समाचारं

मस्कस्य विषये शिकायतुं अन्यः अवसरः, अस्मिन् समये ओजोनस्तरस्य विषये

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मस्कस्य आलोचनायाः एकं कारणम् अपि अस्ति ।

एकेन नूतनेन अध्ययनेन भविष्यवाणी कृता यत् यथा यथा स्टारलिङ्क् इत्यनेन प्रतिनिधितानां न्यूनकक्षायुक्तानां उपग्रहाणां संख्या वर्धते तथा तथा ते ओजोनस्तरस्य क्षतिं कर्तुं शक्नुवन्ति । तत्र अपि उक्तं यत् क्षतिविस्तारः विगतदशकेषु माण्ट्रियलप्रोटोकॉलद्वारा प्राप्तं लाभं पूर्ववत् कर्तुं शक्नोति।

“इदं सर्वं मस्कस्य दोषः” ।

उपग्रहेषु, प्रक्षेपणवाहनेषु च प्रयुक्तेषु पदार्थेषु एल्युमिनियमः अन्यतमः अस्ति । यदा न्यूनकक्षायाः उपग्रहः स्वस्य कार्यस्य समाप्तिम् करोति तदा सः कक्षां त्यक्त्वा वायुमण्डलं प्रविश्य दह्य विघटनं करिष्यति । अस्मिन् क्रमे तीव्रघर्षणस्य उच्चतापमानस्य च कारणेन एल्युमिनियम-आक्साइड् नैनोकणानां बृहत् परिमाणं मुक्तं भविष्यति । एते कणाः मुख्यतया ५० तः ८५ किलोमीटर् दूरे मेसोस्फीयर (मेसोस्फीयर) मध्ये निर्मीयन्ते, क्रमेण च अधः समतापमण्डलं प्रति गच्छन्ति, यत्र ओजोनस्तरः अस्ति

scitechdaily इति

वस्तुतः एल्युमिना स्वयं ओजोन-अणुभिः सह प्रत्यक्षतया विक्रिया न करोति, अपितु ओजोन-क्लोरीनयोः विक्रियायाः उत्प्रेरकं भवति, तस्मात् उत्पन्नः सक्रियः क्लोरीनः ओजोन-अणुभिः सह नाशयति

शोधकर्तृभिः [1], .एकं विशिष्टं लघु उपग्रहं (२५० किलोग्रामं) उदाहरणरूपेण गृहीत्वा, यदा सः पुनः वायुमण्डले प्रविशति तदा प्रायः ३० किलोग्रामं एल्युमिनियम-आक्साइड्-कणान् मुक्तं करिष्यति२०२२ तमे वर्षे वायुमण्डले पतितानां न्यूनकक्षायुक्तानां उपग्रहाणां संख्यायाः आधारेण अपि शोधकर्तारः अनुमानं कृतवन्तः यत् मध्यमण्डले प्रायः १७ टन एल्युमिनियम-आक्साइड्-कणाः मुक्ताः अभवन् भविष्ये कक्षीयसम्पदां स्पर्धा अधिका तीव्रा भविष्यति इति मत्वा ।प्रतिवर्षं ३६० टनाधिकं एल्युमिना वायुमण्डले मुक्तं भवति ।

शोधकर्तारः आदर्शानां माध्यमेन गणनां कृतवन्तः यत् उपग्रहैः मुक्ताः एल्युमिनियम-आक्साइड्-कणाः मेसोस्फीयर-तः यत्र ओजोन-स्थानम् अस्ति तत्र गन्तुं प्रायः त्रिंशत् वर्षाणि यावत् समयः भवति

दत्तांशैः ज्ञायते यत् यथा यथा निम्नपृथिवीकक्षायां उपग्रहाणां संख्या वर्धमाना भवति तथा तथा तेषां दहनेन मुक्तस्य एल्युमिनियम-आक्साइड्-तः ओजोन-स्तरस्य क्षतिः विगत-कतिपयदशकेषु माण्ट्रियल-प्रोटोकॉल-माध्यमेन प्राप्तान् लाभान् पूर्ववत् कर्तुं शक्नोति२०२२ तमे वर्षे वायुमण्डले पतन्तः उपग्रहाः वायुमण्डले एल्युमिनियमस्य मात्रां २९.५% वर्धितवन्तः ।

