरिक्षयानस्य उड्डयनस्य प्रथमः चरणः यथानिर्धारितं पृथिव्याः १४०० किलोमीटर् ऊर्ध्वतां प्राप्नोति तर्हि न केवलं अपोलो चन्द्रारोहणकार्यक्रमात् परं अन्तरिक्षयात्रिकाः अन्तरिक्षं प्रति यत् दूरतमं दूरं गतवन्तः तत् सृजति, अपितु गिलिस्, मेनन् च ताः महिलाः अपि निर्मास्यन्ति ये... पृथिव्याः दूरतमं दूरं उड्डीयन्ते।