समाचारं

३ निमेषेषु सहस्राणि जनाः परित्यक्ताः, IBM चीनस्य महती पराजयः अभवत्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बैजियाओ आओफेइ मन्दिरात् आगच्छति
Qubits |.सार्वजनिक खाता QbitAI

त्रिनिमेषात्मकेन सर्वकर्मचारिणां समागमेन IBM China R&D इत्यस्य सर्वाणि कार्याणि निरुद्धानि अभवन् ।

सहस्राधिकानां जनानां भाग्यं परिवर्तितं, एकः युगः च समाप्तः ।

बहुविधस्रोतानां अनुसारं चीनदेशे बन्दीकरणे मुख्यतया व्यापारपङ्क्तिद्वयं सम्मिलितं भवति-

एकं IBM China Development Center (CDL) अपरं IBM China System Center (CSL) इति, यस्य मुख्यतया अनुसंधानविकासस्य परीक्षणस्य च उत्तरदायित्वं वर्तते ।

प्रासंगिककर्मचारिणः एन+३ क्षतिपूर्तिं प्राप्नुयुः।

अस्मिन् सप्ताहान्ते चीनदेशात् IBM-संस्थायाः निवृत्तिविषये वार्ता जनाः आतङ्किताः अभवन् । कारणं गतशुक्रवासरे रात्रौ IBM चीनेन अन्तर्जालस्य प्रवेशः बन्दः कृतः, येन अनुसंधानविकासः परीक्षणं च सहितं सहस्राधिकाः मूलकर्मचारिणः प्रभाविताः।

आकस्मिकघटनायाः कारणात् तस्याः रात्रौ अतिरिक्तसमयमपि कार्यं कृत्वा आन्तरिकसमूहात् बहिः कृताः बहवः जनाः ।



एतदर्थं IBM China तथा China Business News इत्यनेन प्रतिक्रिया दत्ता यत् -

IBM ग्राहकानाम् उत्तमसेवाप्रदानार्थं आवश्यकतानुसारं कार्याणि समायोजयिष्यति।

अन्येषु शब्देषु, अनुसंधानविकासविभागः चीनदेशात् निवृत्तः इति सत्यम्, अपि च सः निरन्तरं सेवां कर्तुम् इच्छति, धनं च कर्तुम् इच्छति इति अपि सत्यम्।

IBM चीनदेशे स्वव्यापारं पूर्णतया बन्दं करिष्यति: कर्मचारिणां कृते N+3 क्षतिपूर्तिः

अद्य प्रातःकाले IBM Global Enterprise Systems Development इत्यस्य उपाध्यक्षः Jack Hergenrother इत्यनेन सर्वकर्मचारिणां सभायां घोषितं यत् सः China System Laboratory इत्यस्य अनुसन्धानविकासकार्यं अन्येषु विदेशेषु IBM आधारभूतसंरचनात्मकाधारेषु स्थानान्तरयितुं निर्णयं कृतवान्।

सम्प्रति चीनदेशे सर्वेभ्यः विकासव्यापारेभ्यः IBM निवृत्तः अस्ति ।

कश्चन कर्मचारी इति दावान् कुर्वन् अवदत् यत् सः सोमवासरे सर्वकर्मचारिणां सभायां भागं ग्रहीतुं प्रचण्डवृष्टिं साहसं कृतवान् अन्ते सः एकं विदेशीयं निमेषत्रयेण "कठिनं निर्णयं कृतवान्" इति सर्वं शोधं विकासं च कृतवान् इति श्रुतवान् एकस्मिन् एव गमने कृतम् आसीत् ।

चीन बिजनेस न्यूज इत्यस्य अनुसारं वक्तव्ये सूचितं यत् चीनीयकम्पनयः विशेषतः निजीकम्पनयः संकरक्लाउड् तथा आर्टिफिशियल इन्टेलिजेन्स प्रौद्योगिक्याः आनयितानां अवसरानां ग्रहणे अधिकाधिकं ध्यानं ददति।

चीनदेशे IBM इत्यस्य स्थानीयं सामरिकं ध्यानं तस्य...प्रौद्योगिकी एवं परामर्शअस्मिन् क्षेत्रे अस्माकं समृद्धः अनुभवः अस्ति तथा च चीनीयग्राहकानाम् आवश्यकतानां पूर्तिं कुर्वन्तः समाधानं निर्मातुं साहाय्यं कर्तुं तदनुरूपकौशलयुक्तं दलं निर्मितवन्तः।

