समाचारं

मैकबुकस्य तन्तुं पुनः स्थगितम् अस्ति एप्पल् उत्पादानाम् तन्तुं किमर्थम् एतावत् कठिनम्?

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल्-कम्पन्योः फोल्ड्-करणीय-यन्त्रं पुनः विलम्बितम् अस्ति ।

विश्लेषकः मिंग-ची कुओ स्वस्य नवीनतमेन ट्वीट् मध्ये प्रकाशितवान् यत् एप्पल् इत्यस्य प्रथमं फोल्डेबलं मैकबुक्...२०२६ तमे वर्षे मूलप्रकाशनं २०२७ तमे वर्षे अथवा २०२८ तमे वर्षे स्थगितम् अस्ति ।एतत् केषाञ्चन अद्यतनानाम् आन्तरिकपरिवर्तनानां सम्बन्धी अस्ति । मिंग-ची कुओ इत्यनेन दर्शितं यत् एतत् तन्तुयुक्तं मैकबुकं डिजाइनतः सामग्रीचयनं प्रति परिवर्तितम् अस्ति, यत् विलम्बस्य मुख्यकारणं भवितुम् अर्हति ।

(स्रोतः X)

यदा लचीलानि OLED-पैनलाः उपभोक्तृविपण्ये प्रवेशं कर्तुं आरब्धवन्तः तदा वयं अनेकेषां तन्तुयोग्यानां इलेक्ट्रॉनिक-उत्पादानाम् प्रक्षेपणं दृष्टवन्तः, यथा तन्तु-स्क्रीन्-मोबाइल-फोन्, तन्तु-स्क्रीन्-लैपटॉप् इत्यादयः तेषु तन्तु-स्क्रीन्-मोबाइल-फोनाः द्रुततरं वर्धमान-वर्गेषु अन्यतमाः अभवन् स्मार्टफोनविपण्ये .

एप्पल् २०२१ तः फोल्डेबल-यन्त्राणां व्यवहार्यतां अन्वेषयति इति चर्चा अस्ति, यथा फोल्डेबल-स्क्रीन्-आइफोन्, यत् उद्योगस्य अन्तःस्थैः बहुविध-लीक्-मध्ये दृश्यते इति गम्यतेसम्प्रति एप्पल् इत्यस्य सर्वाणि तन्तुयुक्तानि उत्पादपरियोजनानि विलम्बितानि सन्ति, येन जनाः चिन्तयन्ति यत् एप्पल् इत्यस्य "नवीन" परियोजनासु पुनः पुनः विलम्बः किं कारणं भवति?

एप्पल्-कम्पन्योः फोल्डेबल-स्क्रीन्-उत्पादाः किमर्थं "विलम्बं" कुर्वन्ति ?

फोल्डिंग् स्क्रीन् मोबाईल् फ़ोन्स् प्रथमवारं रोयोल् इत्यनेन २०१८ तमे वर्षे प्रक्षेपणं कृतम् ।पश्चात् सैमसंग्, हुवावे च उपभोक्तृबाजारस्य कृते उत्पादाः, गैलेक्सी जेड् फोल्ड्, मेट् एक्स् च विमोचितवन्तौ । मूल तन्तुपर्दे मोबाईलफोनस्य स्थूलता, स्थायित्वं, दुर्बलं सॉफ्टवेयर-अनुकूलनं च इत्यादीनि समस्यानि आसन्, तस्य विमोचनस्य आरम्भिकेषु दिनेषु महतीं स्प्लैशं न कृतवती

परन्तु यथा यथा बृहत्संख्याकाः निर्मातारः विपण्यां प्रविष्टाः सन्ति तथा तथा ओप्पो, विवो, शाओमी, ऑनर् इत्यादयः निर्मातारः स्वकीयाः समाधानं प्रदत्तवन्तः तेषां उत्पादाः अधिकं परिपक्वाः अभवन् उपभोक्तृस्वीकारः अपि वर्धितः अस्ति। बाजारसंशोधनसंस्थायाः Techinsights इत्यनेन प्रकाशितेन हाले एव प्रकाशितेन प्रतिवेदनेन सूचितं यत् २०२४ तमस्य वर्षस्य प्रथमत्रिमासे फोल्डेबलस्क्रीन् मोबाईलफोनस्य वैश्विकविक्रये वर्षे वर्षे २५७% वृद्धिः अभवत्, येन सकारात्मकवृद्धेः षट् त्रैमासिकः क्रमशः अभवत्

