समाचारं

रात्रिभोजार्थं, पेयस्य च कृते बहवः कार्यकर्तारः समागताः अनन्तरं एकः व्यक्तिः मृतः? किं न स्पष्टं यत् ३ मासाधिकं यावत् अन्वेषणं स्पष्टं न जातम्?

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज टिप्पणीकार वू शुआंगजियन

ऑनलाइन-पोस्ट्-अनुसारं शान्क्सी-नगरस्य जिएक्सिउ-नगरस्य सोङ्ग्गु-नगरस्य पीपुल्स-काङ्ग्रेस-सङ्घस्य अध्यक्षः लु-मौमौ-इत्यनेन रात्रिभोजनं पेयं च ग्रहीतुं नगरस्य ग्राम-कार्यकर्तृणां च समागमस्य आयोजनं कृत्वा एकस्य व्यक्तिस्य मृत्युः अभवत् अगस्तमासस्य २५ दिनाङ्के सोङ्गु-नगरस्य अनुशासननिरीक्षणआयोगस्य सचिवेन उक्तं यत् अन्वेषणं प्रचलति चेदपि दूरभाषसञ्चारः सुविधाजनकः नास्ति।

ऑनलाइन-पोस्ट् इत्यस्य विषयवस्तुनुसारम् अस्मिन् वर्षे मे-मासस्य प्रथमे दिने सोङ्ग्गु-नगरस्य एकस्मिन् होटेले वाइन-पार्टि-इत्यस्य आयोजनं कृतवान् लु मौमौ-इत्यनेन सहभागिनः नगरस्य कार्यकर्तारः, नगरस्य कार्यकर्तारः च आसन् परदिने प्रातःकाले मद्यक्रीडायां भागं गृहीतवान् ग्रामस्य कार्यकर्ता दुर्भाग्येन मृतः । घटनायाः अनन्तरं जिएक्सिउ-नगरस्य प्रासंगिकविभागाः तस्य निवारणाय हस्तक्षेपं कृतवन्तः, परन्तु किमपि न अभवत्, प्रासंगिककर्मचारिणां निवारणं न कृतम्

Songgu Township जनसरकारः Jiexiu शहरस्य, Shanxi प्रान्तस्य (फोटो स्रोतः: Zongyan News)

अस्मिन् वर्षे मे-मासस्य प्रथमे दिने, मासत्रयाधिककालपूर्वं, एषा घटना अभवत् इति ऑनलाइन-पोस्ट्-मध्ये ज्ञातम् । सोङ्गु-नगरस्य अनुशासननिरीक्षणआयोगस्य सचिवः अवदत् यत् अन्वेषणं प्रचलति चेदपि दूरभाषसञ्चारः सुविधाजनकः नास्ति। एतत् वाक्यं दुर्बोधं न भवति एतावता दीर्घकालानन्तरं तस्य अन्वेषणं स्पष्टतया न कृतम्? अन्वेषणं स्पष्टं न भवति चेदपि जनसंशयस्य सम्मुखे वयं केवलं कतिपयेषु शब्देषु प्रकटयितुं अनिच्छन्तः न अपितु हस्ते विद्यमानायाः प्रासंगिकसूचनायाः आधारेण जनसामान्यं प्रति व्याख्यातुं शक्नुमः।

ऑनलाइन-पोस्ट् इत्यत्र अपि उक्तं यत् तस्य समीपे यत् सूचना आसीत् तदनुसारं घटनायाः अनन्तरं ये सर्वे रात्रिभोजस्य भागं गृहीतवन्तः ते मृतस्य अन मौमौ इत्यस्य परिवाराय धनराशिं दत्तवन्तः, भिन्न-भिन्न-राशिभिः सह। मीडिया सत्यापितवती यत् लु मौमौ अद्यापि नगरस्य पीपुल्स काङ्ग्रेसस्य अध्यक्षः अस्ति, सामान्यतया कार्यं करोति च । संवाददाता जिएक्सिउ नगरपालिका अनुशासननिरीक्षणस्य प्रभारी व्यक्तिना सम्पर्कं कृतवान् यदा संवाददाता साक्षात्कारस्य वर्णनं समाप्तवान् तदा प्रभारी व्यक्तिः दूरभाषं लम्बितवान्।

न तु घटनायाः स्पष्टतया अन्वेषणं न कृतम्, अपितु सर्वे जानी-बुझकर प्रकरणं परिहरन्ति इति भासते इति विविधानि लक्षणानि सन्ति ।

