समाचारं

पावेल् सेप्टेम्बरमासस्य दरकटनस्य पुष्टिं कृत्वा स्वर्णं अभिलेखात्मकं उच्चस्थाने एव अस्ति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फेडरल् रिजर्वस्य अध्यक्षः जेरोम पावेल् इत्यनेन केन्द्रीयबैङ्कः आगामिमासे व्याजदरेषु कटौतीं आरभेत इति पुष्टिं कृत्वा स्वर्णमूल्यानि अभिलेख उच्चतमस्थानस्य समीपे स्थिराः अभवन्।

शुक्रवासरे जैक्सन् होल् इत्यत्र वदन् पावेल् इत्यनेन उक्तं यत् "मौद्रिकशिथिलतां प्रति स्थानान्तरणस्य समयः आगतः" इति स्पष्टं कृतवान् यत् अमेरिकीश्रमविपण्यं अधिकं शीतलं न भविष्यति।

एशियादेशे सोमवासरस्य आरम्भे व्यापारे स्थिरतां प्राप्तुं पूर्वं शुक्रवासरे सुवर्णस्य मूल्यं १.१% वर्धितम्, प्रति औंसं २५१० डॉलरस्य समीपे व्यापारः अभवत् ।

अस्मिन् वर्षे अद्यावधि सुवर्णस्य मूल्येषु २०% अधिकं वृद्धिः अभवत्, यत्र फेडरल् रिजर्वः शीघ्रमेव नीतिं शिथिलीकरणं प्रति गमिष्यति इति आशावादेन अंशतः सशक्तलाभानां प्रेरणा अस्ति तदतिरिक्तं नवम्बरमासे अमेरिकीनिर्वाचनात् पूर्वं भूराजनैतिकजोखिमवृद्ध्या अनिश्चितता च सुवर्णस्य सुरक्षितस्थानस्य माङ्गं अपि वर्धिता, यदा तु केन्द्रीयबैङ्कैः एशियाई उपभोक्तृभिः च क्रयणैः सुवर्णस्य मूल्यं अधिकं वर्धितम्

बीजिंगसमये प्रातः १०:०२ वादनपर्यन्तं स्पॉट् सुवर्णस्य मूल्यं प्रति औंसं २,५१३.७७ डॉलर इति स्थिरम् आसीत्, गतसप्ताहे प्रति औंसं २,५३१.७५ डॉलर इति अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् । इदानीं ब्लूमबर्ग् डॉलरस्पॉट् सूचकाङ्कः स्थिरः अभवत्, गतसप्ताहे १.२% न्यूनः अभवत् । तदपेक्षया रजतस्य मूल्येषु अल्पः परिवर्तनः अभवत्, प्लैटिनमस्य, पैलेडियमस्य च मूल्येषु न्यूनता अभवत् ।

अस्मिन् सप्ताहे अमेरिका प्रमुखा आर्थिकदत्तांशस्य श्रृङ्खलायाः गहनविमोचनस्य आरम्भं करिष्यति एते ब्लॉकबस्टरदत्तांशः फेडरल् रिजर्व् द्वारा व्याजदरेषु कटौतीयाः गतिं प्रति विपण्यस्य अपेक्षां पुनः आकारयितुं शक्नोति। शुक्रवासरे प्रकाशितः जुलै-मासस्य व्यक्तिगत-उपभोग-व्यय-मूल्य-सूचकाङ्कः (PCE) महङ्गानि मापनार्थं फेडस्य मूलसूचकः अस्ति, तस्य परिवर्तनं च प्रत्यक्षतया बाजारस्य संवेदनशील-नसः प्रभावितं करिष्यति।

तस्मिन् एव काले मध्यपूर्वे तनावाः निरन्तरं वर्धन्ते, येन बाह्यजोखिमकारकः भवति यस्य निवेशकाः उपेक्षितुं न शक्नुवन्ति । गतसप्ताहस्य समाप्तेः दक्षिणे लेबनानदेशे हिजबुल-लक्ष्याणां विरुद्धं इजरायलस्य पूर्वप्रहारैः न केवलं क्षेत्रीय-अस्थिरतां वर्धिता, अपितु व्यापकशृङ्खला-प्रतिक्रिया अपि प्रवर्तयितुं शक्यते, मार्केट्-मध्ये जोखिम-विमुखतां च अधिकं वर्धयितुं शक्यते |.