समाचारं

यत् आगन्तुं युक्तम् आसीत् तत् आगतं।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यत् आगन्तुं कल्प्यते तत् आगतं।

इरान् अद्यापि प्रलोभनं कुर्वन् अस्ति किन्तु हिज्बुल्लाहः इदानीं निरोधं कर्तुं न शक्नोति। अगस्तमासस्य २५ दिनाङ्के इजरायल्-हिज्बुल-सङ्घयोः मध्ये वर्षेषु तीव्रतमं युद्धं प्रारब्धम् ।

खड्गछायाप्रकाशः, वधः रक्ताभः, परन्तु अत्यन्तं नाटकीयः।

इजरायलस्य मते ।

1. अगस्तमासस्य २५ दिनाङ्के प्रातःकाले इजरायलस्य सैन्यगुप्तचरविभागेन इजरायल्-देशे हिज्बुल-सङ्घस्य आक्रमणं निकटम् इति सूचना दत्ता । हिजबुल-नेता नस्रल्लाहः पूर्वं प्रतिज्ञां कृतवान् आसीत् यत् इजरायल्-इत्यनेन हिजबुल-नेता शुकुरं लक्षितरूपेण निर्मूलयिष्यति इति ते "न जानन्ति स्म यत् ते का रक्तरेखां लङ्घितवन्तः" इति ।

2. इजरायलसेना तत्क्षणमेव प्रायः १०० युद्धविमानानि प्रेषयित्वा लेबनानदेशे हिंसकवायुप्रहारं कृतवती । इजरायलसेनायाः अनुसारं इजरायलसेना हिज्बुल-सङ्घस्य ४० तः अधिकेषु रॉकेट-प्रक्षेपणस्थलेषु वायु-आक्रमणं कृतवती, इजरायल-देशं लक्ष्यं कृत्वा सहस्राणि रॉकेट्-प्रक्षेपकानि नष्टवती, "इजरायल-विरुद्धं बृहत्तर-प्रमाणस्य आक्रमणं नष्टं कृत्वा निवारितवती" इति

3. हिजबुल-सङ्घः तत्क्षणमेव इजरायल्-देशे आक्रमणं कृतवान् । हिजबुलस्य मते इजरायलस्य शुकुरस्य हत्यायाः प्रतिकाररूपेण एषः "कार्यक्रमस्य प्रथमः चरणः" आसीत् ।

4. इजरायल्-देशेन हिजबुल-सङ्घस्य आक्रमणं अवरुद्ध्य तत्क्षणमेव आयरन-गुम्बज-व्यवस्था सक्रियता कृता । इजरायले नित्यं सायरनाः सन्ति; इजरायलसेनायाः अनुसारं तस्मिन् दिने हिजबुल-सङ्घः प्रायः २०० रॉकेट्-प्रहारं कृतवान्, परन्तु सर्वाणि ड्रोन्-यानानि इजरायल-सेनायाः अवरुद्धानि ।

5. हानिः इति दृष्ट्या। इजरायलस्य वायुप्रहारेन त्रयः जनाः मृताः इति हिज्बुल-सङ्घः दावान् अकरोत् । इजरायल्-देशः दावान् अकरोत् यत् हिज्बुल-सङ्घस्य ड्रोन्-इत्यस्य अवरोधस्य अनन्तरं आयरन-डोम्-प्रणाल्याः मलिनमवशेषः अकस्मात् इजरायल्-देशस्य गस्ती-नौकायां आघातं कृतवान्, यस्मिन् एकः सैनिकः मृतः अपि च इजरायलस्य कुक्कुटक्षेत्रं आहतम् ।

ज्ञातव्यं यत् इजरायलसेना पूर्वनिवारक-आक्रमणं कृतवती इति दावान् अकरोत्, तस्मात् बृहत्-प्रमाणेन आक्रमणं निवारितम् इति .

