समाचारं

पूर्वाक्रमणं कर्तुं न तु निष्क्रियरूपेण प्रतीक्षा कर्तुं श्रेयस्करम् अस्ति, हिजबुल-सङ्घः आक्रमणस्य सज्जतां करोति, इजरायलस्य १०० युद्धविमानाः पूर्वमेव कार्यवाही कुर्वन्ति ।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेबनानदेशे हिजबुल-सङ्घस्य प्रतिकारः आरब्धः, परन्तु अतीव रोचकं तत् अस्ति यत् अस्मिन् समये हिजबुल-सङ्घः एव आक्रमणं न कृतवान्, परन्तु इजरायल्-देशः हिजबुल-सङ्घस्य प्रतिकारं कर्तुम् इच्छति इति संकेतान् आविष्कृत्य प्रत्यक्षतया पूर्व-आक्रमणं कृतवान् , लक्ष्यं कृत्वा इजरायल्-आक्रमणस्य सज्जतां कुर्वन्तः हिजबुल-रॉकेट-प्रक्षेपकान् लक्ष्यं कृत्वा । ततः हिजबुल-सङ्घः इजरायल्-देशे रॉकेट्-ड्रोन्-इत्यनेन विशालं आक्रमणं कृतवान्, हिजबुल-सङ्घस्य शीर्षसैन्यसेनापतिस्य हत्यायाः प्रतिशोधस्य कार्यम् इति दावान् अकरोत् इदं प्रतीयते यत् हिजबुल-सङ्घः अद्यापि एकं पदं विलम्बितम् अस्ति।

अगस्तमासस्य २५ दिनाङ्के प्रातःकाले इजरायल्-लेबनान-देशयोः सीमा ज्वालायाः कारणात् अभवत्

ग्लोबल टाइम्स् इति पत्रिकायाः ​​समाचारानुसारं अगस्तमासस्य २५ दिनाङ्के प्रातःकाले स्थानीयसमये इजरायल्-देशेन लेबनानदेशे हिजबुल-सङ्घस्य उपरि पूर्वाक्रमणं कृतम् । पूर्वं इजरायल्-देशेन हिजबुल-सङ्घस्य प्रत्यक्षतया आक्रमणं कृतम् आसीत् यत् अस्मिन् समये "पूर्वप्रहारः" इति शब्दाः किमर्थं योजिताः ? सरलतया वक्तुं शक्यते यत् एषा हिज्बुल-सङ्घस्य प्रतिकारात्मका कार्यवाही अस्ति, परन्तु इजरायल्-देशः पूर्वमेव एतत् चिह्नं आविष्कृत्य प्रत्यक्षतया पूर्वमेव कार्यवाहीम् अकरोत् ।

जुलैमासे इजरायल्-देशेन हिजबुल-सेनापतयः विरुद्धं लक्षित-हत्या-कार्यक्रमः आरब्धः, तदनन्तरं हिज्बुल-सङ्घः प्रतिकारस्य धमकीम् अयच्छत् । जुलैमासस्य अन्ते तेहरान्-नगरे हमास-नेता हनीयेह-सङ्घस्य हत्या अभवत्, अपमानितः इरान्-देशः इजरायल्-देशस्य विरुद्धं प्रतिकारं कर्तुं धमकीम् अयच्छत् । परन्तु प्रतिकारः कथं करणीयः इति विषये इरान् पूर्वं द्वौ आदर्शौ तौलितवान् अस्ति यत् हिजबुल-सङ्घस्य सह युगपत् प्रतिकारं कर्तव्यम् अथवा पृथक् प्रतिकारं कर्तव्यम् इति।

वर्तमानस्थित्या न्याय्य ते पृथक् प्रतिशोधं कर्तुं चितवन्तः इति स्पष्टम् । परन्तु प्रतिकारस्य आवश्यकतायाः कारणात् प्रतिकारपक्षेण प्रथमं आक्रमणं कर्तव्यं, ततः आक्रमितः पक्षः रक्षणं करोति । परन्तु अस्मिन् समये दृश्यं आश्चर्यजनकम् आसीत्, इजरायल् पूर्वमेव कार्यवाहीम् अकरोत् । टाइम्स् आफ् इजरायल्-पत्रिकायाः ​​अनुसारं इजरायल्-देशः ज्ञातवान् यत् हिजबुल-सङ्घः इजरायल्-देशस्य विरुद्धं क्षेपणास्त्र-रॉकेट्-प्रक्षेपणार्थं सज्जः अस्ति । तेल अवीवनगरं प्रति अग्निं दर्शयतु। अतः इजरायलसेना लेबनानदेशे लक्ष्याणां, प्रक्षेपणस्थलानां च विरुद्धं पूर्वाक्रमणं कर्तुं निश्चयं कृतवती । तदनन्तरं इजरायलस्य सैन्यवक्तव्यस्य अनुसारं पूर्वप्रहारस्य समये इजरायल् इत्यनेन दक्षिणे लेबनानदेशे सहस्राणि हिजबुल-रॉकेट-प्रक्षेपकाणि नष्टानि कर्तुं प्रायः १०० युद्धविमानानि प्रेषितानि इजरायल्-इत्यनेन हिजबुल-शस्त्राणां उपरि आक्रमणं कुर्वन्तः एकनिमेषस्य भिडियो अपि प्रकाशिताः दृश्यते यत् मया दृश्यात् स्थूलधूमः प्रवहति इति दृष्टम्।

