समाचारं

तत्क्षणमेव स्वसैनिकं निवृत्तं कुरुत! युक्रेनस्य विदेशमन्त्रालयः - बेलारूसदेशेन युक्रेनदेशस्य सीमाक्षेत्रे स्वसैनिकाः नियोजिताः! युक्रेन-सेना खार्किव्-नगरे अन्यदिशि च रूसीसेनायाः प्रतिकारं कृतवती

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पादक: बि लुमिंग

CCTV News इत्यस्य प्रतिवेदनानुसारं २६ दिनाङ्के, २५ तमे स्थानीयसमये युक्रेनदेशस्य विदेशमन्त्रालयेन सन्देशः प्रकाशितः यत्,बेलारूस्-देशेन युक्रेन-देशेन सह बेलारूस्-देशस्य सीमायां स्वसैनिकाः नियोजिताः । युक्रेनदेशस्य विदेशमन्त्रालयेन बेलारूस्देशः तत्क्षणमेव स्वसैनिकाः निष्कासयितुं आग्रहं कृतवान्, बेलारूस्देशः च घातकं त्रुटिं न कर्तुं आग्रहं कृतवान् ।

अस्मिन् मासे १८ दिनाङ्के रूसस्य सर्वरूसीराज्यदूरदर्शनप्रसारणकम्पनी बेलारूसीराष्ट्रपतिलुकाशेन्को इत्यनेन सह साक्षात्कारं प्रसारितवती । साक्षात्कारे बेलारूसस्य राष्ट्रपतिः लुकाशेन्को इत्यनेन उक्तं यत् युक्रेनदेशेन बेलारूस-युक्रेन-देशयोः सीमायां एकलक्षं २०,००० तः अधिकाः सैनिकाः नियोजिताः। बेलारूस्-देशेन युक्रेन-देशस्य वैरिणः नीतयः अवलोकिताः, सीमायां च सैनिकाः नियोजिताः, येन बेलारूस्-देशस्य कुलसैन्यबलस्य एकतृतीयभागः अस्ति

लुकाशेन्को । चित्र स्रोतः : दृश्य चीन

अगस्तमासस्य २२ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य राज्यसीमासंरक्षणस्य सामान्यप्रशासनस्य प्रवक्ता आन्द्रेई डेम्चेन्को इत्यनेन ज्ञापितं यत् युक्रेन-बेलारूसयोः सीमाक्षेत्रे स्थितिः न परिवर्तिता, तथा च बेलारूसस्य कोऽपि उपकरणः, सैनिकाः च अस्मिन् सीमाक्षेत्रम् । डेम्चेन्को इत्यनेन उक्तं यत् समग्रतया एषा दिशा अद्यापि युक्रेनदेशस्य कृते खतराम् उत्पद्यते, स्थितिः तीव्रताम् आनेतुम् अपि सम्भावना न निराकरोति।

रूसस्य रक्षामन्त्रालयेन २५ दिनाङ्के उक्तं यत् रूसीसेना युक्रेनसेनायाः कुर्स्क्-दिशि आक्रमणं निरन्तरं अवरुद्धवती अस्तितस्मिन् एव काले युक्रेनदेशस्य सुमी-राज्ये बहुषु सैनिक-उपकरण-सङ्ग्रहक्षेत्रेषु आक्रमणानि अपि कृतवन्तः । गतदिने युक्रेन-सेना कुर्स्क-दिशि ३००-तमेभ्यः अधिकान् जनान् १४ बखरी-वाहनानि च हारितवती ।

युक्रेनदेशस्य सशस्त्रसेनायाः जनरलस्टाफः २५ तमे दिनाङ्के ज्ञापितवान् यत् विगत २४ घण्टेषुयुक्रेन-रूसयोः मध्ये सर्वाधिकं तीव्रं युद्धं डोनेट्स्क्-क्षेत्रे पोक्रोव्स्क्-नगरस्य दिशि भवति । युक्रेन-सेना खार्किव्, कुप्यान्स्क्, पोक्रोव्स्क् इत्यादिषु दिक्षु रूसीसेनायाः निवारणं कृतवती ।

ग्लोबल इन्फॉर्मेशन ब्रॉडकास्टिंग् इत्यस्य अनुसारं रूसीमाध्यमेषु अगस्तमासस्य २४ दिनाङ्के उक्तं यत् रूसीसशस्त्रसेनाभिः युक्रेनदेशस्य सुमी ओब्लास्ट् इत्यत्र युक्रेनदेशस्य सैन्यसुविधासु कर्मचारिषु च बहुविधाः आक्रमणाः कृताः आक्रमणानां लक्ष्येषु एकः समूहः अपि अन्तर्भवति यः कुर्स्क ओब्लास्ट्, प्रेषितः इति कल्पितः आसीत्। उज्बेक सेनायाः युक्रेन। उज्बेकिस्तानदेशेन उक्तं यत् बेलोपोलियेनगरस्य शस्त्रमरम्मतकारखानम् अपि रूसीसेनायाः लक्ष्यं कृतम् अस्ति।

