समाचारं

५५ वर्षीयः फेय वोङ्गः एतावता वर्षेभ्यः निकोलस् त्से इत्यनेन कथं प्रियः भवितुम् अर्हति ?

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मनोरञ्जनक्षेत्रे लोकप्रियाः प्रेमकथाः प्रायः आकर्षकाः भवन्ति, परन्तु तेषां पृष्ठतः प्रायः साधारणाः परन्तु गहनाः सत्याः निगूढाः भवन्ति ।

"प्रेमयुक्तौ भ्रातरौ" फेये वोङ्ग्, निकोलस् त्से च प्रथमवारं मिलित्वा प्रेमसम्बन्धपर्यन्तं कालस्य बप्तिस्मां वायुवृष्टेः च परीक्षां च अनुभवितवन्तौ

निकोलस् त्से इत्यस्य मोहः, फेय वोङ्ग इत्यस्य अद्वितीयं आकर्षणं च, किं तेषां प्रेम्णः सदा स्थास्यति? अस्मिन् स्पष्टप्रतीते किन्तु क्लिष्टे भावात्मके कथायां कानि मार्मिकसत्यानि निगूढानि सन्ति? अयं लेखः भवद्भ्यः अस्य प्रेमस्य रहस्यानां व्यापकं विश्लेषणं करिष्यति तथा च मनोरञ्जन-उद्योगे प्रेम्-अवधारणायाः सार्वत्रिकतां विशेषतां च प्रकाशयिष्यति

फेय वोङ्ग्, निकोलस् त्से इत्येतयोः प्रेमकथायाः असामान्यः आरम्भः आसीत् ।

यदा प्रथमवारं तौ मिलितवन्तौ तदा निकोलस् त्से केवलं युवकः आसीत्, यदा तु फेय वोङ्ग् पूर्वमेव सङ्गीतक्षेत्रस्य राज्ञी आसीत् ।

निकोलस् त्से इत्यस्य फेय वोङ्ग इत्यस्य प्रशंसा प्रशंसकबालक इव अस्ति, फेय वोङ्ग इत्यस्य प्रशंसा च तस्य हृदये पूर्वमेव रोपिता अस्ति ।

तस्मिन् समये फेय वोङ्ग् इत्यस्याः सङ्गीतप्रतिभायाः, अद्वितीयस्वभावस्य च कारणेन अनेकेषां प्रशंसकानां हृदयेषु देवी अभवत् ।

निकोलस् त्से इत्यस्य उत्साहः, प्रशंसा च तस्मिन् समये ज्वालामुखी इव उद्भूतः ।

द्वयोः स्वसम्बन्धः सार्वजनिकः कृतः ततः परं समाजात् प्राप्तः प्रतिक्रिया "विस्फोटः" इति वर्णयितुं शक्यते ।

किन्तु तस्मिन् समये मनोरञ्जनक्षेत्रे भ्रातृसम्बन्धः सामान्यः नासीत्, तयोः आयुःभेदः अपि न वक्तव्यः यत् बहवः जनाः एतस्य विषये कथयन्ति स्म

केचन जनाः तान् ईर्ष्यायन्ति, केचन तान् निन्दन्ति, अन्तर्जालस्य तेषां मूल्याङ्कनं च रोलरकोस्टर इव उतार-चढावः भवति ।

अस्य सम्बन्धस्य उदघाटनेन न केवलं तेषां जनमतस्य केन्द्रं जातम्, अपितु जनस्य दृष्टिपातेन तेषां प्रेम निरन्तरं तापितं भवति स्म

तथापि प्रेममार्गः सर्वदा सुस्पष्टः न भवति ।

भावनात्मकपरीक्षायाः सम्मुखीभूय तेषां सामना सेसिलिया चेउङ्ग् इत्यस्याः हस्तक्षेपः तदनन्तरं कारदुर्घटना च अभवत् ।

एते क्षोभाः न केवलं तेषां सम्बन्धं विपदि स्थापयन्ति, अपितु द्वयोः जनयोः कठिनपरीक्षासु अपि स्थापयन्ति स्म ।

अन्ते ते विच्छेदं कृत्वा नूतनजीवनस्य आरम्भं कृतवन्तः ।

भङ्गानन्तरं स्वस्वजीवनम् अनुभवित्वा पुनः दैवस्य विवर्तनेन तान् एकत्र आनयत् ।

फेय वोङ्ग्, ली यापेङ्ग् इत्येतयोः विवाहजीवनं, निकोलस् त्से, सेसिलिया चेउङ्ग् इत्येतयोः विवाहः, बालकानां जन्म च सर्वेषां स्वस्वजीवने प्रचण्डः परिवर्तनः अभवत्