एप्पल् २०२१ तमस्य वर्षस्य परितः फोल्डेबल-यन्त्राणां प्रारम्भस्य व्यवहार्यतां अन्वेष्टुं उजागरः आसीत्, परन्तु अन्ततः अधिक-उत्पादकता-आवश्यकता-युक्तौ उत्पाद-पङ्क्तौ iPad-Mac-इत्येतौ केन्द्रितः फोल्डेबल मैकबुक् २०२३ तमे वर्षे परियोजनारूपेण पुष्टिः अभवत्, प्रारम्भिकविमोचनसमयः २०२६ तमे वर्षे पतने निर्धारितः आसीत्, परन्तु नवीनतमवार्ता दर्शयति यत् पुनः विमोचनसमयः स्थगितः अस्ति

(चित्रस्य स्रोतः: Appleinsider)

मिंग-ची कुओ इत्यस्य मते तन्तुयुक्तस्य मैकबुकस्य आकारः परिवर्तितः अस्ति, मूलतः २०.२५ इञ्च् तः १८.८ इञ्च् यावत् उन्नतः अभवत्, तन्तुयुक्ते अवस्थायां वर्तमानस्य मैकबुकस्य सदृशं १३-१४ इञ्च् मध्ये एव तिष्ठति Xiaolei इत्यस्य मतं यत् एप्पल् इत्यनेन डिस्प्ले-पैनलस्य आकारः न्यूनीकृतः इति कारणं वर्तमान-प्रदर्शन-प्रौद्योगिकी आवश्यकतां पूरयितुं न शक्नोति इति तथ्यं सम्बद्धम् अस्ति अन्ते २० इञ्च् अतिबृहत् न भवेत्।

तदतिरिक्तं पूर्वं यत् तन्तुयोग्यं iPad इति अफवाः आसीत्, सः अधुना आपूर्तिशृङ्खलासूचौ नास्ति वा एप्पल् इत्यनेन परियोजना पूर्णतया रद्दीकृता, अथवा तन्तुयुक्तं MacBook iPad इति भ्रान्त्या इति वार्ता अस्ति।

सर्वथापि, तन्तुयुक्तपर्दे उपकरणानां विपण्यं अधुना परिपक्वं भवति, परन्तु विश्वस्य बृहत्तमेषु उपभोक्तृविद्युत्निर्मातृषु अन्यतमः एप्पल् अद्यापि किमपि तत्सम्बद्धं उपकरणं न प्रारब्धवान्। परन्तु एप्पल् इत्यस्य “रूढिवादः” अपि अनुसन्धानीयः अस्ति यथा, एप्पल् इत्यनेन iPhone इत्यस्मिन् पूर्णपर्दे डिजाइनं प्रवर्तयितम् एतत् प्रथमवारं न आसीत् यत् एतत् विपण्यां प्रक्षेपणं कृतम् ।

(चित्रस्य स्रोतः: विस्टिया)

दृश्यमानः, २.एप्पल् तदा फोल्डिंग् स्क्रीन उत्पादानाम् आरम्भं कर्तुं अधिकं इच्छुकः भवितुम् अर्हति यदा प्रौद्योगिकी परिपक्वा भवति, आपूर्तिशृङ्खला स्थिरा भवति, तथा च व्ययः नियन्त्रणीयः भवति यत् तस्य उत्पादाः प्रक्षेपणानन्तरं उपभोक्तृणां ब्राण्ड् प्रति निरन्तरं उच्चापेक्षां पूरयितुं शक्नुवन्ति इति सुनिश्चितं भवति।मिंग-ची कुओ इत्यनेन अपि उक्तं यत् मूल्यनिर्धारणस्य दृष्ट्या तन्तुयुक्तं मैकबुकं बहु सस्तो न भविष्यति, तथा च विजन प्रो इत्यस्य प्रक्षेपणस्य "तीव्रप्रहारस्य" अनुभवानन्तरं एप्पल् इत्यस्य अधिकं पूर्णं सूत्रीकरणं कर्तुं आवश्यकता भवितुम् अर्हति prices strategy यथा वयं पुनः समानानि त्रुटयः न कुर्मः।

किं वास्तवमेव MacBook -इत्यस्य तन्तुयोग्यं कर्तुं आवश्यकम् अस्ति ?

