2024-08-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यतो हि इन्फिनिटी क्रमशः २०१९ तथा २०२२ तमे वर्षे Q70 तथा Q60 Coupe मॉडल् विक्रयणं त्यक्तवती, इन्फिनिटी केवलं एकं मध्यम आकारस्य सेडान् स्वस्य उत्पादपङ्क्तौ Q50 इति धारयति, यत् ब्राण्डस्य एंट्री-लेवल मॉडल् इति अपि परिभाषितम् अस्ति अधुना एव विदेशेषु मीडिया-माध्यमेषु अपि प्रकाशितं यत् ब्राण्ड्-इत्यस्य एकमात्रं सेडान्-माडलम् अपि अस्मिन् वर्षे नवम्बर-मासे आधिकारिकतया निरस्तं भविष्यति । घरेलुबाजारे Infiniti Q50L मॉडलं विक्रयमात्रातः एकत्रैव निष्कासितुं शक्यते, तथा च तावत्पर्यन्तं केवलं SUV मॉडल् एव अवधारणं भविष्यति।
इदं कथ्यते यत् २०१६ तमे वर्षे अमेरिकादेशे इन्फिनिटी इत्यनेन ४४,००७ वाहनानि विक्रीताः, २०२३ तमे वर्षे Q50 मॉडलस्य विक्रयणस्य संक्षिप्तवृद्धिं विहाय, Q50 मॉडलस्य विक्रयः प्रतिवर्षं न्यूनः भवति अस्मिन् वर्षे द्वितीयत्रिमासे इन्फिनिटी क्यू५० इत्यस्य विक्रयः केवलं २,८३९ यूनिट् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने ११.१% न्यूनता अभवत् ।
ब्राण्ड् योजनायाः अनुसारं Q50 श्रृङ्खलायाः अनन्तरं उत्तराधिकारी मॉडल् नूतने शुद्धविद्युत् मञ्चे निर्मिताः भविष्यन्ति, तथा च उपभोक्तृभ्यः चयनार्थं एकल-मोटर-द्वय-मोटर-उच्च-प्रदर्शन-माडल-प्रक्षेपणं भविष्यति क्रमेण Pure electric SUV model इत्यत्र परिवर्तितं भवेत्।