तथापि शोधकर्तारः अपि तत् सूचितवन्तःयतो हि उपग्रहदहनेन उत्पादितस्य एल्युमिना-विषये वास्तविकतायां दत्तांशं प्राप्तुं प्रायः असम्भवं भवति, अतः आदर्शः एल्युमिना-कणानां अधिकतमं उत्पादनं कल्पयति, यत् "दुष्टतमं परिदृश्यम्" अस्ति

व्यर्थं प्रयत्नाः ?

१९७० तमे दशके वैज्ञानिकाः प्रथमवारं आविष्कृतवन्तः यत् क्लोरोफ्लोरोकार्बन् (CFCs) इत्यादयः मानवनिर्मिताः यौगिकाः वायुमण्डले विघटिताः भूत्वा क्लोरीनपरमाणुः मुक्ताः भवन्ति, ये ओजोनेन सह रासायनिकरूपेण प्रतिक्रियां कर्तुं शक्नुवन्ति, येन ओजोनस्तरस्य क्षयः भवति एतेषां निष्कर्षेण व्यापकं ध्यानं, शोधं च प्रेरितम् ।

अयं सिद्धान्तः प्रथमवारं १९७४ तमे वर्षे वैज्ञानिकैः मारिओ मोलिना, शेर्वुड् रोलैण्ड् च प्रस्तावितः ।

तथा च १९८५ तमे वर्षे ब्रिटिश-अण्टार्कटिक-अभियानस्य जो फार्मान् इत्यादयः भू-निरीक्षण-उपकरणानाम् माध्यमेन अण्टार्कटिक-देशस्य उपरि ओजोन-सान्द्रतायाः महतीं न्यूनतां ज्ञातवन्तः

तदनन्तरं नासा-उपग्रह-दत्तांशैः एतस्य अवलोकनस्य पुष्टिः कृता, अण्टार्कटिकायाः ​​उपरि गम्भीरस्य ओजोन-छिद्रस्य अस्तित्वस्य अपि अधिकं पुष्टिः अभवत् ।

ओजोनस्तरस्य निर्माणं जटिला प्राकृतिकप्रक्रिया अस्ति । सौरविकिरणात् पराबैंगनीकिरणाः समतापमण्डले आक्सीजन-अणुभिः (O2) सह अन्तरक्रियां कृत्वा तान् आक्सीजन-परमाणुद्वये (O) विभजन्ति । ततः एते आक्सीजनपरमाणुः अन्यैः आक्सीजन-अणुभिः सह मिलित्वा ओजोन् (O3) निर्मान्ति ।

एषा प्रक्रिया निरन्तरं भवति, गतिशीलसन्तुलनं निर्माति यत् ओजोनस्तरस्य स्थिरतां निर्वाहयति । ओजोन् सूर्यस्य पराबैंगनीकिरणं (UVB-C तथा UVB-B) अवशोष्य वनस्पतयः पशूनां च रक्षणं कर्तुं शक्नोति । तस्मिन् एव काले पराबैंगनीकिरणाः ओजोनस्तरेन अवशोष्य तापरूपेण परिणमन्ति, येन समतापमण्डलस्य तापमानं वर्धते, यत् क्रमेण पृथिव्याः जलवायुव्यवस्थां प्रभावितं करोति, जलवायुनियन्त्रणे च भूमिकां निर्वहति

अतः ओजोन-छिद्रस्य आविष्कारेण अन्तर्राष्ट्रीयसमुदायः कार्यवाही कर्तुं प्रेरितवान्,अनेन अन्ततः १९८७ तमे वर्षे माण्ट्रियल-प्रोटोकॉलस्य हस्ताक्षरं जातम्, यस्य उद्देश्यं सीएफसी-सहितानाम् ओजोन-क्षयकारकपदार्थानाम् चरणबद्धरूपेण समाप्तिः आसीत् ।