अन्येषु शब्देषु चीनदेशे अनुसंधानविकासकार्यं न क्रियते, परन्तु परामर्शदातृविक्रयणं च निरन्तरं भवति ।

तदतिरिक्तं भविष्ये चीनदेशस्य निजीकम्पनीनां, चीनदेशे केषाञ्चन बहुराष्ट्रीयकम्पनीनां च सेवां कर्तुं प्रवृत्तः भविष्यति इति IBM इत्यनेन अपि बोधितम् ।

वस्तुतः चीनदेशात् IBM इत्यस्य निवृत्तेः वस्तुतः लेशाः सन्ति । २०२१ तमे वर्षे IBM इति संस्था शान्ततया निरुद्धा अभवत्चीन शोध संस्थान सीआरएल



तस्मिन् समये कारणं आन्तरिकसमायोजनम् इति प्रकाशितम्, संस्था एव लाभं प्राप्तुं कष्टं अनुभवति स्म ।

अधुना IBM इत्यस्य प्रमुखौ अनुसंधानविकासकेन्द्रौ CDL, CSL च बन्दौ स्तः तस्य पृष्ठतः कारणं चीनस्य आधारभूतसंरचनाव्यापारे न्यूनता अभवत् ।

तेषु चीनविकासकेन्द्रं (CDL) १९९९ तमे वर्षे स्थापितं, विश्वस्य बृहत्तमासु सॉफ्टवेयरविकासप्रयोगशालासु IBM-संस्थायाः अन्यतमम् अस्ति ।

IBM इत्यस्य "Guangjin" इति चलच्चित्रं प्रचलति

विगतकाले IBM इत्यनेन अपि विश्वे बहुविधं परिच्छेदनं कृतम् अस्ति ।

कर्मचारिणः परिच्छेदं कुर्वन् तस्य क्षतिपूर्तिं कर्तुं एआइ इत्यस्य उपयोगः भविष्यति।

अस्मिन् वर्षे जनवरीमासे IBM इत्यनेन ३४०० कर्मचारिणः निष्कासिताः इति घोषितम् ।

IBM इत्यनेन अर्जनस्य आह्वानस्य समये "कार्यबलस्य पुनः संतुलनं" प्रस्तावितं, तत् केवलं "कर्मचारिणां अत्यल्पं अनुपातं" प्रभावितं करिष्यति इति च अवदत् ।

प्रवक्तुः माइकल केबलस्य व्याख्यानानुसारम् - १.

इदं उत्पादकतालाभाः एव “पुनःसन्तुलनं” चालयन्ति तथा च अस्माकं ग्राहकानाम् अधिकतया आवश्यकैः कौशलैः सह अस्माकं कार्यबलं संरेखयितुं अस्माकं सततं प्रयत्नाः।
विशेषतः कृत्रिमबुद्धिः, संकरमेघः इत्यादिषु क्षेत्रेषु ।

अस्मिन् वर्षे मार्चमासे अपि वक्तव्यं चेतावनी वा नासीत् । ७ निमेषात्मके कर्मचारीसमागमस्य समये IBM इत्यस्य विपणनसञ्चारविभागाः कुठारेण निष्कासिताः ।



कम्पनीयाः मुख्याधिकारी अरविन्दकृष्णः पूर्वं उक्तवान् यत्,

कम्पनी आगामिषु पञ्चषु ​​वर्षेषु ८,००० कार्याणां स्थाने कृत्रिमबुद्ध्या प्रतिस्थापयिष्यति।

तस्मिन् समये २०२४ तमस्य वर्षस्य अन्ते यावत् वर्षस्य आरम्भे यथा आसीत् तथा एव कर्मचारिणां संख्या भविष्यति इति IBM-संस्थायाः अपेक्षा आसीत् ।

तदनुरूपं एआइ इत्यस्मिन् निवेशः वर्धितः अस्ति । गतवर्षस्य मेमासे IBM इत्यनेन WatsonX इत्यस्य प्रारम्भस्य घोषणा कृता, यत् उद्यमानाम् कृते यन्त्रशिक्षणप्रतिमानानाम् "प्रशिक्षणं, ट्यूनीकरणं, परिनियोजनं च" कर्तुं विकासस्टूडियोरूपेण बिलम् अस्ति नवम्बरमासे IBM Enterprise AI Venture Fund इति उद्यमपुञ्जनिधिः अपि ५० कोटि अमेरिकीडॉलर् पूंजीकृतः स्थापितः ।

