समाचारं

हु शायी द्विवारं अवरुद्धः, "प्रेमस्य पञ्चकोणाः" हु के हृदयं भग्नवान्, परन्तु नी युआन् यथा सरलं न भवति यथा भवन्तः चिन्तयन्ति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मनोरञ्जन-उद्योगस्य आकर्षक-जगतः पृष्ठतः एतावन्तः अज्ञात-कथाः निगूढाः सन्ति!

अद्य वयं एतेषां प्रसिद्धानां प्रेम्णः द्वेषं च प्रकाशयिष्यामः।

केचन जनाः स्वजीवने शङ्कापर्यन्तं "छिन्नाः" अभवन्, केचन "पञ्चकोणप्रेमेण" पतित्वा अव्यवस्थां कृतवन्तः, केचन विवाहेषु "विशालशिशवः" अभवन्

ते जीवने विजेतारः इव दृश्यन्ते, परन्तु ते वस्तुतः संघर्षं कुर्वन्ति।

मनोरञ्जनक्षेत्रे कः जीवनं भुङ्क्ते, कः जीवनेन ताडितः भवति ।

निए युआन्, त्वं यथा वयं चिन्तितवन्तः तथा सरलः नासि!

मनोरञ्जन-उद्योगस्य सामान्य-वातावरणस्य विषये चर्चां कृत्वा अस्य मित्रस्य शा यी इत्यस्य विचित्र-अनुभवस्य विषये ध्यानं दद्मः ।

यदि वयं वक्तुम् इच्छामः यत् मनोरञ्जनक्षेत्रे कोऽपि अभाग्यशाली व्यक्तिः अस्ति तर्हि शा यी निश्चितरूपेण प्रथमस्थाने भविष्यति।

अयं वयस्कः केवलं "Les Misérables" इत्यस्य पुरुषनायकस्य वास्तविकजीवनस्य संस्करणम् अस्ति!

२००१ तमे वर्षे "मैरीिंग् द राइट् मेन् इन द रॉन्ग् सेडान्" इत्यस्य दलेन शा यी इत्यस्मै जैतुनस्य शाखायाः विस्तारः कृतः ।

अहो देव, शा यी लॉटरी जित्वा इव उत्साहितः आसीत्।

प्रमुखं अभिनेता Qi Tianlei इत्यस्य भूमिकां सम्यक् कर्तुं अयं वयस्कः एकं वचनं न वदन् शैतानस्य वजनं न्यूनीकर्तुं योजनां आरब्धवान्।

कल्पयतु यत् कश्चन स्थूलः वयस्कः १४० पौण्ड् भारं कृत्वा २० दिवसेभ्यः किञ्चित् अधिके समये २० पौण्ड् वजनं न्यूनीकरोति!

मैराथन् धावनात् प्रायः अधिकं क्लान्तं अनुभवति स्म ।

परिणामः ? आकाशे अप्रत्याशितघटनानि सन्ति, जनानां दुर्भाग्याः आशीर्वादाः च भवन्ति ।

चरित्रं वस्तुतः नी युआन् इत्यनेन कटितम् आसीत्!

किं महत् प्रहारः आसीत्, मक्षिकाभक्षणात् अपि अधिकं असहजम् आसीत्।

शा यी सम्भवतः क्रन्दितुं भूमौ एकं दरारं अन्वेष्टुम् इच्छति जीवनं किमर्थम् एतावत् कठिनम्!

किं भवन्तः एतत् अन्तः इति मन्यन्ते ? निर्दोषः!

यदा "न्यू थ्री किङ्ग्ड्स्" इत्यस्य उत्तरकथायाः कृते कास्ट्-करणस्य समयः आसीत् तदा झाओ ज़िलोङ्ग् इत्यस्य भूमिका मूलतः शा यी इत्यस्य कृते नियुक्ता आसीत् ।

अयं वयस्कः पुनः वजनं न्यूनीकर्तुं परिश्रमं कर्तुं आरब्धवान् अपि च मेकअप-फोटो अपि गृहीतवान् ।

परिणामः ? अहं पुनः Nie Yuan इत्यनेन छिन्नः अभवम्!

अहो देव, एतत् एतावत् अभाग्यम्, इदं यथा दैवेन मां लक्ष्यं कृतम्!

