समाचारं

अभि- हन्! कः उपरि कर्षति ? अपराह्णे ए-शेयरेषु बृहत्तराणि चालनानि भविष्यन्ति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनं ए-शेयरं सामान्यतया वर्धितम् अस्ति, तेषां भारं च न्यूनीकृतम् अस्ति। केवलं खेदः अस्ति यत् मद्यस्य क्षयः अद्यापि पर्याप्तः नास्ति अतः वयं केवलं प्रतीक्षां कर्तुं शक्नुमः।

हाङ्गकाङ्ग-नगरस्य स्टॉक्स् महतीं पुनः उत्थापिताः, ए-शेयराः च तुल्यकालिकरूपेण दुर्बलाः सन्ति । वर्षे हॅङ्ग सेङ्ग् सूचकाङ्कः ५% अधिकं वर्धितः, शाङ्घाई कम्पोजिट् सूचकाङ्कः अद्यापि हरितवर्णे एव अस्ति ।

अभि- हन्! कः उपरि कर्षति ?

कोऽपि न खींचति, केवलं एतत् यत् सामान्यक्षयस्य एकसप्ताहस्य अनन्तरं अधिकांशः स्टॉकः पूर्वमेव अतिविक्रयणं कृतवान् अस्ति तथा च क्षियाओफनस्य अपेक्षा अस्ति यत् ते २ तः ३ मासान् यावत् वर्धयिष्यन्ति।

मूल्यं वर्धयितुं धनस्य उपयोगस्य आवश्यकता नास्ति, केवलं मूल्यं पातयितुं आवश्यकं, स्वाभाविकतया पुनः उत्थानं भविष्यति । केवलं पुनःप्रत्याहारः एव, न तु विपर्ययः! अनिश्चितपतनं किं पुनः अनिश्चितोत्थानं न सम्भवति। लघुमध्यम-उद्यमानां भण्डाराः निरन्तरं भारी-भार-समूहेन ताडिताः आसन्, तेषां क्षयः च अस्थायिरूपेण आसीत् ।

अद्य भारः न्यूनीकृतः, लघुमध्यम-उद्यमानां भण्डारः अपि वर्धितः । Xiaofan इत्यस्य दृष्टिकोणः अतीव स्पष्टः अस्ति यत् सः अद्यापि लघु-मध्यम-आकारस्य स्टार्टअप-स्टॉक-मध्ये भागं गृह्णीयात् ये जनाः स्टॉक्-सम्बद्धाः न सन्ति, ते सूचकाङ्क-निधिषु भागं गृह्णन्ति।