समाचारं

बीजिंगनगरे २० घण्टाः यावत् वर्षा अभवत्, श्वः पुनः सूर्य्यः भविष्यति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः वाङ्ग जिंग्क्सी) बीजिंगनगरे गतरात्रौ अविरामवृष्टिः भवति, यत्र सम्पूर्णे नगरे प्रचण्डवृष्टिः भवति, अनेकेषु स्थानेषु च प्रचण्डवृष्टिः भवति। अद्य अपराह्णे वर्षा शान्तं भविष्यति, श्वः स्वच्छं आकाशं पुनः आगमिष्यति इति बीजिंग-मौसम-वेधशालायाः भविष्यवाणी अस्ति ।
२५ अगस्तदिनाङ्के १७:०० वादनतः २६ अगस्तदिनाङ्के १३:०० वादनपर्यन्तं बीजिंगनगरे वर्षावितरणस्य मानचित्रम्। चित्र स्रोत बीजिंग मौसमविज्ञान वेधशाला
२० घण्टाः यावत् वर्षा अभवत् । मौसमविभागस्य आँकडानुसारं २५ दिनाङ्के १७:०० वादनतः १३:०० वादनपर्यन्तं ७३.३ मि.मी. अधिकतमं प्रतिघण्टां वर्षातीव्रता टोङ्गझौ-नगरस्य योङ्गशुन्-उद्याने अभवत्, यत् १७२.२ मि.मी./घण्टा (२५ दिनाङ्के २१:००-२२:००) आसीत् । २५ दिनाङ्के १७:०० वादनतः २६ दिनाङ्के १२:०० वादनपर्यन्तं नगरक्षेत्रे अधिकतमवृष्टिः चाओयाङ्ग गुआन्झुआङ्ग-स्थानके अभवत्, यत् अन्तिमघण्टे चाओयाङ्ग-गुआन्झुआङ्ग-स्थानके अधिकतमं वर्षा ९.६ मि.मी.
मम देशस्य वर्षाश्रेणीमानकानुसारं २४ घण्टानां अन्तः ५०.० मि.मी.तः ९९.९ मि.मी.पर्यन्तं वर्षा भवति चेत् २४ घण्टानां अन्तः १००.० मि.मी.तः २४९.९ मि.मी.पर्यन्तं वर्षा भवति चेत् अत्यधिकवृष्टिः भवति द्रष्टुं शक्यते यत् सम्पूर्णं बीजिंगनगरं प्रचण्डवृष्टिस्तरं प्राप्तवान्, टोङ्गझौ योङ्गशुन् उद्यानं, चाओयाङ्ग गुआन्झुआङ्ग् च अत्यधिकवृष्टिस्तरं प्राप्तवन्तौ
तदतिरिक्तं अद्य वायुवृष्ट्या च तापमाने महती न्यूनता अभवत्, अपराह्णे अधिकतमं तापमानं २४°C परिमितम् इति अपेक्षा अस्ति
२७ अगस्ततः ४ सितम्बर् पर्यन्तं बीजिंगनगरे तापमानप्रवृत्तिचार्टः। चित्र स्रोत मौसम विज्ञान बीजिंग
अद्य अपराह्णे क्रमेण वर्षा समाप्तं भविष्यति, आगामिदिनद्वये सूर्यप्रकाशः पुनः आगमिष्यति इति अपेक्षा अस्ति, मध्याह्ने सूर्य्यः भविष्यति, अधिकतमं तापमानं ३० डिग्री सेल्सियसपर्यन्तं भविष्यति। ततः, अस्मिन् सप्ताहे समग्रतापमानस्य बहु उतार-चढावः न भविष्यति, परन्तु अस्मिन् सप्ताहान्ते अपि वर्षा आगमिष्यति, अतः समये एव nowcast चेतावनीसूचनासु ध्यानं दातुं आवश्यकम्।
मौसमविभागेन स्मरणं कृतं यत् बीजिंग-नगरे सम्प्रति नीलवर्णीय-वृष्टि-तूफानस्य चेतावनी अस्ति तथा च मार्गाः स्खलिताः सन्ति, यातायात-सुरक्षायाः विषये ध्यानं दत्त्वा पर्वतीयक्षेत्रेषु यात्रां परिहरन्तु। आगामिदिनद्वये निर्मलं आकाशं भविष्यति, दिवारात्रौ च तापमानान्तरं वर्धते कृपया मध्याह्ने छायायां सूर्यरक्षणे च ध्यानं ददातु। प्रातः सायं च किञ्चित् शीतलतरं भविष्यति अतः तदनुसारं परिधानं समायोजयन्तु ।
सम्पादक झांग कियान
प्रूफरीडर चेन दियाँ
प्रतिवेदन/प्रतिक्रिया