समाचारं

Zhuoyan丨"शिखरं" "ऊर्ध्वं गच्छतु" च आरुह्य।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मिलित्वा कार्यं कुर्मः, मिलित्वा अग्रे गच्छामः।
अगस्तमासस्य २७ दिनाङ्कात् २९ दिनाङ्कपर्यन्तं बहुराष्ट्रीयकम्पनीनेतृणां पञ्चमः किङ्ग्डाओ शिखरसम्मेलनं (अतः परं “शिखरसम्मेलनम्” इति उच्यते) किङ्ग्डाओनगरे भविष्यति। एतावता बहुराष्ट्रीयकम्पनीनां ४७३ अतिथयः सम्मेलने भागं ग्रहीतुं पुष्टिं कृतवन्तः, येषु ३७० विदेशीयाः अतिथयः १०३ आन्तरिकाः अतिथयः च सन्ति । एतेषु ९५ "नवभागिनः" पूर्वचतुर्णां शिखरसम्मेलनेषु भागं न गृहीतवन्तः इति कथ्यते, येषां भागः कुलस्य २०% भागः अस्ति । वैश्विकरूपेण राष्ट्रपतिस्तरस्य १८ जनाः, उपराष्ट्रपतिस्तरस्य ५८ जनाः च सन्ति ।
अद्यत्वे यथा यथा वैश्वीकरणस्य गहनतया विकासः भवति तथा तथा विश्व-अर्थव्यवस्थायां पारराष्ट्रीयनिगमाः अधिकाधिकं प्रमुखाः अभवन् । बहिः जगति उद्घाटनार्थं महत्त्वपूर्णं खिडकीरूपेण बहुराष्ट्रीयनिगमनेतृणां किङ्ग्डाओ शिखरसम्मेलनं चीनस्य बहुराष्ट्रीयकम्पनीनां च मध्ये आदानप्रदानस्य सुविधां करोति यत् एतत् चतुर्वारं सफलतया आयोजितम् अस्ति तथा च बहुराष्ट्रीयकम्पनीनां कृते चीनदेशं अवगन्तुं, निवेशं कर्तुं च महत्त्वपूर्णं मञ्चं जातम् चीनदेशे, चीनदेशे च तेषां कृषिं गभीरं कुर्वन्ति।
पूर्वचतुर्णां शिखरसम्मेलनानां तुलने अस्मिन् शिखरसम्मेलने प्रथमवारं अतिथिसाक्षात्कारमार्गाः स्थापिताः येन पारदर्शिता, मुक्तता च अधिकं वर्धते।एतादृशः दृश्यनिर्माणः बहुराष्ट्रीयकम्पनीनां नेतारः मीडियाभिः सह सुचारुरूपेण संवादं कर्तुं नूतनान् अवसरान् सृजति, शिखरसम्मेलने भागं गृहीत्वा स्वभावनाः, अपेक्षाः, लाभं च साझां कुर्वन्ति, तथैव विश्वं मुक्तस्य आत्मविश्वासयुक्तस्य च चीनस्य नूतनं प्रतिबिम्बं दर्शयति।
एतादृशः अभिनवः डिजाइनः शिखरसम्मेलनस्य अन्तर्राष्ट्रीयप्रभावं वर्धयति तथा च अन्तर्राष्ट्रीयमञ्चे चीनस्य मुक्ततां प्रदर्शयति तथा च विश्वेन सह विकासस्य अवसरान् साझां कर्तुं उत्तमं भविष्यं निर्मातुं च तस्य दृष्टिः प्रदर्शयति।
न केवलम्, .शिखरसम्मेलने "चतुः प्रथमाः" दृश्यनिर्माणं नूतनानां विचाराणां हृदयानां च प्रतिध्वनिं कर्तुं शक्नोति, नवीनता च सहकार्यस्य नूतनक्षेत्राणां विस्तारस्य मार्गं जनयति "नवविचारानाम्" कारणात्, विश्वस्य सर्वेभ्यः कम्पनीनेतारः अत्र आगच्छन्ति, "अभिप्रायस्य" कारणात्, शिखरसम्मेलनं यथार्थतया "हृदयविदारकघटना" अभवत्
प्रथमवारं बहुराष्ट्रीयकम्पनीनिवेशविनिमयसहकार्यसमागमस्य परिकल्पना कृता, यया बहुराष्ट्रीयकम्पनीनां चीनीय उद्यमानाञ्च मध्ये प्रत्यक्षसंवादस्य मञ्चः स्थापितः, निवेशसहकार्यस्य गहनविकासः च प्रवर्धितः
