समाचारं

यूरोपीयसङ्घः तस्य परिणामं लब्धवान्, तस्य प्रतिकारं चीनेन चीनस्य शूकरमांसस्य विपण्यभागं गृहीतवान् ।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यूरोपीयसङ्घः कदापि न अपेक्षितवान् यत् चीनविरुद्धं शुल्कस्य महतीं यष्टिं धारयित्वा न केवलं चीनं आत्मसमर्पणं कर्तुं असफलः अभवत्, अपितु वस्तुतः रूसस्य साहाय्यं कृतवान्, येन चीन-यूरोपीयसङ्घस्य विपण्यक्रीडायां रूसः बृहत् विजेता अभवत् अस्मिन् वर्षे जूनमासस्य १७ दिनाङ्के चीनदेशस्य वाणिज्यमन्त्रालयेन घोषितं यत् सः यूरोपीयसङ्घतः उत्पन्नस्य आयातितस्य शूकरमांसस्य, शूकरस्य च उपोत्पादानाम् विषये डम्पिंगविरोधी अन्वेषणं आरभेत। चीनस्य शूकरमांसस्य, शूकरस्य च उपोत्पादानाम् आयातस्य बृहत्तमः स्रोतः इति नाम्ना यूरोपीयसङ्घस्य शूकरमांसस्य उद्योगः आघातानां सामनां कृतवान् यथा यूरोपीयसङ्घस्य देशाः प्रतिक्रियारणनीतयः योजनां कुर्वन्ति।ते न जानन्ति स्म यत् रूसीकम्पनयः चीनदेशे यूरोपीयसङ्घस्य शूकरमांसविपण्यं शान्ततया गृहीतवन्तः इति ।

प्रथमं, एतत् डम्पिंगविरोधी अन्वेषणं चीनस्य विद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य अस्थायीशुल्कस्य विरुद्धं चीनस्य प्रतिकारः अस्ति। अधुना यावत् यूरोपीयसङ्घस्य स्वनीते पुनः गन्तुं कोऽपि अभिप्रायः नास्ति एतेन पाश्चात्यप्रतिबन्धैः यूरोपीयसम्बन्धैः च आहतः रूसदेशः व्यापारस्य अवसरान् द्रष्टुं शक्नोति। २०२३ तमे वर्षे रूसदेशेन चीनदेशं प्रति शूकरमांसनिर्यातस्य प्रतिबन्धः अधुना एव हृतः । रूसीराष्ट्रीयशूकरउद्यमगठबन्धनस्य प्रमुखः कोवालेवः मीडियासञ्चारमाध्यमेन सह साक्षात्कारे स्वीकृतवान् यत् आगामिषु ३-४ वर्षेषु चीनस्य शूकरमांसस्य आयातविपण्यस्य १०% भागं रूसदेशः पूर्णतया ग्रहीतुं योजना अस्ति।