समाचारं

समुद्रे परमाणुमलजलस्य निर्वहनस्य एकवर्षीयः वार्षिकोत्सवः : चीनदेशः जापानीयानां जलीयपदार्थानाम् प्रतिबन्धं करोति, टेप्को ७५.३ अरब येन् क्षतिपूर्तिं करोति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२३ तमस्य वर्षस्य अगस्तमासस्य २४ दिनाङ्कात् जापानदेशस्य टोक्यो-विद्युत्-कम्पनी (TEPCO) इत्यनेन आधिकारिकतया फुकुशिमा-डाइची-परमाणुविद्युत्संस्थानात् शुद्धजलस्य निर्वहनं आरब्धम् अस्ति

अगस्तमासस्य २६ दिनाङ्के "निहोन् केइजाई शिम्बुन्" इति प्रतिवेदनानुसारं फुकुशिमा डाइची परमाणुविद्युत्संस्थानस्य शुद्धजलस्य निर्वहनात् पूर्वं तुलने केवलं प्रायः २% न्यूनता अभवत्

चीनदेशः परमाणुमलजलस्य निर्वहनस्य विरोधं करोति तथा च जापानीजलीयउत्पादानाम् विरुद्धं नाकाबन्दीपरिहारं स्वीकृतवान् अस्ति तथा च अन्येषु सम्बद्धकम्पनीनां हानिः अभवत्। टोक्यो विद्युत् विद्युत् सम्प्रति ७५.३ अरब येन क्षतिपूर्तिः आवश्यकी इति अनुमानं करोति, तस्य प्रभावस्य विस्तारः चिन्ताजनकः अस्ति ।

२०११ तमे वर्षे महापूर्वजापानभूकम्पेन उत्पन्नस्य परमाणुविद्युत्संस्थानदुर्घटनायाः कारणात् फुकुशिमा-दाइची-परमाणुविद्युत्संस्थानस्य १ तः ३ पर्यन्तं यूनिट्-मध्ये कोर-विगलनं जातम्, परमाणु-इन्धनस्य द्रवणं च अभवत् अद्यापि खण्डरूपेण रिएक्टरे एव तिष्ठति, तस्य विकिरणस्तरः च अत्यन्तं उच्चः अस्ति । शीतलनार्थं प्रयुक्तं जलं वर्षाजलं च कारखानाभवने प्रवहति, दूषितजलं उत्पादयति । यद्यपि १० वर्षपूर्वं प्रतिदिनं ५४० टनस्य औसतात् न्यूनीकृतम् अस्ति तथापि अधुना ८० टनस्य परिधितः अस्ति ।

जापानीसर्वकारः टेप्को च जलस्य क्षीणीकरणाय, उपचाराय च बहूनां समुद्रजलस्य उपयोगं कुर्वन्ति, येन प्रतिलीटरं ट्रिटियमस्य सान्द्रता राष्ट्रियसुरक्षामानकस्य (१५०० बेकरेल्) १/४० तः न्यूना भवति, ततः समुद्रे निर्वहन्ति निक्केइ-प्रतिवेदने दावितं यत् विगतवर्षे मापनेषु कोऽपि असामान्यता न प्राप्ता ।

प्रभावस्य विस्तारः निरन्तरं भवति

यद्यपि जापानीसर्वकारः शुद्धजलस्य सुरक्षायाः उपरि बलं ददाति तथापि चीनदेशः जापानीजलीयपदार्थानाम् आयातं निरन्तरं स्थगयति, मत्स्यपालनसम्बद्धक्षेत्रेषु अपि तस्य प्रभावः विस्तारितः अस्ति

टोक्यो विद्युत् शक्तिः २०२४ तमस्य वर्षस्य जूनमासपर्यन्तं कुलम् ७५.३ अर्ब येन् क्षतिपूर्तिरूपेण प्रदत्तवती अस्ति । अगस्तमासस्य १४ दिनाङ्कपर्यन्तं प्रायः ३२ अरब येन्-रूप्यकाणां भुक्तिः अभवत् । दीर्घकालीनप्रतिबन्धस्य कारणात् भविष्ये क्षतिपूर्तिराशिः वर्धते इति अपेक्षा अस्ति ।

मियागी-प्रान्तस्य मत्स्य-उद्योगे सम्बद्धाः जनाः चिन्तिताः सन्ति यत् केचन प्रसंस्करण-कम्पनयः प्लवमानाः स्थातुं पर्याप्तं क्षतिपूर्तिं न प्राप्तवन्तः। तदतिरिक्तं टेप्को-संस्थायाः उपचारितजलनिर्वाहसाधनानाम् अनुरक्षणाय, रिक्तजलसञ्चयटङ्कयोः विच्छेदनार्थं च १०० अरब येन्-अधिकं अतिरिक्तव्ययः वहितव्यः भविष्यति

जुलैमासपर्यन्तं कुलम् ५५,००० टन शुद्धजलं समुद्रे प्रक्षिप्तम् आसीत् । तदतिरिक्तं अगस्तमासस्य २५ दिनाङ्कपर्यन्तं ७८०० टनस्य निर्वहनं भविष्यति। अगस्तमासस्य १५ दिनाङ्कपर्यन्तं जलसञ्चयटङ्कयोः १३.१ लक्षटनं टनम् अवशिष्टम् आसीत् । सम्प्रति प्रदूषितजलस्य वृद्धिः निरन्तरं भवति । टेप्को प्रथमवारं २०२५ जनवरीमासे रिक्तजलसञ्चयटङ्कयोः विच्छेदनं आरभेत ।

आर्थिकहानिः अतिरिक्तं फुकुशिमा परमाणुविद्युत्संस्थानस्य निष्क्रियीकरणसञ्चालने अपि अनेकानि कष्टानि सन्ति । अधुना एव रिएक्टर्-मलिनतां पुनः प्राप्तुं प्रयतमाने उपकरणस्थापनदोषाणां कारणेन यूनिट् २ बाधितं जातम्, पुनः आरम्भसमयः अद्यापि न निर्धारितः एषा समस्याश्रृङ्खला २०५१ तमे वर्षे अपशिष्टराशिकार्यं सम्पन्नं कर्तुं मूललक्ष्यं अधिकं अप्राप्यप्रतीयते, जलसमस्यानां निवारणार्थं च कोऽपि अन्तः न दृश्यते