समाचारं

३०० तः अधिकाः रॉकेट्-प्रहाराः, ११ सैन्य-अड्डाः च आहताः, लेबनान-देशस्य हिजबुल-सङ्घः इजरायल्-देशस्य विरुद्धं "बृहत्-प्रमाणेन प्रतिकार-प्रकारस्य" घोषणां कृतवान् ।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[इजिप्ट्देशे ग्लोबल टाइम्स् विशेषसंवाददाता हुआङ्ग पेइझाओ ग्लोबल टाइम्स् विशेषसंवाददाता वाङ्ग यी] २५ तमे स्थानीयसमये लेबनानदेशस्य हिजबुलेन दावितं यत् इजरायलेन संस्थायाः वरिष्ठसैन्यसेनापतिशुकुरस्य हत्यायाः प्रतिकाररूपेण इजरायलविरुद्धस्य प्रथमचरणस्य आक्रमणस्य “विजयी” अभवत् उपरि" । तस्मिन् एव दिने इजरायल-रक्षासेना हिजबुल-लक्ष्याणां विरुद्धं पूर्वाक्रमणं कृतवान् इति अवदन्, तदनन्तरं हिजबुल-सङ्घः इजरायल-क्षेत्रे बृहत्-प्रमाणेन आक्रमणं कृतवान् इजरायल्-देशः २५ दिनाङ्के स्थानीयसमये ६:०० वादनात् आरभ्य ४८ घण्टानां राष्ट्रिय-आपातकाल-स्थितौ प्रविष्टवान् अस्ति । तस्य प्रतिक्रियारूपेण अमेरिकीसर्वकारेण इजरायलस्य आत्मरक्षाधिकारस्य समर्थनं निरन्तरं करिष्यामि इति उक्तम् । २५ तमे दिनाङ्के प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनेन (हमास) एकं वक्तव्यं प्रकाशितम्, तस्मिन् दिने इजरायल-विरुद्धं लेबनान-हिजबुल-सङ्घस्य “सशक्तं एकाग्रं च” प्रति-आक्रमणं इजरायल-सर्वकारस्य “मुखे थप्पड़ः” इति उक्तम्

२५ तमे दिनाङ्के "टाइम्स् आफ् इजरायल्" इति प्रतिवेदनानुसारं इजरायलसैन्येन तस्मिन् दिने एकस्मिन् वक्तव्ये उक्तं यत् इजरायलसैन्येन प्रथमं ज्ञातं यत् लेबनानदेशे हिज्बुल-सङ्घः प्रातः ५ वादने इजरायल्-देशे बृहत्-प्रमाणेन आक्रमणं करिष्यति, ततः क ततः पूर्वं लेबनानदेशे लक्ष्येषु पूर्वाग्रहः "धमकीं निवारयितुं" । इजरायलसैन्येन उक्तं यत् अस्मिन् आक्रमणे प्रायः १०० इजरायल-वायुसेनायाः युद्धविमानानि प्रेषितानि, दक्षिण-लेबनान-देशे सहस्राणि हिज्बुल-रॉकेट-प्रक्षेपकाणि प्रहारं कृत्वा नष्टानि च अभवन् एतेषु अधिकांशः प्रक्षेपकाः उत्तर-इजरायल-देशं लक्ष्यं कृतवन्तः, केचन मध्य-इजरायल-देशं लक्ष्यं कृतवन्तः । सामाजिकमाध्यमेषु प्रकाशितेषु भिडियोषु इजरायल्-देशः लेबनान-देशात् आक्रमणानां प्रतिक्रियारूपेण अनेकानि आयरन-डोम्-इण्टरसेप्टर्-क्षेपणानि प्रक्षेपयति इति दृश्यते । इजरायलस्य "हारेत्ज्" इत्यनेन उक्तं यत् हिज्बुल-सङ्घस्य उद्देश्यं मध्य-इजरायल-देशे इजरायल-रक्षा-बलस्य सैन्यगुप्तचर-संस्थायाः, गुप्तचर-गुप्तसेवायाः (मोसाद्) च आधारेषु आक्रमणं कर्तुं आसीत्

