समाचारं

लघु भ्राता भवन्तं कथं सत्पुरुषः भवितुम् अर्हति इति शिक्षयति! एण्डेरिक् स्वस्य पदार्पणस्य १० निमेषेषु प्रथमं गोलं कृतवान् : Don’t embarrass Mbappe too much.

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लालिगा-क्रीडायाः द्वितीयपक्षे रियलमेड्रिड्-क्लबः वल्लाडोलिड्-क्लबस्य ३-० इति स्कोरेन पराजितवान्, यः क्रीडां आरब्धवान्, पुनः गोलं कर्तुं असफलः अभवत्, क्रमशः लालिगा-क्रीडासु गोलं कर्तुं च असफलः अभवत्, यस्य विषये केषाञ्चन प्रशंसकानां प्रश्नः अभवत्

तस्मात् अपि अधिकं लज्जाजनकं यत् ब्राजीलदेशस्य किशोरः एण्ड्रिक् ९६ तमे मिनिट् यावत् तस्य स्थाने न स्थापितः सः १० निमेषेषु लालिगा-क्रीडायां प्रथमं गोलं कृतवान् सत्पुरुषः कथं भवितुम् अर्हति इति शिक्षयति इति "बालभ्राता" इति शास्त्रीयं उदाहरणं वक्तुं शक्यते ।

एण्ड्रिक् केवलम् अस्मिन् ग्रीष्मकाले आधिकारिकतया रियल मेड्रिड्-क्लबस्य सदस्यतां प्राप्तवान् यद्यपि सः पूर्वं रियल मेड्रिड्-क्लबस्य कृते क्रीतः आसीत् तथापि सः अतितरुणः आसीत्, लालिगा-विनियमानाम् अनुपालनं न कृतवान् इति कारणतः सः पाल्मेइरास्-क्लबस्य कृते क्रीडति स्म इदानीं अपि यदा सः अन्ततः ला लिगा-क्रीडायां अवतरत् तदा गोलं कर्तुं केवलं १० निमेषाः एव अभवन् ।

न्ड्रिक् रियल मेड्रिड्-क्लबस्य कनिष्ठतमः विदेशीयः खिलाडी आसीत् यः १८ वर्षाणि ३५ दिवसेषु प्रथमं गोलं कृतवान् । लालिगा-क्रीडायाः सम्पूर्णे इतिहासे दक्षिण-अमेरिका-देशस्य द्वौ एव क्रीडकौ गतशतकस्य मेस्सी, फबियो पिन्टो च तम् अतिक्रान्तौ ।

एन्चेलोट्टी तस्मै ४ निमेषान् उष्णतां दत्तवान्, परन्तु सः बाध्यं पार्टीं कृत्वा रियल मेड्रिड्-नगरस्य इतिहासे व्यक्तिः अभवत् ।

उल्लेखनीयं यत् एण्ड्रिक् यूरोपे यात्रां कुर्वतः पवित्रशरीरस्य इव अस्ति तस्य कतिपयेषु यूरोपीयस्पर्धा-अभिलेखेषु बहवः आश्चर्यजनकाः कृतीः सन्ति ।