समाचारं

९ वर्षाणां तलाकस्य अनन्तरं बाई बैहे, चेन् युफान् च मिलित्वा मनोरञ्जन-उद्योगाय पाठं शिक्षयन्ति स्म यत् सः सम्यक् आसीत्

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मनोरञ्जन-उद्योगस्य उज्ज्वल-जटिल-मञ्चे चेन् युफान्, बाई बैहे च एकदा द्वौ चकाचौंधौ तारा इव आस्ताम्, अद्वितीयं प्रकाशं प्रसारयन्तौ ।

तेषां कथा वर्षेषु शोचनीयपरिवर्तनरूपेण विकसिता अस्ति ।

यत् किमपि सुन्दरं दृश्यते तत् सर्वं आगामिषु कतिपयेषु वर्षेषु पृथिवीकम्पनं परिवर्तनं करिष्यति इति कश्चन न चिन्तितवान् ।

२०१८ तमे वर्षे चेन् युफन् इत्यस्य घटनाश्रृङ्खला बम्बवत् आसीत्, येन मनोरञ्जन-उद्योगे महती सनसनी उत्पन्ना ।

तस्य पूर्वपत्न्या बाई बैहे च मध्ये घोटालानां, उलझनानां च पुनः उल्लेखः कृतः, रात्रिभोजनानन्तरं वार्तालापस्य विषयः अभवत् ।

अधुना तलाकस्य नव वर्षाणि व्यतीतानि तेषां जीवनं कथं परिवर्तितम्।

वयं मिलित्वा तेषां कथासु गच्छामः, अस्य परिवर्तनस्य पृष्ठतः सत्यं अन्वेषयामः च।

"मनोरञ्जनवृत्तस्य जटिलता" ।

प्रलोभनैः, आव्हानैः च परिपूर्णं स्थानं मनोरञ्जन-उद्योगः विशालः भंवरः इव अस्ति, यः असंख्यजनाः तस्मिन् आकर्षयति ।

अत्र ताराणां प्रत्येकं चालनं प्रकाशे वर्धितं भवति, तेषां प्रत्येकं कार्यं, प्रत्येकं वचनं च मीडिया-जनस्य ध्यानस्य केन्द्रबिन्दुः भवितुम् अर्हति ।

चेन् युफान्, बाई बैहे च कदाचित् अस्य जटिलस्य जगतः भागः आस्ताम् ।

ते मनोरञ्जनक्षेत्रे संघर्षं कृत्वा क्रमेण स्वप्रतिभाभिः परिश्रमेण च दृढं पदस्थानं स्थापितवन्तः ।

तेषां प्रेमकथा जनानां कृते अपि प्रशंसिता अस्ति, मनोरञ्जनक्षेत्रे आख्यायिका अभवत् ।

ते एकत्र विविधकार्यक्रमेषु भागं गृह्णन्ति स्म, परस्परं समर्थनं कुर्वन्ति स्म, परस्परं सह गच्छन्ति स्म, जनान् प्रेमस्य सौन्दर्यं द्रष्टुं शक्नुवन्ति स्म ।

तेषां कृतयः अपि रङ्गिणः सन्ति ।

चेन् युफनस्य सङ्गीतकृतयः शक्तिना भावेन च परिपूर्णाः सन्ति ।

तस्य सङ्गीतशैल्याः विविधाः सन्ति, रॉक् तः पॉप् यावत्, गीतात्मकतः प्रेरणादायकपर्यन्तं, प्रत्येकं गीतं जनानां हृदयं स्पृशितुं शक्नोति ।

बाइ बैहे इत्यस्याः अभिनयवृत्तिः अपि प्रफुल्लिता अस्ति, येषु चलच्चित्रेषु टीवी-श्रृङ्खलासु च सा अभिनयं कृतवती तेषु उत्तमं परिणामः प्राप्तः ।

