समाचारं

नवीनतमं विमोचनं ! जुलैमासे शुद्धाधारेण प्रायः २९.८ अरबं संकरनिधिः मोचितम्, तथा च स्टॉकनिधिनां भागवृद्धिः मुख्यतया एतेषु त्रयेषु ईटीएफवर्गेषु निर्भरं भवति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य प्रथमार्धे सक्रिय-इक्विटी-निधिभ्यः ५०० अरब-युआन्-रूप्यकाणां मोचनेन उत्पन्नस्य तीव्रचर्चायाः अनन्तरं जुलै-मासे सार्वजनिकनिधि-प्रवृत्तयः पुनः निवेशकानां निरन्तरं ध्यानं आकर्षितवन्तः

अधुना चीन-प्रतिष्ठान-सङ्घेन प्रकाशिताः नवीनतमाः आँकडा: दर्शयन्ति यत् २०२४ तमस्य वर्षस्य जुलै-मासस्य अन्ते सार्वजनिकनिधिनां कुलभागः २९.९५ खरबं यावत् वर्धितः, शुद्धसम्पत्त्याः मूल्यं अपि ३.१४९ अरब युआन् यावत् वर्धितम् अस्ति विशिष्टप्रकारं दृष्ट्वा स्टॉक फण्ड्, बाण्ड् फण्ड्, मुद्रा फण्ड्, क्यूडीआईआई फण्ड् इत्येतयोः कुलशेयराः, शुद्धसम्पत्त्याः मूल्यानि च सर्वाणि भिन्न-भिन्न-अङ्केन वर्धितानि, केवलं संकर-निधिः एव अधिकं संकुचिता जुलैमासे अन्ये २९.८ अरब यूनिट् संकरनिधिः मोचिताः, कुलशुद्धसम्पत्त्याः मूल्यं ३.५ खरब युआन् इत्यस्मात् न्यूनं जातम् ।

संकरनिधिषु जुलैमासे २९.८ अरबं भागानां शुद्धमोचनं जातम्

चीनकोषप्रबन्धनसङ्घेन प्रकाशिताः नवीनतमाः आँकडा: दर्शयन्ति यत् २०२४ तमस्य वर्षस्य जुलै-मासस्य ३१ दिनाङ्कपर्यन्तं मार्केट्-मध्ये सार्वजनिकनिधि-उत्पादानाम् कुलसंख्या १२,०९४ आसीत्, जून-मासस्य अन्ते ५८-वृद्ध्या कुलभागः २९.६६ खरब-पर्यन्तं वर्धितः २९.९५ खरबः अस्मिन् एव काले , शुद्धसम्पत्त्याः मूल्यं अपि ३१.४९ खरब युआन् यावत् वर्धितम्, यत् १.३% वृद्धिः अभवत् । २०२४ तमस्य वर्षस्य प्रथमसप्तमासेषु सार्वजनिकनिधिसम्पत्त्याः परिमाणमपि २७.५ खरब युआन् तः ३१ खरब युआन् अधिकं यावत् वर्धितम् अस्ति, यत् १४% वृद्धिः अभवत् एकमासस्य कार्यप्रदर्शनस्य दृष्ट्या जनवरीमासे किञ्चित् न्यूनतां विहाय शेषमासेषु महती वृद्धिः अभवत् ।