समाचारं

किमिङ्ग् वेञ्चर् पार्टनर्स् इत्यनेन निवेशस्य नेतृत्वं कृतम्, चीनीयस्य आउटडोर ब्राण्ड् PELLIOT इत्यनेन च सीरीज बी वित्तपोषणे कोटिकोटि युआन् पूर्णः कृतः

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने चीनीय-बहिः-ब्राण्ड् PELLIOT-इत्यनेन कोटिकोटि-युआन्-रूप्यकाणां श्रृङ्खला-बी-वित्तपोषणं सम्पन्नम्, वित्तपोषणस्य अस्य दौरस्य नेतृत्वं किमिंग्-वेञ्चर्-पार्टनर्स्-इत्यनेन कृतम्, तदनन्तरं सिनोवेशन-वेञ्चर्-इत्येतत्, जिनशाजियाङ्ग-वेञ्चर्-कैपिटल-इत्यादीनि च अभवन् वित्तपोषणस्य अस्य दौरस्य उपयोगः PELLIOT इत्यस्य व्यावसायिकस्य उच्चस्तरीयस्य च उत्पादपङ्क्तयः अभिनवनिर्माणस्य अनुसन्धानस्य विकासस्य च कृते भविष्यति, तथैव कम्पनीयाः अफलाइनचैनलविन्यासस्य वैश्विकआपूर्तिशृङ्खलाप्रणाल्याः सुधारस्य च कृते भविष्यति।

सार्वजनिकसूचनाः दर्शयति यत् PELLIOT इत्यस्य स्थापना २०१२ तमे वर्षे अभवत् तथा च बहिः क्रीडायाः उपकरणानां च अभिनवनिर्माणं अनुसन्धानं च विकासं च केन्द्रीक्रियते। कम्पनीयाः मुख्यव्यापारः बहिः क्रीडासाधनानाम् डिजाइनं, क्रयणं, उत्पादनं, विक्रयणं च अस्ति अस्य उत्पादपङ्क्तौ PERFORMANCE, MOUNTAIN, CLASSIC, TRAINING इत्यादीनां श्रृङ्खलानां मध्ये सूर्यरक्षणवस्त्रं, ऊनवस्त्रं, जैकेटं, मृदुशैलवस्त्रं, अपि प्रारब्धम् अस्ति इत्यादि उत्पादः।

ज्ञातव्यं यत् अगस्त २०२३ तमे वर्षे PELLIOT ब्राण्ड् परिचालनकम्पनी Pelliot Outdoor Sports Group Co., Ltd. इत्यनेन Anhui Securities Regulatory Bureau इत्यत्र मार्गदर्शनार्थं पञ्जीकरणप्रक्रियायाः माध्यमेन गता, तथा च प्रारम्भे शेयर्स् निर्गन्तुं शेन्झेन् स्टॉक् इत्यत्र सूचीकृत्य च योजना कृता विनिमय युआन प्रतिभूति।

२०२३ तमे वर्षे PELLIOT इत्यस्य वार्षिकं उत्पादनमूल्यं २ अरब युआन् अधिकं भविष्यति, यत् मार्केट्-शेयर-मध्ये शीर्षत्रयेषु घरेलु-बहिः-ब्राण्ड्-मध्ये स्थानं प्राप्नोति, अस्य ऑनलाइन-चैनेल्-मध्ये Tmall, JD.com, Douyin, Vipshop इत्यादीनां ई-वाणिज्य-मञ्चान् पूर्णतया कवरं करोति, तथा च अस्य अस्ति देशे सर्वत्र १०० तः अधिकाः भण्डाराः अफलाइन-भण्डाराः स्थापिताः, तस्मिन् एव काले यूरोप-अमेरिका, जापान-दक्षिणकोरिया इत्यादिषु विदेशेषु विपण्येषु बृहत्-परिमाणेन परिनियोजनम् ।

२०२४ तमे वर्षे पेलियट् उद्यम-डिजिटल-गुप्तचरं, चैनल-गहनीकरणं, उत्पाद-उच्च-अन्तं, ब्राण्ड्-स्केलं च प्राथमिक-कोर-रणनीतिं करिष्यति । सम्पूर्ण उद्यमप्रक्रियायाः डिजिटलीकरणं व्यापकरूपेण प्रवर्धयितुं, आपूर्तिश्रृङ्खलाप्रणालीमानकीकरणस्य निर्माणं, तथा च बुद्धिमान् गोदाम-आधारं अनुसंधान-विकास-केन्द्रं च निर्मातुं, निगम-नवाचार-क्षमतां अधिकं वर्धयितुं, वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां परिवर्तनं प्रवर्धयितुं, तथा च ऑनलाइन तथा ऑफलाइन समन्वय क्षमताओं का लाभ उठाना अपेक्षा है कि कम्पनीयाः कुल उत्पादनमूल्यं २०२४ तमे वर्षे ४ अरब युआन् अधिकं भविष्यति, आगामिषु वर्षत्रयेषु १० अरब युआन् राजस्वं प्राप्तं भविष्यति।