तस्याः अभिनयकौशलस्य प्रेक्षकाणां उद्योगस्य अन्तःस्थानां च सर्वसम्मत्या प्रशंसा प्राप्ता अस्ति, तया निर्मितं पात्रं जनानां हृदयेषु गभीरं जडं वर्तते, सा प्रेक्षकाणां प्रियानाम् अभिनेतृणां मध्ये एकः अभवत्

२०१७ तमः वर्षः बाई बैहे इत्यस्य कृते निःसंदेहं दुःस्वप्नवर्षम् अस्ति ।

अस्मिन् वर्षे तस्याः करियरं वर्धमानम् आसीत्, तस्याः चलच्चित्रकार्यं च बक्स् आफिस-मध्ये उत्तमं प्रदर्शनं कृतवान्, प्रायः एककोटिरूप्यकाणां राजस्वं प्राप्य सा मनोरञ्जन-उद्योगे सर्वाधिकं प्रेक्षितासु अभिनेत्रीषु अन्यतमा अभवत्

अस्मिन् समये आकस्मिकः "काण्डः" तूफानः तस्याः भाग्यं सम्पूर्णतया परिवर्तयति स्म ।

सूर्य्यस्य दिवसः आसीत्, बाई बैहे थाईलैण्ड्देशे दुर्लभं अवकाशं आनन्दयति स्म ।

सा न अपेक्षितवती यत् तस्याः प्रत्येकं चालनं पपराजी-जनाः पश्यन्ति इति ।

पपराज्जी इत्यनेन थाईलैण्ड्देशे एकेन पुरुषेण सह आत्मीयसंवादस्य छायाचित्रं गृहीतम्, तत्क्षणमेव अन्तर्जालमाध्यमेषु प्रसारितम्, कोलाहलः च अभवत् ।

तस्मिन् फोटो मध्ये बाई बैहे पुरुष मॉडल च आत्मीयं व्यवहारं कुर्वतः, तेषां व्यवहारः च वञ्चनस्य स्मरणं जनयति ।

किञ्चित्कालं यावत् जनमतेन बाई बैहे इत्यस्याः विवाहे विश्वासघातः इति आरोपः कृतः ।

प्रेक्षकाः अपि तस्याः विषये महतीं निराशां प्रकटितवन्तः, तस्याः कृतीनां बहिष्कारं च कृतवन्तः ।

तस्याः अभिनयवृत्तिः सहसा एकं गर्तं आहतवती, तया हस्ताक्षरितानि विज्ञापनसमर्थनानि रद्दीकृतानि, तया चलचित्रं कुर्वतीनि चलच्चित्राणि अपि प्रभावितानि अभवन् ।

अस्य आकस्मिकसंकटस्य सम्मुखीभूय बाई बैहे गभीरे विपत्तौ पतितः ।

सा स्वव्यवहारं व्याख्यातुं प्रयत्नं कृतवती, परन्तु जनमतस्य दबावेन तस्याः व्याख्या एतावत् दुर्बलम् इव आसीत् ।

चेन् युफान् अस्मिन् समये उत्थाय स्पष्टीकृतवान् यत् तेषां पूर्वं तलाकः अभवत् इति ।

प्रेक्षकाः तत् न क्रीतवन्तः, अद्यापि ते तलाकस्य उत्तरदायी कः इति विषये आलम्बन्ते स्म ।

अस्मिन् "काण्डे" तूफाने बाई बैहे इत्यस्य प्रतिष्ठायाः महती क्षतिः अभवत् ।

तस्याः वचनं कर्म च प्रश्नं कृत्वा विवाहस्य भङ्गस्य उत्तरदायी इति मन्यते स्म ।

यद्यपि मनोरञ्जनक्षेत्रे केचन परिणामाः प्राप्ताः तथापि जनमतस्य आक्रमणेन तस्याः कार्यक्षेत्रस्य महती आघातः अभवत् ।

तस्याः पूर्ववैभवः रात्रौ एव अन्तर्धानं जातः इव, अनन्तैः आरोपैः, संशयैः च प्रतिस्थापितः ।