वर्तमानविपण्ये तन्तुयुक्ताः लैपटॉपाः क्रमेण उपभोक्तृणां क्षितिजं प्रविशन्ति, यथा लेनोवो इत्यस्य ThinkPad X1 Fold, Asus इत्यस्य ZenBook Fold च । एते उत्पादाः उपयोक्तृभ्यः अधिकं स्क्रीनस्थानं पोर्टेबिलिटी च प्रदातुं तन्तुपट्टिकानां अद्वितीयस्य डिजाइनस्य लाभं लभन्ते, टैब्लेट्-पारम्परिक-लैपटॉप्-योः मध्ये सन्तुलनं अन्वेष्टुं प्रयतन्ते

लेनोवो इत्यस्य ThinkPad X1 Fold इत्यस्मिन् १३.३ इञ्च् OLED फोल्डिंग् स्क्रीन् अस्ति यत् १७.३ इञ्च् यावत् विस्तारितं भवति, येन उपयोक्तृभ्यः टैब्लेट् तथा नोटबुक् इत्येतयोः मध्ये संकरः अनुभवः प्राप्यते Asus इत्यस्य ZenBook 17 Fold OLED इत्यस्य 17.3-इञ्च् फोल्ड्-करणीयं प्रदर्शनं भवति यत् अनफोल्ड् करणसमये प्रायः डेस्कटॉप् मॉनिटर् इत्यस्य आकारः भवति ।एतेषां उत्पादानाम् मूल्यं न्यूनं नास्ति, प्रायः २५०० अमेरिकी-डॉलर्-अधिकं भवति, येन उच्चस्तरीय-विपण्ये तेषां स्थितिः भवति ।

(स्रोतः : ASUS)

तस्य विपरीतम्, पारम्परिक-लैपटॉप्-प्रतिनिधित्वेन मैकबुक् अद्यापि एकस्य पटलस्य, नियत-कीबोर्डस्य च डिजाइन-अवधारणायाः अनुसरणं करोति, यत्र विविधकार्यं किन्तु नियतरूपं भवति

एप्पल्-कम्पनी स्वस्य मैकबुक-उत्पाद-पङ्क्तौ तन्तुयोग्य-आकारं प्राथमिकताम् अददात् इति कोऽपि आश्चर्यं नास्ति । सर्वप्रथमं तन्तुनिर्माणस्य महत्त्वं अस्ति यत् पारम्परिकलैपटॉपस्य रूपसीमान् भङ्गयति, लैपटॉप्-टैब्लेट्-कार्यं च एकीकृत्य स्थापयति स्क्रीनम् फोल्ड् कृत्वा उपयोक्तारः स्वतन्त्रतया लैपटॉप् मोड्, टैब्लेट् मोड्, अपि च हाइब्रिड् मोड् इत्येतयोः मध्ये भिन्न-उपयोग-परिदृश्यानां अनुकूलतायै स्विच् कर्तुं शक्नुवन्ति ।

macOS 15 पूर्वमेव स्क्रीन-मैपिङ्ग-माध्यमेन MacBook-इत्यत्र iPhone-इत्यस्य उपयोगं समर्थयति इति विचार्य, एतादृशः बहु-उपकरण-बहु-मोडल-अन्तर-सञ्चालन-सञ्चालन-तर्कः भविष्ये निश्चितरूपेण प्रवृत्तिः भविष्यति अवश्यं यथा वयं पूर्वं उक्तवन्तः, तन्तुयुक्तः डिजाइनः अपि काश्चन समस्याः आनयति, यथा...स्क्रीन-क्रीजः, हिन्ज्-स्थायित्वं, सॉफ्टवेयर-अनुकूलनम्, इत्यादीनि च ।

(चित्रस्य स्रोतः: एप्पल्)

मार्केट रिसर्च संस्थायाः IDC इत्यस्य आँकडानुसारं २०२३ तमे वर्षे फोल्डेबल स्क्रीन नोटबुकस्य वैश्विकं प्रेषणं ५,००,००० यूनिट् यावत् भविष्यति यद्यपि पारम्परिक नोटबुकानां तुलने अद्यापि महत्त्वहीनम् अस्ति तथापिपरन्तु वर्षे वर्षे वृद्धिः २००% समीपे अस्ति ।, अस्य विपण्यस्य सामर्थ्यं दर्शयन् । काउण्टरपॉइण्ट् रिसर्च इत्यस्य प्रतिवेदनानुसारं आगामिषु पञ्चषु ​​वर्षेषु ३०% चक्रवृद्धिवार्षिकवृद्ध्या फोल्डेबलस्क्रीन् लैपटॉपविपण्यस्य विस्तारः भविष्यति इति अपेक्षा अस्ति

पूर्वानुमानं भवति यत् तन्तुयुक्तानां स्क्रीन-नोटबुकानां विपण्यसंभावना केवलं प्रौद्योगिकी-प्रगतेः कारणेन निर्मिता "छद्म-माङ्गलिका" नास्ति, अपितु उपभोक्तृणां परिवर्तनशील-उपयोग-परिदृश्यानि अपि सन्ति पूर्वापेक्षया अधिकानि उपयोगमागधाः सन्ति । अत एव वर्तमानस्य आर्म-आधारितस्य नोटबुक-विपण्यस्य अपि प्रफुल्लता वर्तते ।

