समाचारं

ट्रम्पः - मस्कस्य मम मन्त्रिमण्डले भवितुं समयः न स्यात्, परन्तु सः सल्लाहकारः भवितुम् अर्हति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतसप्ताहे अमेरिकीराष्ट्रपतिः पूर्वः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च ट्रम्पः अवदत् यत् यदि सः पुनः व्हाइट हाउस्-मध्ये विजयं प्राप्नोति तर्हि सः टेस्ला-सङ्घस्य मुख्याधिकारी मस्क् इत्यस्मै मन्त्रिमण्डलस्य पदं वा सर्वकारीयपरामर्शदातृपदं वा प्रदास्यति इति। मस्कः च स्वयमेव सहजतया तदनुमोदितवान्।

परन्तु रविवासरे पूर्वसमये प्रकाशितस्य नवीनतमसाक्षात्कारे ट्रम्पस्य स्वरः पुनः परिवर्तितः। सः अवदत् यत् मस्कः पूर्वमेव टेस्ला, स्पेसएक्स् इत्यादीनां बहुकम्पनीनां मुख्यकार्यकारी अस्ति इति दृष्ट्वा भविष्ये व्हाइट हाउस्-मन्त्रिमण्डले सेवां कर्तुं तस्य समयः न स्यात् यतोहि अद्यापि स्वस्य बहुकम्पनीनां संचालनं कर्तव्यम् अस्ति।

मस्कः ट्रम्पमन्त्रिमण्डलं त्यक्तवान्?

गतसोमवासरे पूर्वसमये ट्रम्पः अवदत् यत् यदि सः पुनः व्हाइट हाउस् जित्वा टेस्ला-सङ्घस्य मुख्याधिकारी मस्क् इत्यस्मै मन्त्रिमण्डलस्य पदं वा सर्वकारीयपरामर्शदातृपदं वा प्रदास्यति इति।

कस्तूरी स्वयमेव एतस्य समर्थनं करिष्यति इति अपेक्षा अस्ति । यदा सः X इत्यत्र अस्य विषयस्य उल्लेखं कृतवान् तदा सः प्रतिवदति स्म यत् "अहं साहाय्यं कर्तुं इच्छुकः अस्मि" इति ।

अस्मिन् मासे प्रारम्भे मस्कः अपि ट्रम्पेन सह वार्तालापे अवदत् यत् "अहं मन्ये यदि सर्वकारीयदक्षतासमितिः स्यात् तर्हि महत् स्यात्। एतादृशे समितियां साहाय्यं कर्तुं अहं प्रसन्नः भविष्यामि।

परन्तु रविवासरे प्रकाशितस्य साक्षात्कारे ट्रम्पः अवदत् यत् सः चिन्तितः अस्ति यत् मस्कः अतिव्यस्तः भवेत्।

"सः सम्मिलितुं इच्छति। (किन्तु) इदानीं भवन्तः पश्यन्ति, सः बहुविधं बृहत्व्यापारं चालयति इत्यादयः, अतः सः न शक्नोति, वास्तवतः, अहं न मन्ये यत् सः मन्त्रिमण्डले भवितुम् अर्हति" इति ट्रम्पः अवदत्।"अहं तं मन्त्रिमण्डले स्थापयितुं सर्वथा प्रीतिमान् भविष्यामि, परन्तु एतावता कार्याणां प्रचलनेन सः कथं मन्त्रिमण्डले भवितुम् अर्हति इति अहं न जानामि।"

"सः यथा कथ्यते, राष्ट्रियविषयेषु सल्लाहं दातुं शक्नोति, भवद्भ्यः केचन अतीव उत्तमविचाराः च दातुं शक्नोति" इति ट्रम्पः अवदत् यत् सः कृत्रिमबुद्धिः उदाहरणरूपेण उद्धृतवान् यत् मस्कः सल्लाहकाररूपेण कुत्र कार्यं कर्तुं शक्नोति।

ट्रम्प-मस्कयोः 'महानः सम्बन्धः'।

यद्यपि सः मस्कस्य मन्त्रिमण्डले सम्मिलितस्य सम्भावनाम् अङ्गीकृतवान् तथापि ट्रम्पः मस्कस्य विषये उच्चैः वदति स्म ।

सः टिप्पणीं कृतवान् यत् "एलोन् मम च महान् सम्बन्धः अस्ति। सः महान् अस्ति। सः सर्वथा असामान्यः पात्रः अस्ति... परन्तु सः अतीव स्मार्टः वयस्कः अस्ति।"

केवलं वर्षद्वयात् पूर्वं ट्रम्प-मस्कयोः सम्बन्धः स्पष्टतया विवादास्पदः आसीत्, सामाजिकमाध्यमादिषु सार्वजनिकमञ्चेषु राजनैतिकसभासु च तौ अपमानस्य व्यापारं कृतवन्तौ परन्तु अस्मिन् निर्वाचने ते मित्रराष्ट्राणि अभवन् यतः मस्कः रिपब्लिकन्-दलस्य समर्थनं अधिकाधिकं कृतवान् । मस्कः गतमासे सार्वजनिकरूपेण ट्रम्पस्य समर्थनं कृतवान्, तस्य प्रायः हत्यायाः किञ्चित्कालानन्तरं।

मेमासे मस्कः ट्रम्पसमर्थकस्य सुपर पीएसी-सङ्घस्य निर्माणे साहाय्यं कृतवान् । तस्मिन् एव काले ट्रम्पः मस्केन नियन्त्रितस्य X मञ्चे "प्रत्यागतवान्" ततः पूर्वं ट्रम्पः Pu Media Technology Company इत्यस्य स्वामित्वे Post on the Truth Social platform इत्यत्र वक्तुं न आरब्धवान् आसीत्