सर्वे पक्षाः प्रमादं कर्तुं न साहसं कुर्वन्ति।

अगस्तमासस्य २५ दिनाङ्के यद्यपि रविवासरः एव आसीत् तथापि इजरायलमन्त्रिमण्डलेन प्रातः ७:०० वादने आपत्कालीनसमागमः कृतः । इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन घोषितं यत् इजरायल् आगामिनां ४८ घण्टानां कृते आपत्कालस्य मध्ये प्रवेशं करिष्यति। तेल अवीवस्य बेन् गुरियन् अन्तर्राष्ट्रीयविमानस्थानकं अस्थायीरूपेण बन्दम् अभवत् ।

इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन घोषितं यत् -"अस्माकं देशस्य रक्षणार्थं उत्तरनिवासिनः सुरक्षितरूपेण गृहं प्रत्यागन्तुं च सर्वं कर्तुं वयं दृढनिश्चयाः स्मः, तथा च सरलस्य सिद्धान्तस्य पालनम् निरन्तरं कुर्मः यत् यः अस्मान् आहतं करोति सः वयं तं क्षतिं करिष्यामः।

लेबनानदेशस्य परिचर्याकर्तासर्वकारेण अपि तत्क्षणमेव आपत्कालीनसमागमः कृतः यत् स्थितिः अधिकं न वर्धते इति निवारणे बलं दत्तम्। परिचर्याकर्ता प्रधानमन्त्री मिकाटी उक्तवान् यत् -"प्रथमं लेबनानविरुद्धं इजरायलस्य आक्रामकतां स्थगयित्वा संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः प्रस्तावः १७०१ (लेबनान-इजरायलयोः स्थितिविषये) कार्यान्वितुं च अर्हति।"

अमेरिकीराष्ट्रपतिं बाइडेन् इत्यस्मै तत्क्षणमेव एषा वार्ता ज्ञापिता ।

व्हाइट हाउसस्य अनुसारं बाइडेन् विकासेषु निकटतया ध्यानं ददाति, इजरायलस्य आत्मरक्षाधिकारस्य समर्थनं च निरन्तरं कुर्वन् अस्ति । अमेरिकी रक्षासचिवः तत्क्षणमेव इजरायलस्य रक्षामन्त्रीं आहूय समर्थनं प्रकटितवान्, अमेरिकीसंयुक्तसेनाप्रमुखस्य अध्यक्षः अपि पश्चात् इजरायल्-देशस्य भ्रमणं करिष्यति

हमासः तस्मिन् दिने हिजबुल-सङ्घस्य प्रति-आक्रमणस्य प्रशंसाम् अकरोत् यत् इजरायल-सर्वकाराय "थप्पड़ः" इति - यत् इजरायल्-देशाय महत्त्वपूर्णं सन्देशं प्रेषितवान् यत् प्यालेस्टिनी-लेबनान-जनानाम् विरुद्धं तस्य आतङ्कवादः अपराधः च न भविष्यति लक्ष्याणि आक्रामकतायाः योजनाः च।

ततः परं किं भवति ?

केवलं कतिचन व्यक्तिगतरूक्षनिर्णयाः।

1. बृहद्विग्रहाणां समाप्तिः अपेक्षिता अस्ति।

मा विस्मरन्तु, हिजबुलस्य कथनम् : एषः प्रतिकारस्य प्रथमः चरणः अस्ति, मिशनं सम्पन्नम् अस्ति, हिजबुलस्य अपि अधिकानि आक्रमणानि कर्तुं अभिप्रायः नास्ति |.

यद्यपि नेतन्याहुः "अद्य यत् घटितं तत् अन्तः नास्ति" इति घोषितवान् तथापि इजरायल् इत्यनेन अपि स्पष्टं कृतम् यत् सः पूर्णरूपेण युद्धं न इच्छति इति ।

उभयतः एकं सोपानं भवितव्यम् अस्ति।

इजरायल्-देशः शुकुर्-इत्यस्य हत्यां कृतवान्, हिज्बुल-सङ्घस्य कृते प्रतिकारं न कर्तुं असम्भवम् आसीत् । इजरायल्-देशः हिज्बुल-सङ्घस्य आक्रमणानां विरुद्धं दुर्बलतां दर्शयितुं अपि न्यूनः अस्ति ।

