समाचारं

चांगशा कन्या, चैम्पियन !

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ अगस्तदिनाङ्के जापानदेशस्य कोबेनगरे बैडमिण्टनविश्वभ्रमणस्य जापानबैडमिण्टन ओपनमिश्रितयुगलप्रतियोगितायाः अन्तिमपक्षे चाङ्गशा-कन्या वेई याक्सिन् तस्याः सहचरः जियाङ्ग् जेन्बङ्ग् च चीनदेशस्य हाङ्गकाङ्ग-संयोजनं ताङ्ग-जुन्वेन्/त्से यिंगसुएट्-इत्येतत् २१-१२, २१- १२.अस्मिन् स्पर्धायां क्रीडां न हारयित्वा चॅम्पियनशिपं जित्वा
अस्मिन् आयोजने जियांग् झेन्बाङ्ग/वेई याक्सिन् संयोजनं सर्वं मार्गं २-० इति गतः, पञ्चक्रीडाः च औसतेन केवलं ३२ निमेषान् यावत् चलितवन्तः क्रीडायाः आधारेण द्वयोः जनानां सहकार्यं अधिकाधिकं मौनम् अभवत्, अधिकानि परिवर्तनानि योजिताः अपराधं प्रति, तथा च गठनभ्रमणं सुचारुः आसीत् रक्षा अपि अधिकं ठोसः अभवत्। इन्डोनेशिया-ओपन-ऑस्ट्रेलिया-ओपन-योः अनन्तरं तृतीयवारं तौ शीर्षस्थानं प्राप्तवन्तौ एषा चॅम्पियनशिपः अपि तेषां करियर-सहकार्यात् परं सप्तमः बैडमिण्टन-विश्व-भ्रमण-मिश्रित-युगल-विजेतृत्वम् अस्ति
अगस्तमासस्य २५ दिनाङ्के जियांग् झेन्बाङ्ग्/वेई याक्सिन् (वामभागे) क्रीडायां आसीत् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता झाङ्ग जिओयु
चॅम्पियनशिपं जित्वा तौ उत्साहितौ, संयमितौ च इव आस्ताम् ।वेई याक्सिन् इत्यनेन उक्तं यत् सा क्रीडायाः पूर्वं चोटकारणात् प्रायः सप्ताहत्रयं यावत् प्रशिक्षणं न कृतवती ।जियाङ्ग झेन्बाङ्गः शान्तः अभवत् - "अद्य मम प्रदर्शनं तुल्यकालिकरूपेण सामान्यम् आसीत् । मया यत् सञ्चितं तत् मम सामान्यप्रशिक्षणे उपयुज्यते स्म ।"
जापान ओपन-क्रीडायाः पूर्वं जियांग् झेन्बाङ्ग/वेई याक्सिन् विश्वे चतुर्थस्थाने आसीत् । एवं प्रकारेण "IELTS" संयोजनेन (Huang Yaqiong, Zheng Siwei), "Phoenix" संयोजनेन (Huang Dongping, Feng Yanzhe), "Zhenxin" संयोजनेन (Jiang Zhenbang, Wei Yaxin) च विश्वस्य शीर्षत्रयं गृहीतवान् , मिश्रितयुगलेषु चीनस्य अप्रतिमक्षमतां प्रदर्शयन्।
पेरिस-ओलम्पिक-चक्रं समाप्तम्, "IELTS"-संयोजनं च ग्राण्डस्लैम्-क्रीडां सम्पन्नं कृत्वा क्रमेण पश्चात्तापं कर्तुं शक्नोति । विगतवर्षे जियांग् झेन्बाङ्ग-वेई याक्सिन्-योः प्रदर्शनेन प्रशंसकाः आशावादीः अभवन् अनेके जनाः अपेक्षां कुर्वन्ति यत् एतत् "२०००-उत्तर" युगलं लॉस एन्जल्स-ओलम्पिक-क्रीडायां अद्भुतं प्रदर्शनं करिष्यति, अस्मिन् स्पर्धायां चीनीय-दलस्य कृते स्वर्णपदकस्य रक्षणं च एकत्र करिष्यति "फीनिक्स" युग्मेन सह ।
एतस्याः अपेक्षायाः सम्मुखे,वेई याक्सिन् अवदत् यत् - "अस्माकं कृते एतत् प्रेरणा अस्ति। वयम् अपि अस्माकं पूर्ववर्तीनां इव कर्तुम् इच्छामः।"जियांग् झेन्बाङ्ग इत्यस्य अपि मतं यत् प्रतियोगिताक्रीडासु प्रगतिः कर्तुं आव्हानानां सामना कर्तुं, स्वयमेव भङ्गयितुं च साहसं कर्तव्यं यत् "अस्माभिः विश्वचैम्पियनशिपस्य, ओलम्पिकक्रीडायाः च लक्ष्यं प्रति गन्तव्यम्
प्रतिवेदन/प्रतिक्रिया