समाचारं

गीत मेलिंगः - यदि अहं रात्रौ निद्रां कर्तुं न शक्नोमि तर्हि अहं चित्रं करिष्यामि

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


पञ्चाशत् वर्षेभ्यः परं सूङ्ग मेलिंग् चित्रकलाशिक्षणार्थं परिश्रमं कर्तुं आरब्धवान् ।


चियाङ्ग काई-शेक् सूङ्ग मेलिंग् इत्यस्य चित्रं पश्यति स्म

१९४९ तमे वर्षे चियाङ्ग काई-शेक् इत्यनेन सह सूङ्ग मेलिंग् इत्यस्य ताइवानदेशम् आगत्य चित्रकला तस्याः बृहत्तमः लीला अभवत् । चित्रकलाशिक्षणस्य प्रथमेषु कतिपयेषु मासेषु सोङ्ग मेलिंग् स्वस्य अध्ययने चित्रं कुर्वती आसीत् । आरम्भकानां कृतीः सर्वदा अनाड़ीः भवन्ति स्म, अतः चियाङ्ग काई-शेक् तां टीसयति स्म यत् सा अस्मिन् वयसि चित्रकला सम्यक् शिक्षितुं न शक्नोति इति ।


अध्ययनार्थं सा प्रायः ताइपेनगरस्य राष्ट्रियप्रासादसङ्ग्रहालयं गत्वा चित्राणि पश्यन् प्रतिलिपिं कर्तुं गच्छति स्म । कर्मचारीः सूङ्ग मेलिंग् इत्यस्य प्राधान्यानि जानन्ति स्म, अतः ते सूङ्ग मेलिंग् इत्यस्य पुस्तकालये संरक्षितानि प्राचीनानि चित्राणि द्रष्टुं नीतवन्तः ।


१९६० तमे वर्षे सोङ्ग मेलिंग् इत्यस्य चित्राणि क्रमेण परिपक्वानि अभवन् । अस्मिन् समये चियाङ्ग काई-शेक् इत्यस्य कार्यालये सर्वत्र सूङ्ग मेलिंग् इत्यस्य चित्राणि लम्बन्ते स्म ।


यद्यपि सा केवलं परवर्तीवर्षेषु एव चित्रकलाशिक्षणम् आरब्धवती तथापि सूङ्ग मेलिंग् इत्यस्य मतं यत् चित्रकला लीला नास्ति, अतः सा द्रुतगत्या प्रगतिम् अकरोत् । यस्मिन् दिने सा चित्रकलायां अध्ययनं कुर्वती आसीत् तस्मिन् दिने सोङ्ग मेलिंग् एतेषां त्रयाणां प्रसिद्धानां शिक्षकाणां अधीनं अध्ययनं कृतवती : झाङ्ग डाकियान्, पु झिन्शे, हुआङ्ग जुन्बी च ।


ताइवानस्य चित्रकलावृत्ताः हुआङ्ग जुन्बी, झाङ्ग डाकियान्, पु झिन्शे च "समुद्रं पारं कुर्वन्तः त्रयः" इति वदन्ति ।

सूङ्ग मेलिंग् पु झिन्शे इत्यस्याः पारम्परिकं चीनीयचित्रकलाशिक्षकं भवितुम् इच्छति स्म इति चर्चा अस्ति । चीनगणराज्यस्य चित्रकलावृत्तेषु पु झिन्शेः उच्चपदवीं प्राप्तवान् सः "दक्षिणी झाङ्गः उत्तरी पु च" इति नाम्ना प्रसिद्धः आसीत् अन्तिमः सम्राट् अभवत्” इति ।

यदा सः वार्ताम् श्रुतवान् तदा सः विनोदं कृतवान् यत् किङ्ग् साम्राज्यं चीनगणराज्येन पराजितम् अस्ति अहं सूङ्ग मेलिंग् इत्यस्मै चित्रकला शिक्षितवान्, अतः अहं मम पूर्वजानां योग्यः भविष्यामि इति।


ताइवानदेशम् आगत्य हुआङ्ग जुन्बी तस्याः आचार्यः अभवत् । हुआङ्ग जुन्बी अस्याः छात्रायाः विषये अत्यन्तं गर्वितः आसीत् सः स्मरति स्म यत् सोङ्ग मेलिंग् इत्यस्याः चित्राणि साहसिकाः व्यक्तिगताः च सन्ति, तया चित्रितानां आर्किड्-वृक्षाणां लचीलानि व्यञ्जनानि च सन्ति ।