अन्येषु शब्देषु भवनात् कूर्दनस्य चिन्तनं मया त्यक्तं स्यात् ।

परन्तु अस्माकं शा यी न तादृशः व्यक्तिः यः सहजतया त्यजति।

यद्यपि सः द्विवारं "छिन्नः" अभवत् तथापि सः पराजितः न अभवत् ।

प्रत्युत एते विघ्नाः तस्य अग्रे गन्तुं प्रेरणाम् अभवन् ।

यथा पुरातनं वचनं, कथं त्वं वातवृष्टिं विना इन्द्रधनुषं द्रष्टुं शक्नोषि ।

किं भवन्तः न पश्यन्ति यत् सः इदानीं प्रेक्षकैः प्रियः शक्तिशाली अभिनेता अभवत्?

"उज्ज्वलतलवार" इत्यस्मिन् भिक्षुवेई इत्यस्मात् आरभ्य, "माओ याया इत्यस्य विवाहे" फाङ्ग यू इत्यस्मै, "लव अपार्टमेण्ट्" इत्यस्मिन् हू यिफेइ इत्यस्य पतिः यावत् ।

प्रत्येकं भूमिका समुचितरूपेण प्रभावशालीरूपेण च निर्वहति।

किं रोचकं तत् अस्ति यत् २०२१ तमे वर्षे “Ace vs. Ace” इत्यस्य “Getting on the Wrong Sedan and Marrying the Right Man” इति विशेषः कार्यक्रमः भविष्यति ।

अनुमानं कुरुत यत् शा यी इत्यस्य किं जातम् ? अयं वयस्कः वस्तुतः तत् परिहरितुं चयनं कृतवान्!

Tsk tsk अत्र कथा सम्भवतः अण्डतले तण्डुलानां अपेक्षया अधिका जटिला अस्ति।

किं त्वं पूर्ववेदनां सम्मुखीभवितुं न इच्छसि, उत त्वं तत् मुक्तवान्?

अहं भीतः अस्मि यत् केवलं शा यी एव अस्य प्रश्नस्य उत्तरं जानाति।

तथापि एतेभ्यः विघ्नेभ्यः बहिः आगन्तुं शा यी इत्यस्य दृढनिश्चयः दृढता च वास्तवमेव प्रशंसनीयः अस्ति!

यावत् त्वं न त्यजसि तावत् कोऽपि बाधकः नास्ति इति सः व्यावहारिककर्मभिः सिद्धवान् ।

मनोरञ्जन-उद्योगे उत्थान-अवस्थाः जीवनस्य सूक्ष्म-विश्वः न सन्ति वा ?

शा यी इत्यस्य प्रतिआक्रमणस्य विषये चर्चां कृत्वा अन्यस्य नायकस्य-नी युआन् इत्यस्य विषये चर्चां कुर्मः।

एषः अविश्वसनीयः स्वामी अस्ति सः न केवलं शा यी इत्यस्य भूमिकां चोरितवान्, अपितु भावनात्मकजगति "एकाधिकारः" अपि कृतवान् ।

२००४ तमे वर्षे यदा नी युआन् "स्वीट् हॉर्स्" इति चलच्चित्रं गृह्णाति स्म तदा सः लियू युन् इत्यनेन सह प्रेम्णा पतितः ।

अस्माकं द्वयोः मध्ये सम्बन्धः मधुरः इव मधुरः जारे ।

सर्वे एतत् परिकथाप्रेमम् इति चिन्तयन्ति स्म, परन्तु ते अल्पं जानन्ति स्म यत् एषः केवलं नी युआन् इत्यस्य "पञ्चकोणप्रेमस्य" आरम्भः एव अस्ति ।

केवलं वर्षद्वयानन्तरं यदा ते २००६ तमे वर्षे "लालध्वजस्य" चलच्चित्रं गृह्णन्ति स्म तदा नी युआन्, हू के च पुनः परस्परं प्रेमालापं कुर्वन्तौ आस्ताम् ।

अस्य वयस्कस्य हृदये किमपि परिभ्रमणद्वारं अस्ति वा ? यथा वदसि तथा परिवर्तनं कुरुत।

यदा लियू युन् एतां स्थितिं दृष्टवती तदा सा एतावता क्रुद्धा अभवत् यत् सा सम्भवतः नी युआन् इत्यस्य शिरः विवर्त्य कन्दुकेन पादं पातयितुम् इच्छति स्म ।

परन्तु प्रतीक्ष्यतां कथा अद्यापि न समाप्तवती!

