समाचारं

Marumi Co., Ltd.: वर्षस्य प्रथमार्धे निरन्तरं वृद्धिः, उद्योगे प्रथमः यत् सम्पूर्णं सुरक्षामूल्याङ्कनं प्रकटितवान्

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता लियू ज़ियानक्सिन्

२०२३ तः आरभ्य मरुमी-संस्थायाः परिचालन-आयः शुद्धलाभवृद्धिः च निरन्तरं वर्धते इति भासते, अस्मिन् वर्षे प्रथमार्धे अपि एषा ऊर्ध्वगामिनी गतिः निरन्तरं वर्तते

वर्षस्य प्रथमार्धे राजस्वस्य वृद्धिः २७.६५% अभवत् ।

२४ दिनाङ्के मारुमी होल्डिङ्ग्स् (६०३९८३.एसएच) इत्यनेन अस्य वर्षस्य प्रथमार्धस्य कार्यप्रदर्शनप्रतिवेदनं प्रकटितम् । वर्षस्य प्रथमार्धे कम्पनी १.३५२ अरब युआन् परिचालन आयः प्राप्तवती, यत् मूलकम्पनीयाः कारणं शुद्धलाभं १७७ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ३५.०९ वृद्धिः अभवत् %;कटौतीं कृत्वा गैर-शुद्धलाभः 166 मिलियन युआन् आसीत्, परिचालनक्रियाकलापैः उत्पन्नः शुद्धनगदप्रवाहः 58.583 मिलियन युआन् आसीत्, यत् वर्षे वर्षे 24.32% न्यूनता अभवत्;

मरुमी-शेयराः २०१९ तमे वर्षे शङ्घाई-स्टॉक-एक्सचेंजे सूचीकृताः आसन् ।२०१९ तः २०२२ पर्यन्तं चतुर्वर्षेषु कम्पनीयाः परिचालन-आयः १.८ अर्ब-युआन्-परिमितं भवति २०२३ तमे वर्षे प्रवेशं कृत्वा मरुबी इत्यनेन कम्पनीयाः परिचालन-आयः शुद्धलाभवृद्धिः च निरन्तरं पुनः उत्थापितः इति भासते -वर्षे २८.५२% वृद्धिः सूचीकरणात् परं सर्वोत्तमफलं प्राप्तुं। एषा वृद्धिगतिः निरन्तरं वर्तते, अस्मिन् वर्षे प्रथमार्धे परिचालन-आयः अपि कम्पनी-इतिहासस्य समानकालस्य सर्वोत्तमः स्तरः अस्ति