हिजबुल-सङ्घस्य अवसरं न दत्त्वा इजरायल्-देशः प्रथमं प्रत्यक्षतया प्रहारं करोति

इजरायल-आक्रमणस्य अनन्तरं हिज्बुल-सङ्घः इजरायल्-देशे आक्रमणं कृत्वा बहूनां रॉकेट्-ड्रोन्-इत्यनेन प्रतिक्रियाम् अददात् । हिजबुलस्य मते ते इजरायल्-देशे कुलम् ३२० रॉकेट्-आक्रमणानि, बहुविध-ड्रोन्-आक्रमणानि च कृतवन्तः, तेषां प्रतिकारस्य प्रथमचरणं सम्पन्नम् अस्ति .

मया वक्तव्यं यत् इजरायल्-देशः प्रथमं प्रत्यक्षतया प्रहारं कर्तुं पर्याप्तं उग्रः अस्ति यत् परपक्षं प्रतिकारस्य किमपि अवसरं न दत्तवान् एतत् इजरायलस्य चरित्रेण सह सङ्गतम् अस्ति।

पश्चात् हिज्बुल-सङ्घः तस्मिन् दिने सैन्य-कार्यक्रमस्य समाप्तिम् अकरोत्, इजरायल-सेनायाः पूर्वाक्रमणेन प्रभावितः इति च अङ्गीकृतवान् इजरायल्-देशेन एतस्य व्याख्या अस्ति यत् हिजबुल-सङ्घस्य प्रतिकारात्मक-सैन्य-कार्यक्रमाः पूर्णतया समाप्ताः न सन्ति इति अपेक्षा अस्ति यत् हिजबुल-सङ्घः प्रतिकारं करिष्यति, श्वः अपि रॉकेट-आक्रमणानि निरन्तरं भविष्यन्ति |. अनुमानं भवति यत् इजरायल् हिजबुल-सङ्घस्य सैन्य-आन्दोलनेषु विविध-माध्यमेन निकटतया दृष्टिपातं करिष्यति ।

इजरायलस्य दृष्ट्या निष्क्रियरक्षा पूर्वप्रहारात् बहु अधिकं महत्त्वपूर्णा अस्ति यदि निष्क्रियरक्षा अस्ति, यदि हिजबुलः गतवर्षे हमासस्य अनुकरणं करोति तथा च संतृप्ति-आक्रमणे सहस्राणि रॉकेट्-प्रक्षेपणं करोति तर्हि इजरायलस्य वायुरक्षायाः स्थितिः भयंकरः भविष्यति एतादृशाः गहनाः संतृप्ति-आक्रमणाः, परन्तु पूर्व-आक्रमणं भिन्नम् अस्ति यत् इजरायल्-देशः प्रतिद्वन्द्वस्य आक्रमणशस्त्राणि पूर्णतया नाशयितुं शक्नोति चेदपि प्रतिद्वन्द्विनः रॉकेट-आक्रमणानां परिमाणं किञ्चित् न्यूनीकर्तुं शक्नोति

इजरायलस्य मतं यत् हिज्बुल-सङ्घस्य प्रतिशोध-आक्रमणानि अद्यापि समाप्ताः न सन्ति

इजरायलस्य गुप्तचरसंस्थाः अपि मूल्याङ्कितवन्तः यत् हिजबुल-सङ्घः मूलतः मध्य-इजरायल-देशस्य हर्ज्लिया-नगरस्य समीपे ग्रिलोट्-अड्डे दीर्घदूरपर्यन्तं आक्रमणं कर्तुं योजनां कृतवान् आसीत्, अस्मिन् आधारे बहुविधाः आईडीएफ-गुप्तचर-एककाः सन्ति, मोसाड्-मुख्यालयस्य अपि स्थानम् अस्ति अस्मात् दृष्ट्या हिजबुल-सङ्घस्य अग्रिमः आक्रमणः ध्यानस्य योग्यः अस्ति ।