नी युआन् "अनन्तप्रेम" मोडं चालू कृतवान् इव दृश्यते "न्यू स्नो माउण्टन् फ्लायिंग् फॉक्स" इत्यस्य चलच्चित्रं कृत्वा पुनः गिलियन् इत्यनेन सह सम्बन्धः आसीत् ।

किं अयं पुरुषः सम्पूर्णे मनोरञ्जनक्षेत्रे सौन्दर्यस्य विषये वक्तुं योजनां करोति?

केवलं "भ्रातृत्व" इति शब्दस्य अत्यन्तं व्याख्यां करोति!

यदा सर्वे निए युआन् इत्यस्य "पञ्चकोणप्रेम" इति पर्याप्तं रोमाञ्चकारी इति चिन्तयन्ति स्म तदा एव सः अस्मान् अन्यत् आश्चर्यं दत्तवान् ।

अनुमानं कुरुत किम् ? नी युआन् तथा ज़ी ना इत्येतयोः मध्ये अपि घोटालाः सन्ति!

इदानीं सम्पूर्णः मनोरञ्जन-उद्योगः आघाते अस्ति, नेटवर्क्-जनाः प्रकाशस्य वेगेन वार्ताम् खादन्ति ।

यदा लियू युन् एतां स्थितिं दृष्टवती तदा सा सम्भवतः इतः परं सहितुं न शक्नोति स्म ।

सा क्रोधेन तत् विषयं प्रकाशितवती ।

सौभाग्येन नी युआन् इत्यस्य "पञ्चकोणप्रेम" इदानीं पूर्णतया सूर्यस्य समीपे अस्ति, तथा च केवलं रक्तरंजितनाटकात् अधिकं रोमाञ्चकारी अस्ति ।

परन्तु नी युआन्, ज़ी ना च अस्मिन् विषये मौनं कृतवन्तौ ।

एतादृशं मौनं शतव्याख्यानात् अधिकं चिन्तनप्रदं भवति।

किं तत्त्वतः दोषपूर्णः अन्तःकरणः अस्ति ? अथवा किमपि गुप्तं रहस्यम् अस्ति ?

सत्यं वक्तुं शक्यते यत् नी युआन् इत्यस्य जनान् आलिंगयितुं व्यवहारेण सः किञ्चित्कालं यावत् "पर्दे प्रेमी" अभवत् ।

परन्तु एतादृशः "अग्निना सह क्रीडन्" भावात्मकः क्रीडा प्रायः अन्ते भवतः उपरि प्रतिकूलप्रभावं जनयति!

विशेषतः हु के सम्भवतः हृदयविदारितः आसीत्।

अयं वञ्चितः भावः सम्भवतः शतनिम्बूभक्षणात् अम्लतरः भवति ।

नीए युआन्, नीए युआन्, त्वं वस्तुतः प्रेमस्य स्वामी असि।

परन्तु भ्रातृत्वं बालक्रीडा नास्ति।

यदि त्वं एवं वह्निना क्रीडसि तर्हि सावधानः भवतु, त्वं कदाचित् आत्मानं दहिष्यसि ।

नी युआन् इत्यस्य "पञ्चकोणप्रेम" इत्यनेन बहु कोलाहलः जातः, परन्तु एतत् मनोरञ्जन-उद्योगे सम्बन्धानां जटिलजालस्य हिमशैलस्य अग्रभागः एव

पर्दापृष्ठं पश्यामः, भूमिकानां कृते अज्ञातयुद्धानि च अवलोकयामः ।

अत्र जलं पश्चिमसरोवरात् गभीरतरम् अस्ति!

भूमिकाविवादस्य विषये वदन् अस्माभिः "द लेजेण्ड् आफ् द कोण्डर् हीरोस्" इत्यस्य कास्टिंग् विवादस्य उल्लेखः कर्तव्यः ।

एतत् खलु बारूदरहितं युद्धं, प्रासादयुद्धनाटकात् अपि रोमाञ्चकं ।

पुरुषनायकद्वयं नी युआन्, हुआङ्ग् ज़ियाओमिङ्ग् च याङ्ग गुओ इत्यस्य भूमिकायाः ​​कृते स्पर्धां कर्तुं यथाशक्ति प्रयत्नं कृतवन्तौ ।

इदं केवलं "हीरोज क्लैश" इत्यस्य वास्तविकजीवनस्य संस्करणम् अस्ति!