ग्लोबल इन्फॉर्मेशन ब्रॉडकास्टिंग् इत्यस्य "ग्लोबल मिलिट्री रिपोर्ट्" इत्यस्य मुख्यसम्पादकः वेई डोङ्ग्क्सु इत्यनेन विश्लेषितं यत् रूसीसेनायाः सुमी प्रान्ते सैन्यलक्ष्येषु बमप्रहारः कुर्स्क ओब्लास्ट् इत्यत्र युद्धं कुर्वतीं युक्रेनसेनायाः पृथक्करणस्य प्रयासः अस्ति युक्रेन-सेना कुर्स्क-प्रान्तस्य उपरि आक्रमणं कर्तुं पूर्वं सुमेई-प्रान्ते सैनिकानाम् एकत्रीकरणं कृत्वा सुमेई-प्रान्ते केचन अग्नि-समर्थन-मञ्चाः नियोजितवती इदानीं यदा युक्रेन-सेना रूस-मुख्यभूमिं आक्रमितवती तदा सुमेई-प्रान्तं युक्रेन-सेना अग्रे युद्धसैनिकानाम् समर्थनार्थं पृष्ठीय-आधाररूपेण गण्यते

रूसी-एरोस्पेस्-सेनाः सुमी-प्रान्तस्य सैन्यसुविधासु बम-प्रहारार्थं युद्धविमानानि प्रेषितवन्तः यत् युक्रेन-सेनायाः कुर्स्क-ओब्लास्ट्-नगरं प्रति अधिकानि सैनिकाः प्रेषयितुं न शक्नुवन्ति, तस्मिन् एव काले युक्रेन-सेनायाः रसद-आपूर्ति-रेखाः च्छिन्नाः, युक्रेन-सेनायाः युद्ध-क्षमता च दुर्बलाः अभवन् महत्तमः विस्तारः ।

वेई डोङ्ग्क्सु इत्यनेन अपि व्याख्यातं यत् रूसीसेना कुर्स्क्-प्रान्ते युक्रेन-युद्धसैनिकानाम् स्नाइप्-करणाय कार्याणां श्रृङ्खलां कृतवती ।

रूसीसङ्घस्य सुरक्षापरिषदः उपाध्यक्षः मेदवेदेवः अगस्तमासस्य २१ दिनाङ्के स्थानीयसमये अवदत् यत् युक्रेनदेशेन कुर्स्क्-प्रान्तस्य उपरि आक्रमणं कृत्वा सर्वे अवगच्छन्ति यत् यावत् युक्रेनदेशः पूर्णतया पराजितः न भवति तावत् वार्ता न भविष्यति इति।

१९ अगस्तदिनाङ्के स्थानीयसमये रूसीविदेशमन्त्री लावरोवः सर्वरूसीराष्ट्रियदूरदर्शनप्रसारणकम्पनीयाः साक्षात्कारे रूस-युक्रेन-वार्तालापस्य विषये चर्चां कृतवान् लावरोवः अवदत् यत् रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् स्पष्टं कृतवान् यत् युक्रेनदेशस्य कुर्स्क-प्रान्तस्य उपरि आक्रमणस्य अनन्तरं तस्य आक्रमणस्य अपि अनन्तरं कोऽपि वार्ता असम्भवः इति। लावरोवः अवदत् यत् राष्ट्रपतिः पुटिन् अपि अतीव महत्त्वपूर्णं वस्तु अवदत् अर्थात् "वयं पश्चात् एतस्याः स्थितिः अवश्यमेव मूल्याङ्कनं करिष्यामः" इति ।

अस्मिन् मासे ६ दिनाङ्के युक्रेन-सेना रूसस्य कुर्स्क-प्रान्ते आक्रमणं कृतवती, ततः राज्ये पक्षद्वयस्य मध्ये घोराः संघर्षाः अभवन् यदा रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् १२ दिनाङ्के रूसस्य दक्षिणसीमायां स्थितिविषये सभां कृतवान् तदा सः अवदत् यत् सीमाक्षेत्रेषु युक्रेनदेशस्य उत्तेजनानां श्रृङ्खलायाः कृते रूसः दृढतया प्रतिक्रियां दास्यति इति। १८ तमे स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन विडियोभाषणे उक्तं यत् रूसस्य कुर्स्क्-प्रान्तस्य उपरि युक्रेनस्य आक्रमणस्य एकः मुख्यः उद्देश्यः रूसदेशे बफर-क्षेत्रस्य स्थापना अस्ति

दैनिक आर्थिकवार्ताः, व्यापकाः सीसीटीवीवार्ताः, मुख्यस्थानकवैश्विकसूचनाप्रसारणम्

दैनिक आर्थिकवार्ता