तस्मिन् एव दिने लेबनानदेशस्य हिजबुल-सङ्घः अपि एकं वक्तव्यं प्रकाशितवान्, परन्तु इजरायल-सैन्यस्य वर्णनात् तत् स्पष्टतया भिन्नम् आसीत् । वक्तव्ये उक्तं यत्, सः समूहः उत्तरे इजरायल्-देशे ३०० तः अधिकाः रॉकेट्-प्रहारं कृतवान्, विस्फोटक-भारयुक्तानि अनेकानि ड्रोन्-यानानि अपि प्रक्षेपितवान् । तदतिरिक्तं उत्तरे इजरायल्-देशस्य ११ सैन्यकेन्द्रेषु आक्रमणं कृतवान् इति हिज्बुल-सङ्घः अवदत् । महत्त्वपूर्णं यत् हिज्बुल-सङ्घस्य वक्तव्येन इजरायल्-देशस्य कथितस्य पूर्व-प्रहारस्य खण्डनं कृतम् । इराकस्य शफाक् न्यूज एजेन्सी इत्यस्य २५ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं हिजबुलस्य वक्तव्ये उक्तं यत् इजरायलस्य दावाः यत् तस्य "पूर्वनिवारककार्याणि, आक्रमणानां लक्ष्याणि, प्रतिरोधस्य नाशार्थं आक्रमणानि च निराधाराः तथ्यविरुद्धाः च सन्ति। सर्वे आक्रामकाः ड्रोन्स् तेभ्यः प्रक्षेपिताः आसन् सर्वेषु स्थानेषु विशिष्टसमयेषु, ते च बहुविधमार्गात् स्वस्य अभिप्रेतलक्ष्यं प्रति सीमां लङ्घितवन्तः इजरायलदेशं प्रति गतवन्तः” इति ।

इजरायलस्य प्रधानमन्त्री नेतन्याहू, रक्षामन्त्री गलान्टे च २५ तमे दिनाङ्के प्रातःकाले तेल अवीवनगरे रक्षासेनानां मुख्यालये भूमिगतकमाण्डकक्षे "उत्तरदिशि इजरायलसम्बद्धानि घटनानि" नियन्त्रयितुं आसन्। टाइम्स् आफ् इजरायल् इति पत्रिकायाः ​​अनुसारं तस्मिन् दिने नेतन्याहू इजरायल्-लेबनान्-देशयोः वर्तमानस्थितेः विषये चर्चां कर्तुं सुरक्षामन्त्रिमण्डलस्य समागमं कृतवान् । तदनन्तरं नेतन्याहू-कार्यालयेन इजरायल्-देशः स्वस्य रक्षणार्थं सर्वाणि आवश्यकानि उपायानि करिष्यति इति प्रतिज्ञां कृत्वा वक्तव्यं प्रकाशितवान् । "अस्माकं देशस्य रक्षणार्थं, उत्तरनिवासिनः सुरक्षितरूपेण गृहं प्रत्यागन्तुं, एकं सरलं नियमं निरन्तरं अनुसरणं कर्तुं च वयं दृढनिश्चयाः स्मः यत् यः अस्मान् आहतं करोति तस्मै वयं आहतं कुर्मः" इति वक्तव्ये उक्तम्।

इजरायलसेना हिजबुल-लक्ष्येषु आक्रमणं कृत्वा अमेरिकी-रक्षा-सचिवेन ऑस्टिन्-इत्यनेन सह दूरभाषं कृतवान्, इजरायल-सेनायाः कार्याणि कथं न भवेत् इति विषये तौ चर्चां कृतवन्तौ २५ तमे दिनाङ्के पञ्चदशपक्षेण प्रकाशितस्य आह्वानस्य सामग्रीयां उक्तं यत् वार्तालापस्य समये ऑस्टिन् इत्यनेन इरान् इत्यादिभिः क्षेत्रीयसाझेदारैः प्रॉक्सीभिः च आक्रमणानां विरुद्धं इजरायलस्य रक्षणार्थं वाशिङ्गटनस्य दृढप्रतिबद्धता पुनः उक्तवती। इदानीं व्हाइट हाउसस्य राष्ट्रियसुरक्षापरिषदः प्रवक्ता शीन् साविट् इत्यनेन विज्ञप्तौ उक्तं यत्, "राष्ट्रपतिः बाइडेन् इत्यस्य निर्देशेन अमेरिकी-अधिकारिणः इजरायल्-देशेन सह संवादं कृतवन्तः । वयं इजरायलस्य आत्मरक्षायाः समर्थनं निरन्तरं करिष्यामः, कार्यं च करिष्यामः क्षेत्रीयस्थिरतायाः कृते” इति । इजरायलस्य वल्ला न्यूज नेटवर्क् इत्यस्य अनुसारं इजरायल् इत्यनेन लेबनानदेशे हिजबुल-सङ्घस्य उपरि आक्रमणस्य विषये पूर्वमेव अमेरिका-देशं सूचितम् ।