प्रथमवारं विषयप्रचारार्थं एससीओ प्रदर्शनक्षेत्रम् इत्यादीनां कार्यात्मकक्षेत्राणां आयोजनं कृतम्, येन एतेषां क्षेत्राणां अन्तर्राष्ट्रीयदृश्यतां अधिकं वर्धिता, अधिकबहुराष्ट्रीयकम्पनीनां ध्यानं च आकर्षितवती
प्रथमवारं उच्चगुणवत्तायुक्तविकासं सशक्तं कुर्वन्तः नूतनानां उत्पादकशक्तीनां विषये मञ्चस्य व्यवस्था कृता, यत्र नवीनपीढीसूचनाप्रौद्योगिकी, जैवचिकित्सा, नवीनशक्तिः इत्यादिषु उदयमानउद्योगेषु केन्द्रीकृत्य बहुराष्ट्रीयकम्पनीनां चीनस्य च सहकार्यस्य कृते नवीनवृद्धिबिन्दवः प्रदत्ताः
प्रथमवारं समुद्रीक्षेत्रे नवीनप्रतिभानां विशेषप्रवर्धनं कृतम्, यत्र किङ्ग्डाओ-नगरस्य समुद्रीयसंसाधनलाभान् प्रकाशयित्वा समुद्रीय-उद्योगस्य विकासे नूतनजीवनशक्तिः प्रविष्टा
"चतुः प्रथमाः" चतुराईपूर्वकं शाण्डोङ्गस्य लाभं लक्षणं च संयोजयित्वा, तान् अधिकं परिष्कृत्य एकीकृत्य, किलुस्य लक्षणं प्रकाशयितुं शाण्डोङ्गस्य लाभं च सुदृढं कर्तुं अधिकसञ्चारपरिदृश्यानि संवादमञ्चानि च निर्मितवन्तःयथा, समुद्रीक्षेत्रे अभिनवप्रतिभानां विशेषप्रचारः प्रथमवारं आयोजितः एकः प्रमुखः समुद्रीप्रान्तः इति नाम्ना शाण्डोङ्गस्य समीपस्थं समुद्रक्षेत्रं प्रायः १६०,००० वर्गकिलोमीटर् अस्ति तथा च समुद्रीयसंसाधनप्रचुरतायां देशे प्रथमस्थाने अस्ति अनुक्रमणिका। समुद्रीक्षेत्रे नवीनप्रतिभानां प्रथमवारं विशेषप्रचारः हैडाई किलु इत्यस्य समुद्रीयलाभान् क्षमतां च प्रदर्शयति। एतादृशाः नवीनाः डिजाइनाः नूतनान् क्षेत्रान् अपि उद्घाटयन्ति, बहुराष्ट्रीयकम्पनीनां कृते शाण्डोङ्ग-चीन-देशयोः सहकार्यस्य नूतनावकाशान् अपि प्रदास्यन्ति ।
सहकार्यस्य क्षेत्रेषु सीमासु च नवीनताः, सहकार्यस्य गभीरतायाः स्तरस्य च गभीरता च अस्य आयोजनस्य अग्रे गन्तुं शक्नोति
प्रथमतः पञ्चमसंस्करणपर्यन्तं किङ्ग्डाओ-नगरस्य बहुराष्ट्रीयनेतृणां "मित्रमण्डलस्य" विस्तारः निरन्तरं भवति, शिखरसम्मेलने भागं गृह्णन्तः बहुराष्ट्रीयकम्पनीनां अतिथिनां संख्या च निरन्तरं वर्धतेएषा प्रवृत्तिः न केवलं शिखरसम्मेलनस्य वर्धमानं अन्तर्राष्ट्रीयप्रभावं प्रतिबिम्बयति, अपितु शाडोङ्ग-विपण्ये बहुराष्ट्रीयकम्पनीनां विश्वासं अपेक्षां च प्रतिबिम्बयति |.एस्ट्राजेनेका इत्यस्य उदाहरणरूपेण अद्यत्वे "दर्शकत्वात्" "निवेशकः" भवितुं यावत्, एषा फॉर्च्यून ५०० बहुराष्ट्रीय औषधकम्पनी न केवलं चीनदेशे स्वनिवेशं वर्धितवती, अपितु किङ्ग्डाओ उच्च-नगरे क्षेत्रीयमुख्यालयं दुर्लभं औषधकम्पनीं च स्थापितवती अस्ति। tech Zone.
