समाचारं

पूर्वकर्मचारिणः "के हेई" अभवन्, नीलशिबिरस्य पार्षदः लियू कैवेई च के वेन्झे इत्यस्मै उद्घोषितवान् यत् तस्य सम्यक् निवारणं करणीयम्

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवान-जनपक्षे राजनैतिकदानस्य मिथ्याघोषणानां विषये तूफानस्य प्रकोपस्य अनन्तरं बहवः पूर्वकर्मचारिणः दलस्य आलोचनां कर्तुं कूर्दितवन्तः, येन सर्वेषां वर्गानां चिन्ता उत्पन्ना कुओमिन्टाङ्ग ताइपे-नगरस्य पार्षदः लियू कैवेइ इत्यनेन प्रकटितं यत् ये जनाः सत्यं वदन्ति तेषां पुनः उपयोगः जनपक्षे कदापि न भविष्यति, तेषां उपरि अकारणं आक्रमणं भविष्यति इति।

लियू कैवेई

पीपुल्स् पार्टी इत्यस्य पूर्वसदस्या वु जिंग्यी अपि अद्यैव एकस्मिन् ऑनलाइन कार्यक्रमे अनन्यसाक्षात्कारं स्वीकृतवती, यत्र के इत्यस्य प्रशंसकत्वात् "कृष्णवर्णीयः" इति यात्रायाः विवरणं दत्तवती सा स्पष्टतया अवदत् यत् जनपक्षस्य अध्यक्षः के वेन्झे , केवलं स्वस्वरं यातायातरूपेण ततः मतरूपेण परिणमयितुं केन्द्रितवती, सा च सत्यं अवदत्, पश्चात् आन्तरिकविवादस्य कारणात् के मौनेन एतां प्रवृत्तिं प्रसारयितुं अनुमतिं दत्तवती, प्रतिभाः अवश्यमेव नष्टाः भविष्यन्ति।

अस्मिन् विषये लियू कैवेई इत्यनेन २५ दिनाङ्के दर्शितं यत् को वेन्झे, पीपुल्स पार्टी हुआङ्ग शान्शान् इत्यादिभिः जनाभिः सह पीपुल्स पार्टी इत्यस्य मूलव्यक्तिभिः सह कार्यं कृतवन्तः बहवः जनाः एतावता, एतत् कुओमिन्टाङ्गः नास्ति तथा च the Democratic Progressive Party that are violently attacking the People's Party ?

लियू कैवेई इत्यनेन अपि उक्तं यत् सा जनपक्षस्य पूर्वकर्मचारिभिः सह निजीवार्तालापं कृतवती, उभौ अपि प्रकाशितवन्तौ यत् "सत्यं वदन्ति ये जनाः जनपक्षे पुनः कदापि न प्रयुक्ताः भविष्यन्ति यदा एते जनाः दूरं स्थातुं चयनं कुर्वन्ति तदा जनाः... party ते निवृत्तानां जनानां उपरि अपि अप्रोत्साहित्येन आक्रमणं करिष्यन्ति, येन ते अतीव दुःखिताः भवन्ति लियू कैवेई इत्यनेन स्पष्टतया उक्तं यत् जनपक्षेण एतस्याः समस्यायाः सम्यक् निवारणं कर्तव्यम्;

तदतिरिक्तं जनपक्षस्य लेखानां लेखापरीक्षायै निष्पक्षतृतीयपक्षस्य अन्वेषणस्य आवश्यकतायाः विषये लियू कैवेई इत्यनेन स्पष्टतया उक्तं यत् इदानीं तत् कर्तुं बहु विलम्बः जातः trust is at rock bottom यदि भवान् तृतीयपक्षस्य निष्पक्षं एककं प्राप्नोति तर्हि भवान् विश्वासं करिष्यति यत् जनपक्षस्य सर्वथा समस्या नास्ति।

सार्वजनिकसूचनाः दर्शयति यत् वु जिंगी 40 वर्षीयः अस्ति सा अस्मिन् वर्षे एप्रिलमासे पीपुल्सपार्टी इत्यस्य गैर-जिल्लाप्रजातन्त्रप्रतिनिधित्वस्य उम्मीदवारः आसीत् दलस्य सदस्यानां च प्रतिष्ठायाः निन्दां कुर्वन्ति, या वाक्स्वतन्त्रतां अतिक्रान्तवती, व्याप्तेः अन्तः केन्द्रीयमूल्यांकनसमित्या सर्वसम्मत्या अनुशासनस्य उल्लङ्घनं स्पष्टम् इति निर्धारितं कृत्वा दण्डः पारितः।

ताइवानदेशे स्ट्रेट्स हेराल्ड् इति पत्रिकायाः ​​संवाददाता लिन् जिंग्क्सियन्