इजरायल्-देशः सज्जः आसीत् चेदपि हिज्बुल-सङ्घस्य आक्रमणेन इजरायल्-देशः देशे ४८ घण्टानां आपत्कालस्य घोषणां कर्तुं बाध्यः अभवत्, गृहरक्षक-कमाण्डेन च २५ दिनाङ्के तेल अवीव-नगरस्य, तस्य उत्तरदिशि स्थितानां क्षेत्राणां च नागरिकरक्षायाः विषये मार्गदर्शनं जारीकृतम् तेल अवीवस्य समीपे बेन् गुरिओन् अन्तर्राष्ट्रीयविमानस्थानके केचन विमानयानानि रद्दीकृतानि । कतारदेशस्य अलजजीरा-संस्थायाः २५ दिनाङ्के उक्तं यत् बेन्-गुरियन्-अन्तर्राष्ट्रीयविमानस्थानकं मुख्येषु सामरिकस्थानेषु अन्यतमम् अस्ति यस्य विषये इजरायल् चिन्तितः अस्ति, हिजबुल-सङ्घस्य आक्रमणस्य अपेक्षा च अस्ति। परन्तु २ घण्टापर्यन्तं विमानस्थानकं बन्दं कृत्वा पुनः कार्यं आरब्धम् अस्ति ।

इजरायलस्य सैन्यप्रवक्ता डैनियल हगारी इत्यनेन उक्तं यत् इजरायल् "कबरसप्ताहस्य" सज्जतां करोति। इजरायलस्य चैनल् १२ इत्यस्मै २५ दिनाङ्के एकः सर्वकारीयस्रोतः अवदत् यत् इजरायलस्य स्थितिः लेबनानदेशे युद्धरूपेण वर्धयितुं कोऽपि अभिप्रायः नास्ति। स्रोतः अवदत् यत्, "एषः युद्धं प्रेरयितुं उद्दिश्य आक्रमणं न, अपितु कोटि-कोटि-इजरायल-नागरिकाणां कृते गम्भीरं खतरान् निवारयितुं। स्थितिः निरन्तरं वर्धते वा इति हिज्बुल-सङ्घस्य कार्येषु निर्भरं भवति। अलजजीरा २५ दिनाङ्के अवदत् यत् इजरायल्-देशेन प्रेषितः सन्देशः अस्ति यत् स्थितिं अधिकं वर्धयितुं इदानीं कन्दुकं हिज्बुल-सङ्घस्य हस्ते अस्ति इति। हिजबुल-सङ्घस्य प्रतिकारस्य प्रथमः चरणः समाप्तः अस्ति । सः समूहः अवदत् यत् एषः तस्य प्रतिकारस्य आरम्भः एव, परन्तु द्वितीयः चरणः आरभ्यत इति कोऽपि संकेतः नास्ति ।

२५ तमे दिनाङ्के लेबनानदेशस्य संयुक्तराष्ट्रसङ्घस्य महासचिवस्य विशेषसमन्वयकस्य कार्यालयेन लेबनानदेशे संयुक्तराष्ट्रसङ्घस्य अन्तरिमसेनायाः च नवीनतमवक्तव्ये उक्तं यत् लेबनान-इजरायलयोः सीमाक्षेत्रेषु विकासाः “चिन्तकाः” सन्ति, सर्वेषां पक्षेभ्यः आह्वानं च कृतवन्तः यत्... अग्निविरामं कुर्वन्तु वर्तमानतनावं न वर्धयितुं स्थितिः अधिकं वर्धिता। अलजजीरा इत्यनेन २५ दिनाङ्के उक्तं यत् मन्त्रिसमागमं आहूय लेबनानदेशस्य परिचर्याकर्ता प्रधानमन्त्री मिकाटी इत्यनेन उक्तं यत् "स्थितेः वर्धनं निवारयितुं" प्रयत्नाः क्रियन्ते, "प्रथमं इजरायलस्य आक्रामकतां स्थगयितुं आवश्यकम्" इति। एसोसिएटेड् प्रेस-पत्रिकायाः ​​२५ दिनाङ्के उक्तं यत् एतावता हिज्बुल-इजरायल-देशः च एतादृशानि कार्याणि परिहरितुं सावधानाः सन्ति येन ते प्रत्येकं २५ दिनाङ्के गोलीकाण्डस्य अनन्तरं एकं पदं पश्चात् गन्तुं शक्नुवन्ति।