समाचारं

सर्वान् महाद्वीपान् चतुर्णां समुद्रान् च संयोजयति प्रथमविश्वदक्षिणशाओलिन् विङ्ग चुन् प्रतियोगितायाः अन्तिमपक्षः फुकिङ्ग्-नगरे समाप्तः

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, फुकिङ्ग्, फुजियान्, अगस्त २६ (ये कियुयुन्) सर्वान् महाद्वीपान् समुद्रान् च संयोजयन् विङ्ग चुन् इत्यस्य जडानां अनुसन्धानं कृत्वा २५ तमे दिनाङ्के प्रथमविश्वदक्षिणशाओलिनविङ्गचुनप्रतियोगितायाः अन्तिमपक्षः दक्षिणशाओलिन्मन्दिरे 1990 तमे वर्षे समाप्तः अभवत् फुकिङ्ग्, फुजियान् प्रान्ते विश्वस्य सर्वेभ्यः विंग चुन्-अभ्यासकारिणः वसन्त-कुङ्ग-फू-मास्टराः विश्वदक्षिण-शाओलिन्-विङ्ग-चुन्-प्रतियोगितायाः उपाधिं प्राप्तुं प्रतिस्पर्धां कुर्वन्ति ।

अगस्तमासस्य २५ दिनाङ्के प्रथमविश्वदक्षिणशाओलिन् विङ्ग चुन् प्रतियोगितायाः अन्तिमपक्षस्य समाप्तिः फुजियान् प्रान्तस्य फुकिङ्ग्-नगरस्य दक्षिणशाओलिन्-मन्दिरे अभवत् । फोटो कै लिजी द्वारा

एप्रिल-मासस्य ३ दिनाङ्के अस्याः स्पर्धायाः आरम्भात् आरभ्य विश्वस्य प्रायः सहस्रं व्यावसायिकाः विङ्ग-चुन्-योद्धाः उत्साहीजनाः च भागं ग्रहीतुं पञ्जीकरणं कृतवन्तः for junior registration, अत्र त्रयः चरणाः सन्ति : मध्यवर्ती स्पर्धा अन्तिमस्पर्धा च । प्रारम्भिकपदे घोरस्पर्धायाः अनन्तरं १७० तः अधिकाः विङ्ग चुन् योद्धाः अन्तिमपक्षे भागं गृहीतवन्तः ।

राष्ट्रिय-अमूर्त-सांस्कृतिक-विरासतां प्रतिनिधि-परियोजनायाः विङ्ग-चुन्-इत्यस्य प्रतिनिधि-वारिसः, फुजियान्-विङ्ग-चुन्-सङ्घस्य अध्यक्षः च झेङ्ग-जुजी-इत्यनेन स्पष्टतया उक्तं यत्, अस्याः प्रतियोगितायाः आयोजनेन चीनीय-पारम्परिक-युद्धकला-विङ्ग-चुन्-विङ्ग-चुन्-प्रशंसकानां सर्वेषां कृते वर्धनं जातम् | विश्वे आदानप्रदानस्य परस्परशिक्षणस्य च दृढं समर्थनं प्रदाति, तथा च विङ्ग चुनसंस्कृतेः स्थायिविकासाय "सुवर्णकुंजी" अपि प्रदाति "पारम्परिकस्य चीनीययुद्धकलानां, शाओलिनसंस्कृतेः च सारः सम्पूर्णे विश्वे प्रसारितः भवतु।"

तस्मिन् एव दिने अपराह्णे आयोजकाः "अमूर्तसांस्कृतिकविरासतां विषये अन्तर्राष्ट्रीयसहकार्यस्य आदानप्रदानस्य च सभा अपि आयोजितवन्तः यत् सभायां भागं गृहीतवन्तः अतिथयः "विङ्ग चुनस्य उत्पत्तिः - चीनस्य फुकिङ्ग्नगरे दक्षिणशाओलिन्" इति विषये केन्द्रीकृता आसीत् पीढीतः पीढीपर्यन्तं रक्षणमार्गस्य उत्तराधिकारः" तथा "आचरणरूपेण मार्शल आर्ट्स् इत्यस्य उपयोगः "विश्वस्य लोकप्रियः आकारः" इत्यादिसामग्रीषु आदानप्रदानं चर्चां च करोति तथा च विङ्ग चुन् इत्यस्य अन्तर्राष्ट्रीयविकासाय तथा च प्रसारार्थं सुझावः सुझावः च प्रदाति दक्षिणी शाओलिन संस्कृति।