निर्देशकः नी युआन् इत्यस्य विषये अधिकं आशावादी आसीत्, तस्य विषादपूर्णः स्वभावः याङ्ग गुओ इत्यस्य भूमिकायाः ​​कृते सम्यक् अनुकूलः इति च अनुभवति स्म ।

नीए युआनस्य आड़ूपुष्पनेत्राणि पश्यन्तु, सः मानकभावुकः युवकः इव दृश्यते।

परन्तु निर्माता झाङ्ग जिझोङ्ग् हुआङ्ग् ज़ियाओमिंग् इत्यस्य समर्थनं कृतवान् ।

अयं दिग्गजः अभिनेता सम्भवतः Xiaoming इत्यस्य लोकप्रियतायाः, बक्स् आफिस-आकर्षणस्य च आडम्बरं गृहीतवान् ।

किन्तु मनोरञ्जनक्षेत्रे कदाचित् सुन्दरत्वं बहु धनं प्राप्तुं इव न भवति ।

इदानीं रोचकं भवति यत् निर्देशकः निर्माता च प्रत्येकस्य स्वकीयाः मताः सन्ति तथा च कोऽपि अन्यस्य समक्षं न त्यजति।

सेट्-स्थले वातावरणं सम्भवतः चूर्णपिण्डापेक्षया अधिकं तनावपूर्णम् आसीत्, एकस्मिन् दिने तस्य विस्फोटः भविष्यति इति भीतिः आसीत् ।

अन्ते हुआङ्ग् क्षियाओमिङ्ग् स्वस्य लोकप्रियतायाः पृष्ठभूमिस्य च उपरि अवलम्ब्य सफलतया भूमिकां जितुम् अकरोत् ।

द्यूतकर्तृणां देवः गाओ अपि एतत् परिणामं न अनुमानितवान् स्यात्।

किं रोचकं यत् हुआङ्ग् ज़ियाओमिङ्ग् इत्यस्य विजयेन परोक्षरूपेण शा यी इत्यस्य साहाय्यं कृतम् ।

भवन्तः चिन्तयन्ति, नीए युआन् इत्यस्य याङ्ग गुओ इत्यस्य भूमिकां कर्तुं असफलतायाः कारणात् शा यी इत्यस्य किञ्चित्पर्यन्तं "सन्तुलनं" अभवत् ।

मनोरञ्जन-उद्योगे सम्बन्धजालं मकरजालात् अधिकं जटिलं भवति!

किन्तु अस्मिन् मण्डले केवलं बलमेव वस्तुतः पर्याप्तं नास्ति ।

पृष्ठभूमिः, सम्बन्धाः च कदाचित् अभिनयकौशलस्य अपेक्षया अधिकं प्रभाविणः भवन्ति ।

पश्यन्तु, अस्मिन् समये हुआङ्ग् ज़ियाओमिङ्ग् इत्यस्य विजयः न केवलं स्वस्य सामर्थ्यं सिद्धं कृतवान्, अपितु अन्येषां अभिनेतानां भाग्यं परोक्षरूपेण अपि प्रभावितं कृतवान् ।

एषः एव मनोरञ्जन-उद्योगस्य अस्तित्व-नियमः, सर्वाधिक-योग्यस्य अस्तित्वम्!

अस्मिन् विशाले रञ्जनकुण्डे केवलं अभिनयः एव पादस्थानं प्राप्तुं न पर्याप्तः ।

भवन्तः विषयेषु ज्ञाताः भवेयुः, जगत् अवगन्तुं च अर्हन्ति, किञ्चित् भाग्यं च भवितुमर्हन्ति।

Huang Xiaoming इत्यस्य संचालनं केवलं पाठ्यपुस्तकस्तरः एव अस्ति ।

न केवलं सः भूमिकां जित्वा स्वप्रतियोगिनां पराजयं कृत्वा स्वस्य सद्भ्रातुः शा यी इत्यस्मै पाठं पाठितवान् ।

एषा तरङ्गः, एषा तरङ्गः एकेन पाषाणेन त्रीन् पक्षिणः हन्ति, उच्चैः! तत् वस्तुतः उच्चम् अस्ति!

मनोरञ्जनक्षेत्रे प्रकटगुप्तयुद्धानां विषये कथयित्वा नी युआन् इत्यस्य विवाहजीवनस्य विषये गपशपं कुर्मः ।

अयं पुरुषः यः पटलस्य पुरतः सर्वं नियन्त्रयति, तस्य निजजीवनं वास्तवमेव आश्चर्यजनकम् अस्ति।

२०२१ तमे वर्षे "गृहकार्यपुरुषः" इति कार्यक्रमः प्रसारितः एव प्रेक्षकाः स्तब्धाः अभवन्!