१९८४ तमे वर्षे सामान्यतः उष्णतरवर्षेषु १९९७ तमे वर्षे च अत्यन्तं शीतवर्षे आर्कटिक-देशे ओजोन-स्तरस्य छिद्राणि丨कनाडा-अन्तरिक्ष-संस्थायाः

ओजोन-पुनर्प्राप्तिः दीर्घा प्रक्रिया अस्ति । भवतः प्रश्नाः स्युः यतः माण्ट्रियल-प्रोटोकॉल-पत्रेण प्रायः चत्वारिंशत् वर्षपूर्वं ओजोन-क्षय-द्रव्याणां जननं, प्रयोगः च प्रतिषिद्धः आसीत्, अतः वायुमण्डले सामग्री अतीव अल्पा भवितुम् अर्हति, किम्?

ओजोन-क्षयकारकाः पदार्थाः अत्यन्तं जडाः भवन्ति, तेषां वायुमण्डले बहुमात्रायां मुक्तौ दशकैः शतशः वर्षाणि यावत् स्थातुं शक्नुवन्ति । वायुमण्डले एतेषां पदार्थानां सान्द्रता २००० तमे वर्षे शनैः शनैः न्यूनीभवितुं आरब्धा ।

तथापि ध्यानस्य काचित् सकारात्मका भूमिका भवति । २०२२ तमे वर्षे प्रकाशितस्य "ओजोनक्षयवैज्ञानिकमूल्यांकनप्रतिवेदनस्य" अनुसारं [२] समतापमण्डलीयः ओजोनः अद्यापि पुनः स्वस्थः अस्ति ।

ओजोन क्षयकारी पदार्थों का समय प्रवृत्ति चार्ट | "ओजोन क्षय वैज्ञानिक आकलन प्रतिवेदन" |.

अण्टार्कटिकस्य कुल ओजोनस्तम्भः (पृष्ठतः वायुमण्डलस्य उपरिभागपर्यन्तं अन्तरिक्षस्य ऊर्ध्वाधरस्तम्भे सर्वेषां ओजोन अणुनां कुलमात्रा) २०६६ तमे वर्षे १९८० तमे वर्षे, २०४५ तमे वर्षे आर्कटिकस्य स्तरं प्रति, वैश्विकरूपेण च The average value ( ६०°उत्तर–६०°दक्षिण) २०४० तमे वर्षे पुनः पुनः प्राप्तिः भविष्यति ।

परन्तु अस्मिन् प्रतिवेदने न्यूनकक्षायुक्तानां उपग्रहानां सम्भाव्यप्रभावकारकः न समाविष्टः ।

कति अपराधाः ?

अधिकाधिकं स्क्रैप्ड् उपग्रहाः, तथैव तेषां विघटनस्य विस्फोटस्य च समये उत्पन्नाः मलिनाः, उपग्रहसङ्घर्षानन्तरं "अवशेषाः" च जनाः "अन्तरिक्षकचरा" इति कथयन्ति अन्तरिक्षकचराणां प्रभावः जनानां अन्तरिक्ष अन्वेषणं भवति । कार्यरताः अन्तरिक्षयानानि सर्वदा सतर्काः भवेयुः येन तेभ्यः परिहारः भवति येन अधिकगम्भीरशृङ्खलासङ्घर्षः न भवति ।

अन्तरिक्ष कबाड़ विभाग丨नासा

"मेगानक्षत्रस्य" अन्यत् व्याख्यानम् अस्ति सामन्था एम. लॉलर (2021) इत्यादयः वैज्ञानिकाः 65,000 उपग्रहेषु अवलोकनस्य आँकडानि अनुकरणं च कृतवन्तः दृश्यमानप्रकाशस्रोतानां ८% पर्यन्तम् ।