तलाकस्य अनन्तरं जीवनस्य स्थितिः पुनः तेषां मिलनस्य महत्त्वपूर्णं कारकं जातम् ।

अस्मिन् समये ते पूर्ववत् युवानः न भवन्ति, अपितु कालस्य मज्जनं गतवन्तः प्रौढाः जनाः सन्ति ।

पुनः मिलित्वा तेषां भावाः अपि परिवर्तन्ते स्म ।

वर्षाणां परिश्रमस्य अनन्तरं ते परस्परं अधिकं पोषयितुं जानन्ति, अतीतानां उत्थान-अवस्थानां सामना अधिक-परिपक्व-वृत्त्या कर्तुं शक्नुवन्ति ।

अन्ते तेषां पुनः मिलनस्य निर्णयः अभवत्, यत् न केवलं परस्परस्य भावानाम् पुनः परीक्षणम् आसीत्, अपितु व्यक्तिगतवृद्धेः भावनात्मकाधारस्य च व्यापकसमीक्षा अपि आसीत्

निकोलस् त्से इत्यस्य दीर्घकालीनः भावात्मकः आसक्तिः फेय वोङ्ग इत्यनेन सह "यत् भवन्तः न प्राप्नुवन्ति तत् सर्वदा अशान्तिं कुर्वन्ति" इति तस्य यथार्थं चित्रणं इति वक्तुं न शक्यते

फेय वोङ्गः निकोलस् त्से इत्यस्य हृदये श्वेतचन्द्रप्रकाशः इव अस्ति, सः च तत् अविस्मरणीयं भावं कदापि न मुक्तुं शक्नोति।

तस्मिन् एव काले निकोलस् त्से इत्यस्य हृदये फेय वोङ्ग्-सेसिलिया चेउङ्ग्-योः चित्रयोः तुलनायां भिन्न-भिन्न-महिलानां प्रति तस्य भावानाम् अन्तरं दृश्यते

फेय वोङ्गस्य व्यक्तिगतं आकर्षणं चरित्रं च निकोलस् त्से इत्यस्य हृदये अपूरणीयस्थानं धारयति ।

तस्याः सङ्गीतप्रतिभा वा जीवनस्य प्रति तस्याः अद्वितीयदृष्टिकोणः वा निकोलस् त्से तस्याः विषये आकृष्टः अस्ति ।

फेय वोङ्ग्, निकोलस् त्से इत्येतयोः प्रेमकथां व्यापकमनोरञ्जन-उद्योगस्य सन्दर्भे स्थापयित्वा अन्येषां प्रसिद्धदम्पतीनां विच्छेदः पुनर्मिलनं च अपि प्रकाशयति।

यथा - कतिपयेषां प्रसिद्धदम्पतीनां भावनात्मकयात्रा, संचालनपद्धतयः अपि ध्यानस्य योग्याः सन्ति ।

एतेषां प्रकरणानाम् विश्लेषणेन वयं ज्ञातुं शक्नुमः यत् प्रसिद्धानां भावानाम् जटिलता सामान्यजनानाम् भावात् बहु भिन्ना नास्ति, परन्तु तेषां प्रेमजीवनेन अधिकं जनस्य ध्यानं आकृष्टम् अस्ति

भावानाम् दृढता परिवर्तनं च स्थिरसम्बन्धात् उभयपक्षयोः संयुक्तप्रयत्नात् च अविभाज्यम् अस्ति ।

प्रसिद्धानां भावनात्मकं निर्वाहस्य रणनीतयः वस्तुतः सामान्यजनानाम् सदृशाः सन्ति ।

प्रेमस्य बहुपक्षीयस्वभावे माधुर्यं कटुता च सर्वदा परस्परं सम्बद्धाः भवन्ति।

प्रेम न केवलं आदर्शसौन्दर्यं, अपितु यथार्थविचाराः अपि समाविष्टाः सन्ति ।

भावानाम् उपरि व्यक्तिगतवृद्धेः प्रभावः स्पष्टतया फेय वोङ्ग्, निकोलस् त्से इत्येतयोः कथासु प्रतिबिम्बितः अस्ति ।

प्रेमस्य परिपक्वता, सम्बन्धस्य स्थिरता च प्रायः उभयपक्षस्य वृद्धेः, प्रयत्नस्य च उपरि निर्भरं भवति ।

समकालीनसमाजस्य प्रेमस्य मूल्यानि अपि निरन्तरं परिवर्तन्ते।

प्रेमविकल्पेषु व्यक्तिगतमूल्यानां महत्त्वं स्पष्टतया उपेक्षितुं न शक्यते।

भवान् प्रसिद्धः वा सामान्यः वा, जीवनस्य दीर्घमार्गे अधिकं गन्तुं प्रेमस्य अनुसरणार्थं निष्कपटता, दृढता च आवश्यकी भवति ।