अतः अस्माकं सम्राट् निए युआन् इत्यस्य गृहे एतादृशः गुणः आसीत्?

केवलं तस्य विषये सर्वेषां धारणा विध्वस्तं कृतवान्!

कल्पयतु यत् टीवी-मध्ये प्रायः सुन्दरः सुन्दरः च नी युआन् गृहे सम्पूर्णः "विशालशिशुः" भवति ।

तत् आलस्यम् इति कथ्यते।

सः भोजनस्य आगमनसमये उत्थाय, मुखं उद्घाटयितुं, हस्तान् प्रसारयितुं च द्वौ घण्टां यावत् समयं गृह्णीयात्, येन सः "निष्प्रयोजनः" सम्राट् इव दृश्यते ।

तस्य पत्नी किन् जियुए नामिका अज्ञातः तृतीयस्तरीयः अभिनेता गृहे सर्वतोमुखी आचार्या अस्ति ।

न केवलं नीए युआन् इत्यस्य भोजनस्य दैनन्दिनजीवनस्य च पालनं कर्तव्यम् आसीत्, अपितु तं उत्थापयितुं घण्टाद्वयं व्यतीतव्यम् आसीत् ।

अहो देव, एतत् दम्पती नास्ति, इदं आचार्या, युवा स्वामी च इव अस्ति!

किन् जियुए सम्भवतः प्रतिदिनं जीवने संशयं करोति : अहम् अत्र पत्नी भवितुम् अर्हति वा आचार्या भवितुम्?

जनान् यत् अधिकं वाक्हीनं करोति तत् अस्ति यत् नी युआन् अपि गृहे एव तस्य सर्वाधिकं वचनं वर्तते इति बोधयति स्म ।

श्वश्रूः श्वश्रूः च आगत्य अपि सः जगतः श्रेष्ठः इव आचरति स्म ।

एतत् शल्यक्रिया केवलं "सीधा पुरुषकर्क्कटस्य" अत्यन्तं व्याख्यां करोति!

किन् जियुए इत्यनेन स्वपतिस्य करियरस्य समर्थनार्थं मनोरञ्जन-उद्योगम् अपि त्यक्तम् ।

किं वास्तवमेव एषः प्रयासः सार्थकः ?

यदि अहं किन् ज़ी आसम् तर्हि अहं समायोजयित्वा शीघ्रमेव गच्छामि स्म।

सत्यं वक्तुं शक्यते यत् निए युआन् इत्येतत् एवं दृष्ट्वा वास्तवमेव निराशाजनकम् आसीत् ।

पर्दायां स्नेहपूर्णः पुरुषदेवः वस्तुतः जीवने स्वार्थी "विशालशिशुः" अस्ति ।

विपरीतता एतावत् महान्, रोलरकोस्टरात् प्रायः अधिकं रोमाञ्चकारी अस्ति!

परन्तु तत् उक्त्वा विवाहः एतादृशः विषयः यत् बहिः जनाः पश्यन् आनन्दं प्राप्नुयुः परन्तु सम्बन्धिताः पक्षाः तत् आनन्दं प्राप्नुयुः ।

कदाचित् एतादृशी एव तेषां मेलनं भवति।

किन्तु प्रत्येकस्य कुटुम्बस्य स्वकीयः व्यवहारः भवति, अस्माकं बहिः जनानां कृते अत्यधिकं न्यायः न सुकरः ।

परन्तु निए युआन्, भवतः भार्यायाः सह सौम्यत्वस्य कोऽपि हानिः नास्ति!

यदि भवान् एवं गच्छति तर्हि सावधानः भवतु एकस्मिन् दिने Qin Ziyue इत्यस्य अपि "पञ्चकोणात्मकः प्रेम" भविष्यति, ततः किञ्चित् उत्तमं द्रष्टुं शक्यते!

समग्रतया निए युआन् इत्यस्य विवाहितजीवनेन अस्मान् पाठः शिक्षितः।

स्क्रीन-प्रतिबिम्बं कियत् अपि सिद्धं भवतु, तस्य अर्थः न भवति यत् सः वास्तविकजीवने सत्पतिः अस्ति ।

अतः बालिकाः सङ्गतिं चयनं कुर्वन्तः नेत्राणि उद्घाटितानि भवन्तु, रूपैः मा वञ्चिताः भवेयुः!