एस्ट्राजेनेका इत्यस्य चयनं शाण्डोङ्गस्य श्रेष्ठव्यापारवातावरणस्य विशालबाजारक्षमतायाः च सर्वोत्तमव्याख्या अस्ति।यदा शाण्डोङ्ग-नगरे निवेशं कुर्वतां बहुराष्ट्रीयकम्पनीनां बहवः नेतारः शाण्डोङ्ग-नगरस्य विषये स्वस्य धारणानां विषये कथयन्ति स्म तदा ते सर्वे शाण्डोङ्गस्य "प्रवर्तकाः" अभवन् ।
समर्थनरूपेण गारण्टीरूपेण च उच्चस्तरीयव्यापारवातावरणस्य निर्माणात् उद्घाटनं अविभाज्यम् अस्ति। अन्तिमेषु वर्षेषु शाण्डोङ्गः विश्वस्तरीयव्यापारवातावरणस्य निर्माणे केन्द्रितः अस्ति तथा च चतुर्वर्षेभ्यः क्रमशः सर्वोत्तमव्यापारवातावरणयुक्तः प्रान्तः इति चयनितः अस्ति मुक्तविकासं प्रदातुं अत्यन्तं मूल्यवान् नीतिपरिमाणानां श्रृङ्खलां प्रवर्तयति स्म।
दत्तांशसमूहस्य माध्यमेन Shandong उद्घाटितस्य अनुभवं कुर्वन्तु। सम्प्रति अस्मिन् प्रान्ते १९,००० तः अधिकाः विदेशीयवित्तपोषिताः उद्यमाः प्रचलन्ति, कुलम् २३६ फॉर्च्यून ५०० कम्पनयः ९३४ उद्यमानाम् निवेशं कृतवन्तः प्रान्ते निर्दिष्टाकारात् उपरि २७०० तः अधिकाः औद्योगिकविदेशीयनिवेशयुक्ताः उद्यमाः सन्ति, येषु प्रान्तस्य औद्योगिकउद्यमानां ७.७% भागः निर्दिष्टाकारात् उपरि भवति, येषु परिचालनआयस्य प्रायः १४%, रोजगारस्य १६%, लाभस्य २४% च योगदानं भवति
भवेत् तत् AstraZeneca इत्यस्य विकल्पः अथवा सटीकं आँकडाप्रस्तुतिः, एतत् विश्वस्य कृते अधिकं मुक्तं आत्मविश्वासयुक्तं च Shandong दर्शयति।
“बेल्ट् एण्ड् रोड्” इत्यस्य चौराहक्षेत्रत्वेन पूर्वोत्तर एशियायां क्षेत्रीय-आर्थिक-सहकार्यस्य केन्द्रत्वेन च देशस्य समग्र-उद्घाटनस्य विषये शाण्डोङ्गस्य स्थितिः स्वयमेव स्पष्टा अस्ति अस्मिन् वर्षे मेमासे यदा महासचिवः शी जिनपिङ्ग् इत्यनेन शाण्डोङ्ग इत्यस्य निरीक्षणं कृतम् तदा सः स्पष्टतया शाण्डोङ्ग इत्यस्य “नवीनं उच्चस्तरीयं उद्घाटनक्षेत्रं निर्मातुम्” अपेक्षितवान् । २३ अगस्ततः २४ अगस्तपर्यन्तं चीनस्य साम्यवादीदलस्य १२ तमे शाण्डोङ्गप्रान्तीयसमितेः ७ तमे पूर्णसत्रे उत्तरक्षेत्रे महत्त्वपूर्णस्य आर्थिकवृद्धिध्रुवस्य निर्माणं नूतनं उच्चस्तरीयं उद्घाटनं च केन्द्रीकृत्य व्यवस्थानां श्रृङ्खला कृता
