समाचारं

क्वान् होङ्गचान् एतावत् प्रबलः अस्ति तथा च विश्वश्रृङ्खलायां त्रिवारं उपविजेता अभवत् ।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

क्वान् होङ्गचान् राष्ट्रियमूर्तिषु अन्यतमः इति वक्तुं शक्यते यद्यपि सा केवलं १७ वर्षीयः अस्ति तथापि तस्याः लोकप्रियता अत्यन्तं उच्चा अस्ति । सा बहिः-बहिः प्रतिभाशाली क्रीडकः अस्ति, या केवलं कतिपयेषु दिनेषु अज्ञाततः राष्ट्रिय-प्रसिद्धं यावत् अभवत् । राष्ट्रियदलस्य चयनानन्तरं सा शीर्षव्यक्तिगतप्रदर्शनं निर्वाहितवती, विभिन्नेषु स्पर्धासु चॅम्पियनशिपं च प्राप्तवती अस्ति । तथापि क्वान् होङ्गचान् एतावत् प्रबलः अस्ति यत् सा अद्यापि केवलं त्रीणि वाराः उपविजेता प्राप्तवती।

११ वर्षे क्वान् होङ्गचान् प्रमुखेषु घरेलुयुवानां स्पर्धासु स्वीपं कर्तुं आरब्धवान् । २०२० तमे वर्षे विश्वकप-क्वालिफायर-क्रीडायां भागं गृहीत्वा एकस्मिन् एव क्षणे चॅम्पियनशिपं प्राप्तवती । तस्मिन् समये सा केवलं १३ वर्षीयः आसीत्, अतः अपवादरूपेण राष्ट्रियदलस्य कृते चयनिता, समर्पितं प्रशिक्षकं अपि विना नूतनं प्रशिक्षणं आरब्धवती उल्लेखनीयं यत् क्वान् होङ्गचान् अपि अतीव भाग्यशाली अस्ति यतः टोक्यो ओलम्पिकं स्थगितम् अभवत्, तस्मात् तस्याः आयुः १४ वर्षीयं योग्यतां पूरितवान्, अतः सा १४ वर्षीयायाः टोक्यो ओलम्पिकस्य मञ्चे सफलतया स्थितवती

२०२१ तमस्य वर्षस्य टोक्यो ओलम्पिकस्य मञ्चे क्वान् होङ्गचान् इत्यस्याः जन्म अभवत् तस्याः तकनीकी गतिः परिपूर्णा अस्ति अन्ते ५ मध्ये ३ jumps got full marks. भवद्भिः ज्ञातव्यं यत् सा पूर्वं कदापि वर्ल्ड सीरीज् इत्यस्मिन् भागं न गृहीतवती, यत् ब्लॉकबस्टर इति वक्तुं शक्यते । तदनन्तरं सा अपि अतीव प्रबलतां प्राप्तवती, विविधानि स्वर्णपदकानि च प्राप्तवती । अस्मिन् वर्षे पेरिस्-ओलम्पिक-क्रीडायां क्वान् होङ्गचान् महिलानां १० मीटर्-मञ्च-एकल-समन्वयित-स्पर्धासु अपि सफलतया स्वर्णपदकद्वयं प्राप्तवान्, तस्याः प्रदर्शनं च परिपूर्णम् आसीत्

परन्तु २०२१ तमे वर्षे २०२४ तमे वर्षे च क्वान् होङ्गचान् वस्तुतः ३ वारं पराजितः अभवत्, ततः सा केवलं ३ वारं प्रतियोगितायां उपविजेता अभवत् ।

प्रथमवारं बुडापेस्ट्-नगरे २०२२ तमे वर्षे विश्वतैरण-प्रतियोगिता आसीत् तस्मिन् समये महिलानां १० मीटर्-मञ्च-स्पर्धायां भागं गृहीतवती, सा अपि सर्वं मार्गं उत्तमं प्रदर्शनं कृतवती, ४१६.९ इति सम्यक् स्कोरेन च कूर्दितवती, यत् निश्चितरूपेण चॅम्पियनशिप-स्तरः अस्ति . परन्तु सा चेन् युक्सी इत्यनेन सह मिलित्वा तस्मिन् समये चेन् युक्सी इत्यनेन ४१७.२५ अंकाः प्राप्ताः, अन्ततः क्वान् होङ्ग्चान् इत्यनेन सह ०.३ अंकैः किञ्चित् लाभं प्राप्य चॅम्पियनशिपं प्राप्तवती ।

द्वितीयवारं २०२४ तमे वर्षे माण्ट्रियल-नगरे गोताखोरी-विश्वकप-क्रीडायां क्वान्-होङ्गचान्-इत्यनेन स्वस्य उत्तमं व्यक्तिगतं प्रदर्शनं निरन्तरं कृतम् । परन्तु सा अद्यापि स्वर्णधावने असफलतां प्राप्तवती, चेन् युक्सी इत्यनेन कुलम् ४१५.३५ अंकाः प्राप्ताः, सर्वान् मर्दयित्वा चॅम्पियनशिपं प्राप्तवती ।

तृतीयवारं २०२४ तमे वर्षे गोताखोरीविश्वकपस्य अन्तिमपक्षे क्वान् होङ्गचान् पुनः एकवारं महिलानां १० मीटर् मञ्चे रजतपदकं प्राप्तवान् । यः तां पराजितवान् सः अद्यापि प्रतिभाशाली चेन् युक्सी आसीत् तस्याः स्कोरः अतिशयोक्तिपूर्णः ४२०.३ अंकाः आसीत् तथा च सा स्वर्णपदकं अपि प्राप्तवती ।

क्वान् होङ्गचान्, चेन् युक्सी च अप्रतिमप्रतिभाद्वयं इति द्रष्टुं शक्यते । सा कदापि सहकार्यं कृतवती द्विगुणं स्पर्धायां असफलतां न प्राप्तवती, एकस्मिन् स्पर्धायां चेन् युक्सी अपि न्यूनानुमानिता अस्ति यद्यपि सा ओलम्पिक-क्रीडायां क्वान् होङ्गचान्-इत्यनेन सह पराजितवती, तथापि विश्वकप-विश्वचैम्पियनशिप-योः मध्ये क्वान् होङ्गचान्-इत्यनेन सह पराजयं कृतवती .सा अपेक्षितापेक्षया अधिकं सफला आसीत् ।