वर्तमान स्थितिः अतीव नाटकीयः अस्ति, परन्तु सा सम्यक् एव।

हिजबुल-सङ्घटनेन बृहत्-प्रमाणेन आक्रमणं कृत्वा इजरायल-सैनिकाः मारिताः, यत् प्रमुखं विजयं इति दातुं शक्यते;

अपि च, अहं दृष्टवान् यत् केचन इजरायलसमर्थकाः सामाजिकमाध्यमाः अपि उपहासं कुर्वन्ति यत् हिजबुल-सङ्घस्य बृहत्-प्रमाणेन आक्रमणं केवलं कुक्कुट-क्षेत्रेषु आक्रमणं कर्तुं सफलम् अभवत् |.

एषः एव संज्ञानात्मकयुद्धस्य व्याप्तिः वर्तमानपरिणामेन सह सर्वेषां मुखम् अस्ति।

मध्यपूर्वे मुखस्य महत्त्वम् अतीव अस्ति ।

2. मध्यपूर्वे शक्तिविषमता तस्मादपि अधिकं दृश्यते।

मध्यपूर्वे इजरायल्-देशः यथार्थतया अजेयः अस्ति ।

गाजा यत्र इच्छति तत्र बमप्रहारं कर्तुं शक्नोति, लेबनानदेशः च यस्य इच्छति तस्य वधं कर्तुं शक्नोति इरान्देशे अपि हमासस्य सर्वोच्चनेता हनीयेहस्य हत्या तेहराननगरे अभवत्, बहिः जगति इजरायलस्य मोसाद् एव एतत् कृतवान् इति अवगतवान्।

अगस्तमासस्य २५ दिनाङ्के संघर्षे इजरायल्-देशः पूर्वप्रहारं कृत्वा अन्धविवेकरूपेण बम-प्रहारार्थं १०० विमानानि प्रेषितवान्, येन हिजबुल-सङ्घस्य स्थितिः बाधिता अभवत्

तथैव विग्रहेषु अन्येभ्यः देशेभ्यः प्रायः परपक्षस्य "प्रथमशूलस्य प्रहारः" प्रतीक्षितव्यः भवति, परन्तु इजरायल्-देशः कदापि न भविष्यति यत् भवान् शूलं आकर्षयिष्यति, अतः अहं भवन्तं पूर्वमेव एकं शॉट्-प्रहारं करिष्यामि।

अवश्यं इजरायलस्य सुपर-शक्तिः पृष्ठतः अमेरिका-देशस्य समर्थनम् अस्ति । अमेरिकादेशः न केवलं गुप्तचरसूचनाः प्रदातुं धनं बन्दुकं च प्रदाति, अपितु इजरायल्-देशः इरान्-आदि-सैनिकानाम् अवरोधने, तत्सहकालं च निवारयितुं च साहाय्यं कर्तुं अमेरिकीसैन्यं पूर्णतया संयोजितम् अस्ति

आलोचनाशस्त्रं आलोचनाशस्त्रस्य स्थाने न स्थातुं शक्नोति। मध्यपूर्वे इजरायलस्य अतिशक्तिः मृदुहृदयं न भवेत्, सहजतया सम्झौतां न कर्तुं, रक्तेन रक्तेन प्रतिदातुं च रोचते।

परन्तु यथा यथा अविचलता अधिका भवति तथा तथा द्वेषः गभीरः भवति।

इरान्, हिज्बुल, हमास, हुथी च सर्वे एकत्र बद्धाः सन्ति तेषां बलं इजरायल्-देशेन सह तुलनां कर्तुं न शक्यते, परन्तु तेषां जनसंख्या अधिका, विस्तृता भूमिः, इजरायल्-देशाय धमकीकृत्य शक्तिशालिनः न्यून-प्रौद्योगिक्याः शस्त्राणि च सन्ति

अधुना इजरायल्-देशे अपि अनिश्चिततायाः कालः अनुभवति ।

3. तदनन्तरं इरान्-देशं पश्यामः ।

अहं न जानामि यत् हिजबुल-सङ्घः आक्रमणं कर्तुं पूर्वं इरान्-देशं सूचितवान् वा इति ।