बै बैहे न त्यक्तवान्।

सा स्वस्य प्रतिबिम्बं पुनः स्थापयितुं प्रेक्षकाणां दृष्टौ पुनः आगन्तुं च परिश्रमं कर्तुं आरब्धा ।

सा विविधदानकार्यक्रमेषु सक्रियरूपेण भागं गृह्णाति, स्वकर्मणा स्वपरिवर्तनं सिद्धं कर्तुं आशास्ति च ।

तस्मिन् एव काले सा स्वस्य अभिनयकौशलेन पुनः प्रेक्षकाणां मान्यतां प्राप्तुं आशां कुर्वन्ती नूतनानां कृतीनां चलच्चित्रीकरणं अपि आरब्धवती ।

यदा बाई बैहे इत्यस्य "काण्डस्य" घटना न शान्तवती आसीत्, तदा एव २०१८ तमे वर्षे चेन् युफान् मनोरञ्जन-उद्योगे अधिकं आघातं आनयत् ।

अस्मिन् वर्षे चेन् युफनस्य मादकद्रव्यस्य दुरुपयोगस्य वार्ता उजागरिता एषा वार्ता नीलवर्णात् एकः बोल्ट् इव आसीत्, सम्पूर्णं मनोरञ्जन-उद्योगं स्तब्धं कृतवती ।

चीनदेशे मादकद्रव्याणां दुरुपयोगः सर्वथा असह्यः अस्ति, विशेषतः सार्वजनिकव्यक्तिनां कृते इयं अक्षमा त्रुटिः अस्ति।

चेन् युफान् इत्यस्य मादकद्रव्यस्य दुरुपयोगेन न केवलं तस्य निराशाजनकपरिस्थितौ स्थापितः, अपितु तस्य परिवारस्य, मित्राणां, प्रशंसकानां च महती हानिः अभवत् ।

पुलिसैः गहनतया अन्वेषणेन क्रमेण अधिकं सत्यं उद्भूतम् ।

चेन् युफान् २०१३ तमे वर्षे एव स्वपतिं वञ्चितवान् इति निष्पन्नम् ।

अस्याः वार्तायाः प्रकाशनेन तस्य विषये जनानां धारणा सर्वथा परिवर्तिता ।

एकदा अत्यन्तं सम्मानिता सङ्गीतप्रतिभा अधुना नैतिकरूपेण भ्रष्टा व्यक्तिः अभवत् ।

चेन् युफान् इत्यस्य मादकद्रव्यस्य दुरुपयोगेन न केवलं स्वस्य करियरं नाशितम्, अपितु तस्य सहचरस्य हू हैक्वान् इत्यस्य उपरि अपि महत् प्रभावः अभवत् ।

हु हैक्वान् इत्ययं वार्तां ज्ञात्वा अतीव दुःखितः निराशः च अभवत् ।

सः वेइबो इत्यत्र दीर्घः लेखः प्रकाशितवान्, यत्र चेन् युफन् इत्यस्य विरुद्धं स्वस्य आरोपाः, हृदयपीडा च प्रकटितवान् ।

सः चेन् युफान् इत्यनेन पृष्टवान् यत् सः किमर्थं एतादृशं कार्यं करिष्यति, किमर्थं च स्वस्य सङ्गीतस्वप्नं परिवारं च त्यक्ष्यति इति।

चेन् युफान् इत्यस्य मादकद्रव्यस्य दुरुपयोगेन अपि तस्य पुत्रस्य महती हानिः अभवत् ।

पितृत्वेन तस्य व्यवहारः स्वसन्ततिवृद्धौ छायां करोति न संशयः ।

विद्यालये सहपाठिभिः बालस्य उपहासः, भेदभावः च भवति, तस्य मानसिकस्वास्थ्यं अपि प्रभावितं भवितुम् अर्हति ।

चेन् युफानस्य भ्रष्टतायाः अगाधः न केवलं तस्य करियरं मित्राणि च त्यक्तवान्, अपितु गहने आत्मदोषे, पश्चातापे च निमज्जितवान्