यद्यपि एतत् परिच्छेदः अपि IBM इत्यस्य विस्तारयोजनायाः भागः अस्ति वा इति न ज्ञायते तथापि चीनदेशे IBM इत्यस्य अनुसंधानविकासव्यापारस्य बन्दीकरणेन खलु एकस्य युगस्य समाप्तिः भवति

नवीन चीनदेशे प्रथमस्य IBM मध्यम-आकारस्य सङ्गणकस्य स्थापनातः आरभ्य १९८० तमे दशके मध्यभागे यावत् बीजिंग-शङ्घाई-कार्यालयस्य स्थापनापर्यन्तं दशकशः विकासस्य अनन्तरं चीनदेशस्य दर्जनशः नगरेषु तदनुरूपव्यापाराः सन्ति, येषु एतादृशाः प्रमुखक्षेत्राणि सन्ति वित्तं ऊर्जां च इति रूपेण।

१९९५ तमे वर्षे सितम्बरमासे IBM China Research Institute इति विश्वे IBM इत्यनेन स्थापितेषु १२ शोधप्रयोगशालासु अन्यतमम् आसीत् तथा च विकासशीलदेशे IBM इत्यनेन स्थापितं प्रथमं शोधकेन्द्रम् आसीत् शोधक्षेत्रेषु कृत्रिमबुद्धिः, क्लाउड् कम्प्यूटिङ्ग्, संज्ञानात्मकचिकित्सा, इन्टरनेट् आफ् थिङ्ग्स्, ब्लॉकचेन् च सन्ति ।

ते बहुवारं उद्योगस्य पुरतः स्थित्वा अत्याधुनिक-उत्पादानाम् आरम्भं कृत्वा अग्रे-दृष्टि-प्रौद्योगिकी-अवधारणानां प्रस्तावम् अकुर्वन् ।

अन्तिमस्य एआइ-तरङ्गस्य आरम्भात् एव IBM इत्यनेन पूर्वमेव बुद्धिमान् प्रश्नोत्तर-प्रणाली कार्यान्विता आसीत्, एनएलपी-यन्त्रशिक्षणस्य च क्षेत्रेषु प्रथमाङ्कस्य खिलाडी अभवत् तदानीन्तनः अतीव अत्याधुनिकः एआइ-चिकित्साप्रतिनिधिःवाट्सन्, फलतः च IBM-संस्थायाः बृहत्प्रमाणेन देशे अस्य प्रवेशः अभवत् । परन्तु पश्चात् चीनदेशे विविधकारणात् पराजितः अभवत् । इन्टरनेट् आफ् थिङ्ग्स् इत्यस्य क्षेत्रे २०१४ तमे वर्षे एव IBM चीन रिसर्च इन्स्टिट्यूट् इत्यनेन "इण्टरनेट् आफ् थिङ्ग्स् ३.०" इति अवधारणायाः प्रस्तावः अपि अग्रणीः अभवत् ।

अधुना IBM इत्यस्य शोधकर्तारः घरेलुप्रौद्योगिकीनवीनीकरणस्य मेरुदण्डः अभवन् ।

बिग ब्लू न केवलं वैश्विकस्तरस्य एकं युगं प्रभावितं कृतवान्, अपितु चीनस्य प्रौद्योगिकीविकासस्य प्रक्रियां अपि प्रवर्धितवान् ।

परन्तु अधुना याङ्गत्से-नद्याः पृष्ठतः तरङ्गाः तरङ्गानाम् अग्रे धक्कायन्ति, पूर्व-पीढीयाः स्थाने पुरातन-पीढीयाः स्थाने प्रथमतया चीन-देशे IBM-युगस्य समाप्तिः अभवत्, यः अत्यन्तं प्रतिस्पर्धात्मकः देशे अस्ति

सन्दर्भलिङ्कानि : १.
[1]https://m.yicai.com/news/102246580.html
[2]https://mp.weixin.qq.com/s/276sQP1FORXWIyxhxEt3NQ