हुआङ्ग जुन्बी इत्यनेन सोङ्ग मेलिंग् इत्यस्य चित्रकलायां मार्गदर्शनं कृतम्

सोङ्ग मेलिंग् परिदृश्येषु, पुष्पेषु च, विशेषतः परिदृश्येषु च तस्याः प्रियं आसीत् ।


तस्य परिदृश्यचित्रेषु दृश्यानि मुक्ताः भव्याः च सन्ति, स्पष्टेषु सुरुचिपूर्णेषु स्थानेषु आभाः, गभीरेषु घनेषु च स्थानेषु हरितानि आर्द्राणि च सन्ति, तथा च प्राचीनरुचिः पुष्पपक्षिचित्रेषु अधिकतया आर्किड्-वेणु-वृक्षाणां प्रयोगः भवति, तथा च ब्रश-कार्यं च मसिः गुरुः भवति परन्तु धुन्धला न भवति। पुरातनं आर्द्रं च शुद्धं परिष्कृतं च काव्यपूर्णम् |


परिदृश्यचित्रकलायां तुलने पुष्पपक्षिचित्रकलायां उच्चतरप्राप्तीनां आवश्यकता भवति । तस्याः कृतीः न केवलं स्त्रियाः स्त्रीपक्षं प्रतिबिम्बयन्ति, अपितु लिङ्गनन् चित्रशैल्याः भव्यं सुकुमारं च लक्षणं प्रतिबिम्बयन्ति ।


१९६६ तमे वर्षे झाङ्ग डाकियान् इत्यनेन सूङ्ग चिङ्ग् लिङ्ग इत्यस्य परिदृश्यचित्रस्य कृते एकः शिलालेखः लिखितः यत् "शिखराः पर्वताः च स्थूलाः स्थूलाः च सन्ति, वनस्पतिः च लसत्; ते विशालाः सुन्दराः च सन्ति, ते च कृशाः सन्ति किन्तु सुकुमाराः न सन्ति। ते अपि कुशलाः सन्ति।" स्केचिंग्" इति ।


एकस्मिन् काले सूङ्ग मेलिंग् इत्यस्याः चित्राणि झेङ्ग् मङ्किङ्ग् इत्यनेन भूतलेखाः इति चिन्तितम् आसीत् यत् एतत् मतं परिवर्तयितुं सूङ्ग मेलिंग् इत्यनेन प्रसिद्धाः ताइवान-देशस्य चित्रकाराः शिलिन्-नगरे स्वस्य आधिकारिकनिवासस्थाने एकत्र रात्रिभोजनं कर्तुं आमन्त्रिताः, ततः झेङ्ग् मङ्किङ्ग् इत्यनेन ते सर्वे मिलित्वा चित्रं कल्पयितुं सुझावः दत्तः .

जनसमूहस्य पूर्णदृश्ये सोङ्ग मेलिंग् शान्ततया चित्रं कृतवान् । ततः परं सोङ्ग मेलिंगस्य चित्राणां प्रामाणिकतायां कोऽपि संशयं न कृतवान् ।


१९७० तमे १९८० तमे दशके ताइवानस्य डाकघरेन सूङ्ग मेलिंगस्य परिदृश्यकार्यं त्रिवारं डाकटिकटेषु स्थापितं, प्रत्येकं सेट् ४ खण्डानां, भव्यं, शानदारं च

तेषु "टू पाइन्स्" इति डाकटिकटं १९७५ तमे वर्षे ताइवानद्वीपे "डाकटिकसौन्दर्यप्रतियोगितायां" सर्वोत्तममुद्रारूपेण चयनिता, यत् तस्याः चित्रकलानां उच्चस्तरं दर्शयति

दुःखदं यत् एतेषां त्रयः डाकटिकटसमूहाः "सोङ्ग मेलिंगस्य परिदृश्यचित्रकला" इति नाम्ना न नामकृताः, अपितु "श्रीमती चियाङ्गस्य परिदृश्यचित्रकला" इति


सोङ्ग मेलिंग् इत्यनेन स्वस्य स्वभावं चित्रे समावेश्य सम्यक् कृतम् ।

सोङ्ग मेलिंग् इत्यस्याः चित्रकलाप्रेम अत्यन्तं सरलम् अस्ति यथा सा एकदा अवदत् यत् "यदा अहं रात्रौ निद्रां कर्तुं न शक्नोमि तदा अहं चित्रं करोमि।"