तस्य पूर्ववैभवं अतीतं जातम्, अधुना सः केवलं जनानां अवमानने आरोपे च प्रतिदिनं व्यतीतुं शक्नोति।

बाइ बैहे इत्यस्याः कीर्तिः परिवृत्ता ततः परं सा अभिनयवृत्तिं न त्यक्तवती ।

सा मनोरञ्जन-उद्योगे पुनः स्थानं प्राप्तुं आशां कुर्वन्ती नूतनानि परियोजनानि सक्रियरूपेण ग्रहीतुं आरब्धा ।

"द सन इज लाइक मी" इति चलच्चित्रस्य प्रदर्शनानन्तरं सा जिओ झान् इत्यनेन सह सह अभिनयम् अकरोत्, सा किञ्चित् लोकप्रियतां प्राप्तवती ।

अस्मिन् नाटके तस्याः अभिनयकौशलं पुनः प्रेक्षकैः ज्ञातं, सा च स्वशक्त्या स्वस्य योग्यतां सिद्धवती ।

अभिनयक्षेत्रे तस्याः करियरं सुचारुरूपेण न गतं ।

"अभियोजकः" मुक्तस्य अनन्तरं तस्याः प्रतिष्ठा किञ्चित्पर्यन्तं प्रभाविता अभवत् ।

अस्मिन् नाटके तस्याः अभिनयः पूर्ववत् उत्तमः नास्ति इति भावयित्वा प्रेक्षकाः तस्याः अभिनयकौशलं, प्रदर्शनं च प्रश्नं कृतवन्तः ।

परन्तु बाई बैहे निरुत्साहितः न अभवत्, सा प्रेक्षकाणां कृते उत्तमाः कृतीः आनेतुं आशां कुर्वन्ती स्वस्य अभिनयकौशलस्य उन्नयनार्थं परिश्रमं कुर्वती आसीत् ।

अभिनयवृत्तेः अतिरिक्तं बाइ बैहे स्वपरिवारे अपि किञ्चित् आरामं प्राप्तवान् ।

पश्चात् सा झाङ्ग सिलिन् इत्यनेन सह विवाहं कृतवती, एषा वार्ता सर्वेषां ध्यानं आकर्षितवती ।

सा प्रायः स्वपुत्रेण सह यात्रायाः छायाचित्रं वेइबो इत्यत्र प्रकाशयति, यत्र मातुः कोमलतां, परिचर्या च दर्शयति ।

सा आशास्ति यत् सः स्वपुत्रं सुखी कुटुम्बं दास्यति येन सः स्वस्थः सुखी च वर्धते।

चेन् युफान् इत्यस्य विषये तु तस्य जीवनं अव्यवस्था अभवत् ।

दौयिन्-वीडियो-मध्ये तस्य प्रतिबिम्बं जनान् निःश्वासं जनयति, तस्य सोङ्ग डोङ्ग्येन च एकत्र दृश्यमानं दृश्यम् अपि निराशाजनकम् अस्ति ।

रात्रौ विलम्बेन मत्तः इति वार्ता अपि आसीत्, तस्य जीवनं च अतीव लज्जाजनकम् इव आसीत् ।

ते पूर्वसहभागिनः क्रमेण तस्मात् दूरं गतवन्तः, सः केवलं स्वस्य दुःखस्य सामना कर्तुं शक्नोति स्म ।

"तूफानस्य अनन्तरं" ।

बाई बैहे, चेन् युफन् च इत्येतयोः घटनानां श्रृङ्खलायाः मनोरञ्जन-उद्योगे महत् प्रभावः अभवत् ।

तेषां प्रतिबिम्बस्य पतनम्, तेषां जीवने विशालाः परिवर्तनाः च जनाः मनोरञ्जन-उद्योगस्य जटिलतायाः क्रूरतायाः च विषये गहनतया अवगताः अभवन्