सामान्यबुद्धिः अनुमानयति यत् वयम् एतत् जानीमः किन्तु इरान् हिजबुल-सङ्घस्य बृहत्तमः समर्थकः अस्ति । परन्तु ते न जानन्ति यत् अस्मिन् समये इजरायल् एव पूर्वप्रहारं कृतवान् यदि हिजबुल-सङ्घः आक्रमणं न करोति तर्हि मध्यपूर्वे सः लज्जितः भविष्यति।

परन्तु एतेन इरानीसेना अपि पराजितः ।हिजबुल-सङ्घः क्रुद्धः भवितुम् अर्हति, परन्तु अपमानितः आहतः च इरान्-देशः भवान् एतत् दुर्गन्धं निगलितुं शक्नोति वा ?

इरान् वस्तुतः तत् सहितुं इच्छति।

किन्तु नूतनं सर्वकारं अधुना एव स्थापितं, युद्धं गत्वा बृहत्-परिमाणे युद्धे पतितुं न इच्छति, यत् ईरानी-शासनस्य कृते अपि महत् जोखिमं भविष्यति |. अतः वयं दृष्टवन्तः यत् इरान्-देशः एकदा उक्तवान् यत् यदि गाजा-देशे युद्धविरामः भवति तर्हि इजरायल्-देशस्य विरुद्धं प्रतिकारं न करिष्यति इति ।

परन्तु गाजा-देशे युद्धविरामः नासीत्, इजरायल्-देशः युद्धं कुर्वन् आसीत्

यदि इरान् केवलं पार्श्वे स्थित्वा किमपि न करोति तर्हि इरान् न भविष्यति।

तदनन्तरं, इरान् कथं प्रतिकारं करिष्यति इति।

दुर्भाग्यपूर्णे परिदृश्ये इरान् बृहत्प्रमाणेन आक्रमणं करोति, ततः इजरायल् प्रतिकारं करोति, हिज्बुल-सङ्घः, हुथी-सशस्त्रसेनाः, बहवः इराकी-सैनिकाः च मिलित्वा कार्यवाहीम् कुर्वन्ति, यत् मध्यपूर्वे एकः मेलः अस्ति

सर्वोत्तम-प्रकरण-परिदृश्यं वस्तुतः हिजबुल-आक्रमणस्य सदृशं भवति यत् इराणः बृहत्-प्रमाणेन आक्रमणं करोति (मुख्यतया ड्रोन्, अल्पमात्रायां च क्षेपणास्त्राः), इजरायल्-देशः च तेषु अधिकांशं अवरुद्धं करोति नैमित्तिकः कतिचन जालद्वारा स्खलन्ति, केचन अमहत्त्वपूर्णान् च मारयन्ति लक्ष्याणि... ...

उभयपक्षेण स्थितिं ज्ञात्वा सानुतः अवतीर्य नूतनं गोलम् आरब्धम् ।

असम्भवं मा मन्यताम्, एषः मध्यपूर्वः एव । मध्यपूर्वे अत्यन्तं अनिवार्यं वस्तु रक्तं, वधः, तोपस्य अग्निः, पर्याप्तं मुखं दत्त्वा मौनबोधः च अस्ति ।

किन्तु इदानीं इरान्-देशस्य कृते बृहत्-प्रमाणेन युद्धं न हितकरं, अधुना अमेरिका-देशस्य कृते न हितकरं, इदानीं इजरायल-देशस्य कृते अपि अधिकं विनाशकारी |

परन्तु किं यदि बन्दुकं गतः, कश्चन तत् न निवारयति, अथवा यदि कोऽपि नियमं भङ्ग्य मेजं पलटयति तर्हि तत् नूतनं षड्यंत्रं नूतनं च जोखिमं भविष्यति।

मध्यपूर्वे केवलं वयं निश्चयं कर्तुं शक्नुमः यत् अनिश्चितताः अत्यधिकाः सन्ति ।

नाटकस्य आरम्भः प्रस्तावनाया एव भवितुमर्हति, परन्तु प्रस्तावना अद्यापि पराकाष्ठा न भवति ।