समाचारं

यूएस ओपनस्य प्रथमदिने झेङ्ग किन्वेन् इत्यनेन ४ स्वर्णपुष्पाणां नेतृत्वं कृत्वा क्रीडितुं कृतम्! द्वौ जनाः अपराजितौ तिष्ठतः, वाङ्ग याफान् एकस्मिन् परिक्रमे यात्रां करोति?

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ अगस्तदिनाङ्के २०२४ तमस्य वर्षस्य यूएस ओपन-क्रीडायाः आरम्भः अभवत् प्रथमे मैचदिने झेङ्ग् किन्वेन् मञ्चे चत्वारि सुवर्णपुष्पाणि नेतृत्वं कृतवान् । युआन् युए, वाङ्ग ज़ीयु च स्वस्वविरोधिनां विरुद्धं अपराजितौ तिष्ठतः, वाङ्ग याफान् ९ क्रमाङ्कस्य सकरी इत्यस्य सामनां कर्तुं शक्नुवन्ति, प्रथमपरिक्रमायाः यात्रां च प्राप्नुयुः।

यूएस ओपन ग्राण्डस्लैम्-क्रीडायाः अन्तिमः विरामः अस्ति, यः प्रतियोगितायां ७ क्रमाङ्कस्य बीजरूपेण क्रीडितः, प्रथमे मेलने स्थानीय-वाइल्डकार्ड-अनिसिमोवा-इत्यस्य सामना अपि अभवत् झेङ्ग किन्वेन् चीनीयमहिलाटेनिसदलस्य प्रथमक्रमाङ्कस्य भगिनी अस्ति, सा अस्मिन् सत्रे प्रकाशितवती, प्रथमवारं आस्ट्रेलिया-ओपन-उपविजेता, पलेर्मो-२५०-क्रीडायाः रक्षणं कृत्वा भ्रमणस्य तृतीयं चॅम्पियनशिपं अनलॉक् कृत्वा, महिलानां एकल-क्रीडायां विजयं प्राप्तवती पेरिस् ओलम्पिकक्रीडायां स्वर्णपदकं, इतिहासस्य पुनर्लेखनं च । अहं आशावादी अस्मि यत् झेङ्ग किन्वेन् प्रथमे दौरे शीघ्रं विजयं प्राप्स्यति, उत्तमं आरम्भं च करिष्यति।

युआन् युए, आन्द्रेवा च जालस्य पारं परस्परं सम्मुखीकृतवन्तौ एकमात्रं समयं ITF Selva-Gardena अन्तिमपक्षे वर्षत्रयपूर्वं 7 क्रीडासु स्वीपं कृत्वा प्रतिद्वन्द्वीन् पराजय्य चॅम्पियनशिपं प्राप्तवन्तौ। वाङ्ग ज़ियु इत्यस्य प्रतिद्वन्द्वी फ्रांसीसी-तारकः पैरी अस्ति । न आश्चर्यं यत् युआन् युए, वाङ्ग ज़्यु च द्वौ अपि प्रथमपरिक्रमं उत्तीर्णौ भविष्यतः।

वाङ्ग याफन् परीक्षायाः सामनां करोति, ९ क्रमाङ्कस्य बीजस्य सकरी च पीके प्रथमपरिक्रमे तस्य सामना करिष्यति । पूर्वं द्वौ त्रिवारं मिलितवन्तौ, चीन जिन्हुआ १ विजयं प्राप्य २ हारितवान् ग्रीक-उग्र बालिका प्रसिद्धं सेवायन्त्रम् अस्ति, वाङ्ग याफान् च कठिनं भवितुं शक्नोति। अमेरिकी ओपन-क्रीडायां चीन-देशस्य ९०-दशकस्य पश्चात् पीढीयाः सर्वोत्तमः अभिलेखः द्वितीय-परिक्रमे आसीत् यत् सा एकं सफलतां सृजति, सीधा शीर्ष-६४ मध्ये गन्तुं शक्नोति वा इति