यद्यपि बाई बैहे स्वस्य करियरस्य रक्षणार्थं परिश्रमं कुर्वती अस्ति तथापि जनसमूहस्य पूर्वाग्रहः अद्यापि तस्याः कृते बहु बाधाः आनयति ।

तस्याः अतीतः अद्यापि दर्शकानां मनसि नवीनः अस्ति, तस्याः विषये तेषां विश्वासः अपि बहु क्षतिग्रस्तः अस्ति ।

यद्यपि केषुचित् कार्येषु सा उत्तमं प्रदर्शनं कृतवती तथापि सा अतीतस्य छायातः सम्पूर्णतया पलायितुं न शक्नोति स्म ।

तस्याः परिश्रमः, परिवारभक्तिः च तस्याः किञ्चित् आरामं प्राप्तुं शक्नोति स्म ।

सा स्वकर्मणा सिद्धं कृतवती यत् सा उत्तरदायी माता पत्नी च अस्ति।

चेन् युफान् स्वस्य भ्रष्टतायाः अगाधं पूर्णतया पतितः ।

तस्य मादकद्रव्यव्यसनेन तस्य सर्वं, तस्य करियरस्य, मित्राणां, परिवारस्य च व्ययः अभवत् ।

तस्य वर्तमानजीवनं अतीव लज्जाजनकं भवति, सः केवलं प्रतिदिनं पश्चातापेन, आत्मदोषेण च व्यतीतुं शक्नोति ।

परन्तु तस्य कथा मनोरञ्जन-उद्योगे अन्येषां कृते जागरणरूपेण अपि कार्यं करोति, येन सर्वेभ्यः ज्ञायते यत् अस्मिन् जटिले मनोरञ्जन-उद्योगे तेषां वचनं, कार्यं च सावधानं भवितुमर्हति, नियमानाम्, नियमानाम्, नीतिशास्त्राणां च पालनम् अवश्यं कर्तव्यम् इति

"भविष्यत्काले एकः आशाजनकः नूतनः यात्रा"।

चेन् युफान्-बाई बैहे-योः कथां पश्चाद् दृष्ट्वा जीवनस्य अनित्यतायाः, दैवस्य विवर्तनस्य च शोकं न कर्तुं शक्नुमः।

एकदा तेषां मनोरञ्जनक्षेत्रे तेजस्वी उपलब्धयः, उज्ज्वलं भविष्यं च आसीत्, परन्तु गलतविकल्पानां व्यवहारानां च श्रृङ्खलायाः कारणात् तेषां जीवने अत्यन्तं परिवर्तनं जातम्

तान् दोषयितुम्, आलोचनां च कर्तुं वयं केवलं निवर्तयितुं न शक्नुमः।

तेषां कथाभ्यः शिक्षितुं स्वकर्माणि जीवनं च चिन्तनीयम्।

मनोरञ्जनक्षेत्रे ताराणां कृते तेषां प्रतिबिम्बं प्रतिष्ठां च अधिकं पोषयितुं, कठोररूपेण स्वस्य आग्रहः करणीयः, नियमाः, नियमाः, नीतिः च पालनीयाः

यशः, धनं, कामना च लीनतां न कृत्वा स्वप्रतिभाः, प्रयत्नाः च अधिकानि उत्कृष्टानि कृतीनि प्रेक्षकाणां समीपं आनेतुं कुर्वन्तु ।

यद्यपि तेषां कथा उल्टा अस्ति तथापि मनोरञ्जनक्षेत्रे बहु चिन्तनं अपि आनयति ।

एतानि उतार-चढावानि अनुभवित्वा मनोरञ्जन-उद्योगः अधिकं सावधानः परिपक्वः च भविष्यति इति वयं मन्यामहे |

वयं मनोरञ्जन-उद्योगे तारकाः अधिकं आत्म-अनुशासिताः आत्म-चिन्तनशीलाः च भवेयुः, अस्माकं कृते अधिकानि सकारात्मकानि कार्याणि प्रभावानि च आनयितुं प्रतीक्षामहे |.