(चित्रस्य स्रोतः: 9to5Mac)

परन्तु अधुना कृते, फोल्डेबल डिजाइनेन लैपटॉप-विपण्ये उपभोक्तृणां अधिकं ध्यानं न आकर्षितम् एकतः एतेषां अधिकांशः उत्पादाः व्यावसायिकक्षेत्रेषु लक्षिताः सन्ति, यथा ZenBook Fold (Lingyao समाधानं व्यावसायिकजनानाम् कृते अधिकं उपयुक्तम् अस्ति येषां आवश्यकता वर्तते एकस्मिन् समये पठितुं, निर्मातुं, लिखितुं च अन्यतरे मूल्यं, भवेत् तत् Asus वा Lenovo, तेषां तन्तुयुक्ताः लैपटॉपाः साधारणाः पतले लघु च लैपटॉपाः अपेक्षया बहु अधिकाः सन्ति;

तन्तुयुक्तस्य मैकबुकस्य एतानि व्यावहारिककारकाणि अपि विचारणीयानि सन्ति यदि एतत् बहुसंख्याकानां उपभोक्तृसमूहानां कृते विकिरणं कर्तुं न शक्नोति तर्हि एतत् केवलं द्वितीयं Vision Pro भवितुम् अर्हति यद्यपि अस्य शक्तिशालिनः हार्डवेयरविन्यासः अस्ति तथापि बहवः उपभोक्तारः तस्य मूल्यं दातुं न इच्छन्ति इदम्‌।

फोल्डेबल मैकबुक् अग्रिमः विजन प्रो भवितुम् अर्हति

तन्तुयुक्तस्य मैकबुकस्य स्थगनं पूर्वमेव निश्चितम् अस्ति सम्भवतः एप्पल् इत्यस्य आधिकारिकप्रक्षेपणात् पूर्वं विपण्यस्वीकारस्य विषये विचारः करणीयः।

प्रथमं, मैकबुक्स् इत्यस्य तन्तुकरणस्य उच्चव्ययः तस्य लोकप्रियतां बाधकं प्रमुखं कारकं भवितुम् अर्हति ।सम्प्रति विपण्यां तन्तुयुक्तानि नोटबुकानि प्रायः २५०० तः ३५०० अमेरिकीडॉलर् यावत् विक्रीयन्ते, यत् साधारणनोटबुकानां औसतमूल्यात् बहु अधिकम् अस्ति यदि एप्पल्-कम्पनी तन्तुयुक्तं मैकबुकं प्रक्षेपयति तर्हि मूल्यं अधिकं वर्धयितुं शक्नोति, येन एतत् उत्पादं अधिकं विशेषं भविष्यति, साधारणग्राहकानाम् कृते असह्यम् अपि भवितुम् अर्हति

द्वितीयं, तन्तुपट्टिकानां जटिलता शिक्षणव्ययस्य, अनुरक्षणव्ययस्य च वृद्धिं कर्तुं शक्नोति ।ये उपयोक्तारः पारम्परिक-मैकबुक-सञ्चालनेषु अभ्यस्ताः सन्ति, तेषां कृते तन्तु-पर्दे नूतन-मोड्-अनुकूलतायै किञ्चित् समयः भवितुं शक्नोति । तन्तुपट्टिकायन्त्राणां मरम्मतस्य, अनुरक्षणस्य च व्ययः अपि अधिकः भवितुम् अर्हति, येन मैकबुकस्य तन्तुकरणस्य सीमा अधिका भवितुम् अर्हति ।

समग्रतया, तन्तुयुक्तस्य मैकबुकस्य प्रक्षेपणं उच्चस्तरीयविपण्यस्य आवश्यकतां पूरयितुं समर्थं भवेत्, परन्तु तस्य अर्थः अपि अस्ति यत् एप्पल् मूल्यस्य उपयोक्तृ-अनुभवस्य च मध्ये सन्तुलनं अन्वेष्टुम् आवश्यकं यत् एतत् सुनिश्चितं भवति यत् एतस्य उत्पादस्य उपभोक्तृभिः व्यापकरूपेण स्वागतं कर्तुं शक्यते, rather than being like the Vision Pro तस्मिन् प्रकारे केवलं प्रौद्योगिकी-उत्साहिनां कृते "विलासिता-उत्पादः" भविष्यति ।