2024-08-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Deep Blue S07 इत्यस्य प्रक्षेपणं Deep Blue Automobile इत्यस्य स्मार्ट ड्राइविंग क्षमतायाः पूरकम् अस्ति Huawei इत्यनेन सह गहनसहकार्यं बहु-परिदृश्यस्य पायलट्-कार्यं सुदृढं कृतवान्, यत् न केवलं उपयोक्तृभ्यः अधिकं बुद्धिमान् कार-अनुभवं प्रदातुं शक्नोति, अपितु भविष्यस्य स्वायत्तस्य सज्जतां अपि कर्तुं शक्नोति वाहनचालनम् । अतः अस्य कारस्य कः संस्करणः चयनीयः अस्ति ? "Car Buying Guide" इत्यस्य अयं अंकः भवन्तं विस्तृतं विश्लेषणं दास्यति।
उपर्युक्तं निर्मातुः मार्गदर्शकमूल्यं केवलं अगस्तमासस्य २, २०२४ दिनाङ्के मूल्यं प्रतिनिधियति यदि किमपि परिवर्तनं भवति तर्हि कृपया आधिकारिकजालस्थलं पश्यन्तु।
२०२४ तमस्य वर्षस्य डार्क ब्लू एस०७ इत्यस्य कुलम् १० मॉडल् प्रक्षेपणं कृतम् अस्ति, यस्य मूल्यं १४९,९००-२१२,९०० युआन् यावत् भवति । मध्यम आकारस्य एसयूवी इति रूपेण स्थितं नूतनं कारं पूर्वस्य डीप् ब्लू एस ७ इत्यस्य मुखाभिवृद्धिरूपेण गणयितुं शक्यते, यत् शुद्धविद्युत्शक्तिः विस्तारिता-परिधिशक्तिः च प्रदाति तदतिरिक्तं, अधिकारी 7 कार क्रयणस्य अधिकारं विमोचितवान्, यत्र Zhigan वित्तीय उपहार, Zhigan चार्जिंग उपहार, Zhigan अन्तर्जाल उपहार, Zhigan बटलर उपहार, Zhigan अनुरक्षण उपहार, Zhigan गुणवत्ता उपहार, तथा Huawei Qiankun Zhidriving ADS SE अनन्य स्मार्ट फोन उन्नयन उपहार महसूस करें (विवरणार्थं कृपया स्वस्थानीयविक्रेतुः परामर्शं कुर्वन्तु)।
1. वाहनस्य आदर्शानां संक्षिप्तं वर्णनम्
रूपस्य दृष्ट्या गहरे नीले S07 इत्यस्य समग्ररूपेण विशिष्टानि नवीन ऊर्जावाहनविशेषतानि सन्ति अग्रे ग्रिलः बन्दं डिजाइनं स्वीकुर्वति, हेडलाइटसमूहः विभक्तः आकारः अस्ति, तथा च उच्च/निम्नपुञ्जदीपाः बुद्धिमान् अन्तरक्रियाशीलप्रकाशसमूहाः च अधः सन्ति उभयतः एकीकृताः भवन्ति । उत्तरार्द्धे ६९६ एलईडी-दीप-मणिः सन्ति, येषु पदयात्री-सौजन्यं, वाहनचालनस्य स्थिति-स्मरणं, विशेष-दृश्य-एनिमेशनं च इत्यादीनि प्रकाश-प्रभावाः प्राप्तुं शक्यन्ते
कारशरीरस्य पार्श्वे समृद्धाः रेखाः, बहुसंख्याकाः क्रीज-डिजाइनाः च सन्ति, येन प्रबलः त्रिविम-प्रभावः निर्मीयते । कारस्य पृष्ठभागः पूर्णः संकुचितः च अस्ति, तथा च थ्रू-टाइप् टेललाइट्स् अत्यन्तं ज्ञातुं शक्यन्ते । तदतिरिक्तं नूतनं कारं खण्डितं पृष्ठपक्षं, अनुदैर्ध्य उच्च-माउण्टेड् ब्रेक-प्रकाशैः, अधः कृष्णवर्णीयं विसारकं च अस्ति, येन क्रीडा-वातावरणं अधिकं वर्धयति
चक्राणां दृष्ट्या सम्पूर्णा श्रृङ्खला १९-इञ्च् चक्रैः सह मानकरूपेण आगच्छति, तस्य मेलयुक्तः टायर-आकारः २३५/५५ आर१९ अस्ति । तस्मिन् एव काले सर्वेषु मॉडल्-मध्ये २०-इञ्च्-चक्राणि, मूल्यं २००० युआन्, तस्य सङ्गत-टायर-आकारः २५५/४५ आर२० च अस्ति ।
शरीरस्य वर्णस्य दृष्ट्या २०२४ तमे वर्षे गहरे नीले S07 इत्यस्मिन् ७ वर्णविकल्पाः प्राप्यन्ते, येषु पारम्परिकः कृष्णः, श्वेतः, धूसरः च वर्णाः सन्ति, तथैव लोकप्रियाः न्यूनसंतृप्तवर्णाः अपि सन्ति तेषु चियुन् ऑरेन्ज् वर्णयोजना वैकल्पिकं भवितुम् आवश्यकम्, मूल्यं च २००० युआन् अस्ति ।
