समाचारं

प्रशंसकः जेङ्गः - सः सुन्दरवायुना वेणुचित्रं करोति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


झेङ्ग बङ्कियाओ जीवनपर्यन्तं वेणुः, शिलाः, आर्किड् च चित्रितवान् इति केचन जनाः मन्यन्ते यत् झेङ्ग बङ्कियाओ पर्याप्तं बहुमुखी नास्ति, यत् महती त्रुटिः अस्ति । झेङ्ग बङ्कियाओ अन्येभ्यः अपेक्षया चतुरः अस्ति । सः मन्यते स्म यत् वेणुः, पाषाणः, आर्किड् च विद्वान् इत्यस्य उदात्तभावनाः व्यञ्जयितुं शक्नुवन्ति, तत् पर्याप्तम् ।


झेङ्ग बङ्कियाओ एकः सुरुचिपूर्णः पुरुषः आसीत् सः दशवर्षेभ्यः शाण्डोङ्ग-नगरे काउण्टी-मजिस्ट्रेट् आसीत्, ततः मनःशान्तिं प्राप्य गृहं प्रत्यागतवान् । सः काङ्ग्क्सी-नगरस्य विद्वान्, योङ्गझेङ्ग-नगरस्य विद्वान्, किआन्लोङ्ग-नगरस्य च जिन्शी आसीत् अतः तस्य द्रव्यस्य वर्णनं चतुर्भिः शब्दैः कर्तुं शक्यते - "नवीनः सुरुचिपूर्णः च" इति । नवीनतायाः भावः अस्ति, तेन चित्रितवेणुषु सुन्दरवायुः अस्ति ।


कलानां मूल्याङ्कनार्थं संस्कृतिः आवश्यकी भवति यदा भवतः सांस्कृतिकस्तरः यथार्थतया उन्नतः भवति तदा भवन्तः ज्ञास्यन्ति यत् के शब्दाः यथार्थतया आकर्षकाः सन्ति, के शब्दाः भवन्तं यथार्थतया आकर्षकं कुर्वन्ति।