केन्द्रीयसमित्याः अष्टविनियमाः अग्रणीकार्यकर्तृणां खादनपानार्थं स्पष्टानि आवश्यकतानि निर्धारितवन्तः, विभिन्नस्थानीयस्थानेषु तदनुरूपनियमाखण्डाः अपि निर्मिताः सन्ति सर्वेषु सर्वेषु, दलस्य सदस्यैः कार्यकर्तृभिः च विभिन्नेषु रात्रिभोजपार्टिषु भागं ग्रहीतुं पूर्वं स्वदायित्वं दायित्वं च निर्वहणं करणीयम् इति तेषां परिचयः करणीयः यत् ते केन सह भुक्तवन्तः, केन सह खादितवन्तः, कुत्र खादितवन्तः, किं खादितवन्तः, तेषां किमपि उल्लङ्घनं अस्ति वा इति अवैधभोजनपानव्यवहारयोः आयोजनं वा भागं वा न कर्तव्यम्।

अर्थात् केन पानपक्षस्य आयोजनं कृतम्, के सहभागिनः आसन्, कियत् धनं व्ययितम्, केन तस्य मूल्यं दत्तम्, उच्चस्तरीयतम्बाकू मद्यं च आसीत् वा इत्यादयः सर्वे प्रासंगिकविनियमानाम् अधीनाः सन्ति। प्रासंगिकविभागाः तथ्याधारितं मद्यब्यूरोमध्ये उल्लङ्घनानि सन्ति वा इति समीचीनतया निर्धारयन्तु, ततः कानूनविनियमानाम् अनुसारं सम्बद्धैः उत्तरदायीभिः सह व्यवहारं कुर्वन्तु।

किं च, यदा कश्चन पानस्य अनन्तरं म्रियते तदा तस्य दुष्टः सामाजिकः प्रभावः अभवत्, तस्मात् अपि अधिकं आवश्यकं यत् जनसामान्यं प्रति व्याख्यातुं शक्यते।

ग्रामस्य कार्यकर्तायाः मृत्योः कारणं, अतिपानस्य कारणेन अभवत् वा इति अपि महत्त्वपूर्णम् अस्ति । एकस्मिन् मेजके नगरनेतारः आसन्, यः व्यक्तिः मृतः सः ग्रामस्य कार्यकर्ता आसीत् । भोजनमेजस्य अस्वस्थानां आदतीनां कारणात् तत्र सम्बद्धः व्यक्तिः पातुं बाध्यः भविष्यति, येन दुःखदघटना भविष्यति इति भयम् अस्ति।

केचन जनाः मन्यन्ते यत् यदि निजी-उपचारः अस्ति तर्हि अग्रणी-कार्यकर्तृणां कृते विरामसमये एकत्र रात्रिभोजनं पेयं च कर्तुं कुशलम् । वस्तुतः यदा प्रमुखाः कार्यकर्तारः भोजनाय पेयस्य च कृते समागच्छन्ति तदा तेषां न केवलं दुर्गन्धयुक्ता सामाजिका धारणा भवति, जनसमूहस्य मध्ये तेषां प्रतिष्ठायाः क्षतिः भवति, अपितु तेषां कृते गिरोहेषु, लाभसाझेदारीव्यवहारेषु च प्रवृत्ताः भवेयुः, अस्माभिः एतस्य विषये सतर्काः भवितुमर्हन्ति, तस्य अन्वेषणं च अवश्यं कर्तव्यम् | . यदि अधीनस्थव्ययेन क्रियते तर्हि अग्रणीकार्यकर्तृणां आधिकारिककार्यस्य न्यायपूर्णनिष्पादनं अपि प्रभावितं कर्तुं शक्नोति ।

अग्रणीकार्यकर्तृणां कृते नियमानाम् उल्लङ्घनेन खादनं पिबनं च तुच्छः विषयः नास्ति। अधीनस्थस्य वा आधिपत्यस्य वा लाभं ग्रहणं वा, सार्वजनिकनिधिः वा निजीनिधिः वा, यत् नष्टं भवति तत् दलस्य सुन्दरशैली, यत् चोद्यते तत् अस्वस्थप्रवृत्तयः, यत् भ्रष्टं भवति तत् सामाजिकवातावरणं। सर्वेषु स्तरेषु अनुशासननिरीक्षणविभागाः कठोरशब्दानां पालनम् कुर्वन्तु, यदा ते दर्शयन्ति तदा तेषां दण्डं दातव्यम्।

यदि मद्यब्यूरो नियमानाम् उल्लङ्घनं कृत्वा ग्रामस्य कार्यकर्तायाः मृत्युः अभवत् तर्हि धनं दत्त्वा निजीरूपेण विषयस्य निराकरणं निश्चितरूपेण न सम्भवति स्म। स्थानीय अनुशासननिरीक्षणं पर्यवेक्षणविभागं च विषयस्य तलपर्यन्तं गत्वा नियमानुशासनानाम् अनुरूपं कार्यं कर्तव्यम्।