यथा ९ तमस्य विश्वस्य फुकिङ्ग्-सङ्घस्य अध्यक्षः विश्वदक्षिणशाओलिन्-विङ्ग-चुन्-प्रतियोगितायाः आयोजनसमितेः स्थायी-अध्यक्षः च हो मान् किमः स्वस्य अभिनन्दनसन्देशे अवदत्, सः आशास्ति यत् एतस्याः प्रतियोगितायाः उपयोगं चीनीय-विदेशीय-मित्रैः सह सम्बद्धं कर्तुं कडिरूपेण करिष्यति | परस्परं दक्षिणशाओलिनस्य पूर्णतया अनुभवं च कुर्वन्ति युद्धकलानां कला, अर्थः च चीनीयविदेशीयसभ्यतानां मध्ये आदानप्रदानं परस्परशिक्षणं च प्रवर्धयति।

अद्यत्वे विङ्ग चुन् संस्कृतिः सम्पूर्णे विश्वे प्रसृता अस्ति, यत्र दशलक्षाधिकाः अभ्यासकारिणः सन्ति, चीनस्य उत्तमस्य पारम्परिकसंस्कृतेः "व्यापारपत्रम्" च अस्ति अस्मिन् आयोजने मुक्केबाजी-क्रीडायाः उपयोगः भवति, प्रेम्णः अभिव्यक्तये च युद्धकला च भवति अन्तर्राष्ट्रीय वुशु महासङ्घस्य प्रमाणितः मास्टरः, परदिने प्रायः १५ अमेरिकनजनानाम् नेतृत्वं करिष्यति बालकाः चीनीयकिशोरैः सह पुनः एकवारं युद्धकलासांस्कृतिकविनिमयं कर्तुं फुकिङ्ग्-नगरस्य बैहे-प्राथमिकविद्यालये गतवन्तः।

मेङ्ग किङ्ग्फेङ्गः अवदत् यत् - "युवानां कृते विङ्ग चुन् इति शिक्षणम् अतीव लाभप्रदम् अस्ति। विङ्ग चुन् 'मनुष्यस्य प्रकृतेः च सामञ्जस्यम्' इति चीनीयदर्शनस्य उपरि बलं ददाति। एतत् न केवलं विङ्ग चुन् कुङ्गफू इत्यस्य मुक्केबाजीकौशलस्य कृते लाभप्रदं भवति, अपितु अस्ति जीवनस्य कृते सकारात्मकं महत्त्वम्।"

ज्ञातं यत् एतत् आयोजनं चीनीय-वुशु-सङ्घस्य, फुजिया-प्रान्तीय-क्रीडा-ब्यूरो-इत्यनेन च मार्गदर्शितं भवति, तथा च फुकिङ्ग्-नगरीय-जनसर्वकारेण, फुझौ-संस्कृति-पर्यटन-ब्यूरो-इत्यनेन, फुझौ-क्रीडा-ब्यूरो-इत्यनेन, फुजियान्-पारम्परिक-विङ्ग-चुन् (जलडमरूमध्य) सांस्कृतिक-विकास-केन्द्रेण, तथा फुजियान् विङ्ग चुन् मुक्केबाजीसङ्घः, फुकिङ्ग् संस्कृतिः, क्रीडापर्यटनब्यूरो, फुकिङ्ग् दक्षिणशाओलिन् मन्दिरः च आयोजितः । (उपरि)

(China News Network) ९.

प्रतिवेदन/प्रतिक्रिया