निम्नपृथिवीकक्षा उपग्रहैः अन्तरिक्षमलिनैः च उत्पद्यमानं प्रकाशप्रदूषणं भूमौ खगोलीयनिरीक्षणेषु बाधां जनयति, येन दत्तांशस्य सटीकता, वैज्ञानिकसंशोधनस्य प्रगतिः च प्रभाविता भवति [३ वेधशालायाः स्थानं अपि कठिनं जातम् ।

"स्टारलिङ्क्" उपग्रहः खगोलीयचित्रेषु लकीराणि त्यक्तवान्丨राष्ट्रीय प्रकाशीय अवरक्त खगोलविज्ञानसंशोधनप्रयोगशाला

सौभाग्येन प्रमुखाः कम्पनयः वैज्ञानिकैः सह सहकार्यं कुर्वन्ति, उपग्रहाणां परावर्तनक्षमतां न्यूनीकर्तुं नूतनानां प्रौद्योगिकीनां विकासाय प्रतिबद्धाः सन्ति, येन उत्पादितं प्रकाशप्रदूषणं न्यूनीकरोति केचन कम्पनयः अन्तरिक्षं गत्वा अन्तरिक्षस्य कचराणां ग्रहणं, संसाधनं च कर्तुं अपि इच्छन्ति ।

ओजोनस्तरस्य क्षतिविषये अस्माकं कृते प्रमाणरूपेण अधिकानि वास्तविकदत्तांशस्य आवश्यकता वर्तते यत् एते उपग्रहाः आकाशं कियत्पर्यन्तं कथं च प्रभावितं करिष्यन्ति इति सिद्धयितुं, येन प्रतिकारं ज्ञातुं शक्यते सम्प्रति उपग्रह-अन्तर्जालस्य कृते स्पर्धां कुर्वन्त्याः "अन्तरिक्ष-दौडस्य" कोऽपि कम्पनी (न केवलं स्पेसएक्स्) अस्य "संभाव्य-प्रभावस्य" प्रतिक्रियां न दत्तवती ।

अन्तर्जालकवरेज, मौसमविज्ञाननिरीक्षणं, आपदानिरीक्षणं, नेविगेशनं, वैज्ञानिकसंशोधनं च इत्यत्र न्यूनकक्षायाः नक्षत्रसमूहाः महत्त्वपूर्णां भूमिकां निर्वहन्ति । परन्तु प्रौद्योगिकीप्रवर्तकानां कृते प्रौद्योगिक्याः दिशां नियन्त्रयितुं प्रायः कठिनं भवति ।

स्टारलिङ्क् दूरस्थक्षेत्रेषु विकासशीलदेशेषु च उपग्रहब्रॉडबैण्डसेवाः आनयति, परन्तु अप्रत्याशितरूपेण, मरुबो इति आदिमस्य अमेजनजनजातेः लिफाफशमनवादात्, जादू टोनावादात् च अश्लीलजालस्थलानां व्यसनं प्राप्तुं केवलं द्वौ दिवसौ यावत् समयः अभवत्

सन्दर्भाः

[1] फेरेरा, जे पी, हुआंग, जेड, नोमुरा, के-आई, & वांग, जे (2024). मेगा-नक्षत्रयुगे वायुमण्डलीयपुनःप्रवेशस्य समये उपग्रहस्य क्षयात् सम्भाव्यः ओजोनक्षयः । भूभौतिकीयशोध पत्र, 51, e2024GL109280. https://doi.org/10.1029/2024GL109280

[2] ओजोन-क्षयस्य वैज्ञानिक-आकलन: 2022 - कार्यकारी सारांश:https://library.wmo.int/records/item/42105-scientific-assessment-of-ozone-depletion-2022-executive-summary

[3] लॉलर, सामन्था एम., एरोन् सी. बोले, हन्नो रेन च । "निकट-भविष्यस्य उपग्रह-महानक्षत्राणां दृश्यता-अनुमानाः: ५०-समीपेषु अक्षांशेषु सर्वाधिकं दुष्टं प्रकाश-प्रदूषणं भविष्यति।" द एस्ट्रोनोमिक जर्नल 163.1 (2021): 21.