समाचारं

घरेलु-सीएमओएस-निर्माता SmartSite इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धे लाभः प्राप्तः, तस्य स्मार्टफोनव्यापारस्य राजस्वं च वर्षे वर्षे प्रायः त्रिगुणं वर्धितम् ।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २६ दिनाङ्के ज्ञापितं यत् घरेलुसीएमओएस-निर्माता स्मार्टवे इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धस्य कार्यप्रदर्शनस्य प्रतिवेदनं २४ अगस्तदिनाङ्के प्रकाशितम् यत् -

२०२४ तमे वर्षे प्रथमार्धे राजस्वं २.४५७ अरब युआन् आसीत्, यत् वर्षे वर्षे १२९.०४% वृद्धिः अभवत्;

सूचीकृतकम्पन्योः भागधारकाणां कृते शुद्धलाभः १५ कोटियुआन् आसीत्, यत् हानितः लाभं गतवर्षस्य समानकालपर्यन्तं परिवर्तयति स्म;

सूचीकृतकम्पन्योः भागधारकाणां कृते असाधारणं लाभं हानिं च बहिष्कृत्य शुद्धलाभः १५३ मिलियन युआन् आसीत्, येन गतवर्षस्य समानकालस्य तुलने हानिः लाभे परिणमति।

व्यावसायिकवर्गीकरणानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे SmartSite इत्यस्य व्यावसायिकप्रदर्शनं निम्नलिखितरूपेण अस्ति ।

स्मार्टसुरक्षाराजस्वं ९७६.१८४५ मिलियन युआन् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने ५०.३६% वृद्धिः अभवत्, मुख्यराजस्वस्य ३९.७३% भागः;

स्मार्टफोनस्य राजस्वं १,२४९.११६५ मिलियन युआन् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने २९५.४६% वृद्धिः अभवत्, मुख्यराजस्वस्य ५०.८४% भागः;

वाहन इलेक्ट्रॉनिक्सस्य राजस्वं २३१.५८८५ मिलियन युआन् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने ११५.१९% वृद्धिः अभवत्, मुख्यराजस्वस्य ९.४३% भागः अस्ति

कार्यक्षमतायाः उल्लासस्य कारणानां विषये स्मार्टवे इत्यनेन अग्रे व्याख्यातं यत् मुख्यकारणं अस्ति यत् विपण्यमागधायाः पुनरुत्थानेन स्मार्टसुरक्षाक्षेत्रे कम्पनीयाः नवप्रक्षेपितानां पुनरावर्तनीयानां उत्पादानाम् एकवारं पुनः कार्यप्रदर्शने प्रतिस्पर्धायां च, कम्पनीयाः उत्पादे च सुधारः अभवत् विक्रयः महतीं वर्धितः अस्ति स्मार्टफोनक्षेत्रे कम्पनीयाः राजस्वं महत्त्वपूर्णतया वर्धयितुं।

शुद्धलाभस्य वर्षे वर्षे परिवर्तनस्य मुख्यकारणं अस्ति यत् कम्पनी स्मार्टसुरक्षा, स्मार्टफोन्, ऑटोमोटिव इलेक्ट्रॉनिक्स उत्पादानाम् अनुप्रयोगक्षेत्रेषु विशेषतः स्मार्टफोनक्षेत्रे स्वस्य प्रयत्नाः गहनतया निरन्तरं कुर्वती अस्ति, यत् सफलतया क द्वितीय वृद्धि वक्र। उत्पादसंशोधनस्य विकासस्य विपणनस्य च सुदृढीकरणेन सह कम्पनी अधिकप्रदर्शनेन प्रतिस्पर्धात्मकतया च उत्पादानाम् आरम्भं कृतवती, विपण्यभागं निरन्तरं वर्धयति, राजस्वपरिमाणं महत्त्वपूर्णतया वर्धयति, प्रभावीरूपेण लाभप्रदतायां सुधारं करोति, शुद्धलाभं च महत्त्वपूर्णतया वर्धयति।

अनुसंधानविकासनिवेशस्य दृष्ट्या २०२४ तमस्य वर्षस्य प्रथमार्धे स्मार्टवे इत्यस्य कुल अनुसंधानविकासव्ययः १९९ मिलियनयुआन् आसीत्, तथा च अनुसंधानविकासकर्मचारिणां संख्या कम्पनीयाः कुलशिरःगणनायाः ४४.११% भागः आसीत् २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं स्मार्टवे इत्यनेन कुलम् ९८ विदेशीय-पेटन्ट-प्राधिकरणाः, ११० घरेलु-आविष्कार-पेटन्ट-प्राधिकरणाः, २३४ घरेलु-उपयोगिता-प्रतिरूप-पेटन्टाः च प्राप्ताः