२६ अगस्तदिनाङ्के आयोजिते प्रान्तीयदलसमित्याः पत्रकारसम्मेलने शाण्डोङ्गस्य अग्रिमः कदमः त्रिषु पक्षेषु उच्चस्तरीय-उद्घाटनस्य सुधारः भविष्यति : उत्तम-संस्थागत-उद्घाटन-प्रदर्शन-क्षेत्रस्य निर्माणे केन्द्रीकरणं, विदेश-व्यापार-व्यवस्थायाः सुधारं निरन्तरं गभीरं कर्तुं च , तथा विदेशीयनिवेशवातावरणस्य अनुकूलनं सुधारणं च। एषः न केवलं दलस्य केन्द्रीयसमितेः निर्णयनिर्माणस्य परिनियोजनस्य च कार्यान्वयनार्थं महत्त्वपूर्णः उपायः अस्ति, अपितु उच्चगुणवत्तायुक्तविकासस्थानस्य विस्तारार्थं शाण्डोङ्गस्य कृते अनिवार्यः आवश्यकता अपि अस्तिइदं शिखरसम्मेलनं दलकेन्द्रीयसमितेः भावनां तथा च अधिकप्रयत्नेन विदेशीयनिवेशस्य आकर्षणं उपयोगं च कर्तुं राज्यपरिषदः निर्देशान् कार्यान्वितुं ठोसः उपायः अपि अस्ति
गहनं एकीकरणं, परस्परं लाभं, विजय-विजय-परिणामं च।
अद्यत्वे एससीओ प्रदर्शनक्षेत्रस्य ऊर्जास्तरः दिने दिने वर्धमानः अस्ति, अन्तर्राष्ट्रीयकेन्द्रबन्दरगाहस्य भूमिका च अधिकाधिकं प्रमुखा भवति अन्तर्राष्ट्रीयमालवाहकयानानि, चीन-यूरोपरेलयानानि च इत्यादीनां परिवहनपद्धतीनां कृते अन्तर्राष्ट्रीयमालवाहनस्य सुचारुमार्गाः उद्घाटिताः सन्ति तथा आर्थिक-सांस्कृतिक-आदान-प्रदानम्। "मुख्यस्वरः" अधिकं विशिष्टः अस्ति, "मित्रवृत्तं" व्यापकं भवति, "नवाचारबिन्दवः" अधिकं समृद्धाः सन्ति, तथा च "मार्गदर्शनं" अधिकं प्रमुखं भवति एतत् शिखरसम्मेलनं अधिकाधिकं बहुराष्ट्रीयकम्पनीः शाण्डोङ्ग-प्रवेशार्थं आकर्षयिष्यति, तेषां गभीरं करिष्यति शाण्डोङ्गनगरे कृषिः, तथा च शाण्डोङ्गनगरे व्यावहारिकसहकार्यस्य ठोसमूलं निर्मातुं चीनः विजय-विजय-स्थितेः कृते हस्तं सम्मिलितं करोति।
विकासस्य नूतनावकाशान् साझां कुर्वन्, उच्चगुणवत्तायुक्तविकासाय नूतनलाभान् संयुक्तरूपेण निर्माय, भविष्यस्य सहकार्यस्य कृते नूतनस्थानस्य संयुक्तरूपेण अन्वेषणं च कुर्वन्, अयं नवखरब-युआन्-प्रान्तः गतिस्य लाभं लभते, "शिखरस्य" लाभं गृहीत्वा "ऊर्ध्वं गन्तुं" प्रयतते ", तथा च सहकार्यस्य माध्यमेन विजय-विजयस्य च माध्यमेन संयुक्तरूपेण एतां "विजय-विजय-स्थितिः" निर्मायताम्। एकत्र गच्छामः।”
पाठ/जिंग जिओहोंग
Burning Word Studio इत्यनेन निर्मितम्
प्रतिवेदन/प्रतिक्रिया