समाचारं

अन्यत् अभिलेखविध्वंसकं द्विगुणम्! पुरुषाणां पोलवॉल्ट् विश्वविक्रमः पुनः पुनः लिखितः

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीमां प्राप्नुत ! अन्यः अभिलेखः ! एतत् डुप्लान्टिस् इत्यस्य प्रामाणिकतमं चित्रणम् अस्ति ।

कालः विश्व एथलेटिक्स डायमण्ड् लीग् सिलेसिया स्टेशन इत्यत्र स्वीडिश-देशस्य पोल्-वॉल्ट्-विश्व-अभिलेखधारकः डुप्लाण्टिस् अवकाशात् प्रत्यागतवान् ।सः पेरिस्-ओलम्पिक-क्रीडायां स्वस्य ६.२५ मीटर्-पर्यन्तं कूर्दनं अतिक्रान्तवान्, ६.२६ मीटर् विस्मयकारी कूर्दनेन स्वर्णपदकं प्राप्तवान् ।

एकदा पोल्-वॉल्ट्-विश्व-अभिलेखः ट्रैक-एण्ड्-फील्ड्-क्षेत्रे चुनौतीं दातुं कठिनतम-अभिलेखेषु अन्यतमः इति गण्यते स्म, यावत् डुप्लान्टिस्-इत्यनेन...

  • १९९४ तमे वर्षे जुलैमासस्य ३१ दिनाङ्के इटलीदेशस्य सेस्ट्रियर्-नगरे आयोजितायां अन्तर्राष्ट्रीय-ट्रैक-फील्ड्-स्पर्धायां युक्रेन-देशस्य पोल्-वॉल्टर्-क्रीडकः बुब्का पारं कृतवान्६.१४ मीटर् व्यासस्य क्रॉस्बारेन पुरुषाणां बहिः पोलवॉल्ट् विश्वविक्रमस्य उन्नतिः अभवत् यत् सः प्रायः वर्षद्वयं यावत् धारितवान् आसीत् ।
  • २० वर्षाणाम् अनन्तरं २.२०१४ तमस्य वर्षस्य फेब्रुवरीमासे लण्डन्-नगरस्य ओलम्पिकविजेता फ्रांसीसी लाविन्६.१६ मीटर् यावत् बुब्का इत्यस्य पुरुषाणां पोल्-वॉल्ट्-क्रीडायाः इण्डोर-विश्व-अभिलेखं पुनः लिखितवान् । ततः अन्ये कतिपयवर्षेभ्यः प्रतीक्षा आगता।
  • २०२० तमस्य वर्षस्य फेब्रुवरी-मासस्य ९ दिनाङ्के प्रातःकाले पोलैण्ड्-देशस्य टोरुन्-नगरे विश्व-एथलेटिक्स-इण्डोर-अनुज्ञापत्र-प्रतियोगितायां डुप्लाण्टिस्-इत्यस्य जन्म अभवत् ।६.१७ मीटर् इत्यस्य परिणामेन नूतनः विश्वविक्रमः स्थापितः ।
  • २०२४ तमे वर्षे अगस्तमासस्य ५ दिनाङ्के पेरिस्-ओलम्पिकक्रीडायाः पोल्-वॉल्ट्-अन्तिम-क्रीडायां प्रेक्षकाणां ध्याने डुप्लाण्टिस्-इत्ययं पारं कृतवान्६.२५मी क्रॉसबारनवमवारं नूतनः विश्वविक्रमः।२० दिवसाभ्यन्तरे सः अस्य परिणामस्य उन्नतिं कृत्वा...६.२६ मीटर् ।

सांख्यिकी अनुसारं .पुरुषाणां पोलवॉल्ट्-इतिहासस्य शीर्षदशपरिणामाः सर्वे डुप्लाण्टिस् इत्यनेन निर्मिताः । प्रत्येकं उड्डयनं गुरुत्वाकर्षणस्य आव्हानं भवति, प्रत्येकं अवरोहणं च गरजन्तैः तालीभिः सह भवति ।

(सीसीटीवी क्रीडा) ९.

प्रतिवेदन/प्रतिक्रिया