आन्तरिकभागः सरलशैलीं व्याप्तिविन्यासस्य स्वीकुर्वति, पारम्परिकस्य एलसीडी-यन्त्रस्य स्थाने ५५-इञ्च्-एआर-एचयूडी-यन्त्रं स्थापितं भवति । १५.६ इञ्च् "सूरजमुखी" स्क्रीन् मध्ये Deepal OS इंटेलिजेण्ट् ऑपरेटिंग् सिस्टम् अन्तर्निर्मितम् अस्ति । तदतिरिक्तं विन्यासस्य दृष्ट्या नूतनकारः ६४-रङ्ग-परिवेश-प्रकाशः, शून्य-गुरुत्वाकर्षण-आसनानि, पृष्ठीय-गोपनीयता-काचः, १.९-वर्गमीटर्-परिमितं तारा-दृष्टि-विहङ्गम-वितानम् च प्रदाति तेषु सर्वाधिकं मुख्यविषयः अस्ति यत् एतत् Huawei Qiankun ADS SE इत्यनेन सुसज्जितम् अस्ति, यत् मुख्यदृष्टिसमाधानं स्वीकरोति तथा च राष्ट्रियराजमार्गादिषु वाहनचालनपरिदृश्येषु बुद्धिमान् सहायतायुक्तं वाहनचालनं साकारं कर्तुं शक्नोति।
विद्युत्प्रणाल्याः विषये Deep Blue S07 शुद्धविद्युत्-विस्तारित-परिधि-संस्करणेषु उपलभ्यते विस्तारित-परिधि-प्रणाल्यां अधिकतम-शक्तिः 70kW + विद्युत्-मोटरः अस्ति १७५किलोवाट्, १९०किलोवाट् इति द्वयोः प्रकारयोः विभक्तम् अस्ति । शुद्धविद्युत्संस्करणं पृष्ठभागस्य एकलमोटरेन सुसज्जितं भविष्यति यस्य कुलशक्तिः १६०किलोवाट् तथा १९०किलोवाट् भवति तदनुरूपं सीएलटीसी शुद्धविद्युत्क्रूजिंग्-परिधिः क्रमशः ६२८कि.मी., ५२०कि.मी.
2. वाहनस्य आदर्शविन्यासानां प्रकाशनानि अनुशंसाः च
2024 डार्क ब्लू S07 इत्यस्य प्रवेशस्तरीयं मॉडलविन्यासः उत्तमं प्रदर्शनं करोति यत् एतत् न केवलं सक्रिय/निष्क्रियसुरक्षाविन्यासानां धनं प्रदाति, अपितु अनेके उच्चस्तरीयविशेषताः अपि सन्ति ये सम्पूर्णश्रृङ्खलायाः कृते अपि मानकाः सन्ति, यथा फ्रेमरहितद्वाराणि , अग्रपङ्क्तौ बहुस्तरीयध्वनिरोधककाचः, स्वचालितविरोधी- Dazzling आन्तरिकपृष्ठदृश्यदर्पणाः तथा च 55-इञ्च् AR-HUD साधारणगृहप्रयोक्तृणां कृते अपि किञ्चित् अनावश्यकाः सन्ति। अस्मिन् समये यत् न अनुशंसितं तस्य कारणं विन्यासः न, अपितु बैटरी आयुः एव ।
3. अनुशंसितवाहनमाडलस्य विन्यासेषु भेदानाम् विश्लेषणम्
विन्यासानां तुलनां कृत्वा अनुशंसितमाडलाः मुख्यतया दीर्घतरं शुद्धविद्युत्क्रूजिंग्-परिधिं प्रदास्यन्ति इति ज्ञातुं कठिनं न भवति । नगरीयकारस्य उपयोगस्य परिदृश्यानां कृते, विशेषतः येषां गृहे चार्जिंग-ढेरः नास्ति, तेषां कृते 70km क्रूजिंग्-परिधिः योजितस्य अर्थः भवितुम् अर्हति यत् यदि भवान् शुद्ध-विद्युत्-मोड्-मध्ये चालयति तर्हि सप्ताहे एकवारं एव चार्जं कर्तुं आवश्यकम् अस्ति, यत् अधिकं व्यावहारिकम् अस्ति
विस्तारित-परिधि-संस्करणस्य शीर्ष-माडलेन सह तुलने, अनुशंसित-माडलस्य मूलतः समानं विन्यासः, शक्तिः च अस्ति । द्वयोः मध्ये २०,००० युआन् मूल्यान्तरं विचार्य, तथा च एतत् तथ्यं यत् सम्प्रति केवलं राजमार्गखण्डेषु एव एषा प्रणाली उपयोक्तुं शक्यते, यदि भवान् बुद्धिमान् सहायकवाहनचालनस्य विषये अत्यधिकं आकृष्टः नास्ति तर्हि तस्य चयनस्य आवश्यकता नास्ति शुद्धविद्युत्संस्करणं अस्मिन् समये अनुशंसितं न भवति, मुख्यतया यतोहि मुख्यविक्रय-माडलस्य शुद्धविद्युत्-क्रूजिंग्-परिधिः केवलं ५२०कि.मी., यत् प्रतिस्पर्धात्मक-उत्पादानाम् अपेक्षया न्यूनम् अस्ति, तथा च शक्ति-मापदण्डाः मूलतः विस्तारित-परिधि-संस्करणस्य समानाः सन्ति, अतः न शस्यते ।
एकत्र गृहीत्वा २०२४ तमस्य वर्षस्य गहरे नीले रंगस्य S07 285Max विस्तारितपरिधिसंस्करणं अधिकं अनुशंसायाः योग्यं भवति तथा च कारक्रयणकाले प्राथमिकता दातुं शक्यते ।