2024-08-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वार्षिकं यू.एस.ओपन टेनिस् ओपन अद्य आधिकारिकतया उद्घाटितं भविष्यति आन्तरिकप्रशंसकानां पालनार्थं यू.एस सायंकाले, यत्र नूतनः ओलम्पिकविजेता झेङ्ग् किन्वेन् प्रथमपरिक्रमस्य मैचः अपि अस्ति ।
बीजिंगसमये अगस्तमासस्य २६ दिनाङ्के रात्रौ ११वादने।
आँकडानुसारं अस्मिन् यूएस ओपन इत्यस्मिन् एकलस्पर्धायां कुलम् ११ चीनदेशीयाः खिलाडयः भागं गृहीतवन्तः, येषु महिलानां एकलस्पर्धायां झेङ्ग किन्वेन्, वाङ्ग ज़िन्यु, युआन् युए, वाङ्ग ज़ियु, वाङ्ग याफान्, झाङ्ग शुआइ, वाङ्ग किआङ्ग, झेङ्ग सैसाई च सन्ति, तथैव... men's singles Zhang Zhizhen and Shang Juncheng , Buyun Chaoket, उपर्युक्तेषु खिलाडिषु केवलं झेङ्ग किन्वेन् ग्राण्डस्लैम एकलस्य अन्तिमपक्षं प्राप्तवान् अस्ति तथा च ओलम्पिकस्वर्णपदकं प्राप्तवान् अतः एतत् आश्चर्यं नास्ति यत् झेङ्ग किन्वेन् इत्यस्य क्रीडा घरेलुतः सर्वाधिकं ध्यानं आकर्षितवान् प्रशंसकाः।
यूएस ओपन-क्रीडायाः पूर्वं मीडिया-दिने झेङ्ग-किन्वेन्-इत्यनेन अस्मिन् वर्षे आस्ट्रेलिया-ओपन-ओलम्पिक-क्रीडासु प्राप्तानां सफलतानां विषये कथयन् सः स्पष्टतया अवदत् यत् सः स्वस्य स्तरं निरन्तरं निर्वाहयितुं शक्नोति, निरन्तरं च शक्नोति इति विजेता भूत्वा विजयं प्राप्नोति।
आगामिनि यूएस ओपन-क्रीडायाः प्रतीक्षां कुर्वन् झेङ्ग् किन्वेन् अवदत् यत् - "यूएस ओपन-क्रीडायाः कृते अहं केवलं प्रत्येकस्मिन् मेलने यथाशक्ति उत्तमं क्रीडितुं इच्छामि। मम बहु वक्तुं नास्ति यतोहि अहं अवगच्छामि यत् यदि अहं केवलं प्रत्येकस्मिन् क्रीडने एव ध्यानं ददामि तर्हि सः एव सर्वोत्तमः प्रयासः मया कर्तुं शक्यते। अहं बहुदूरं पुरतः चिन्तयितुं न शक्नोमि。”
आगामिनि प्रथमपरिक्रमे झेङ्ग किन्वेन् इत्यस्याः प्रतिद्वन्द्वी अनिसिमोवा आसीत्, सा स्थानीया खिलाडी आसीत्, सा अद्यैव उन्नतरूपेण अस्ति ।
मासस्य प्रथमार्धे आयोजिते WTA1000 टोरोन्टो इवेण्ट् इत्यस्मिन् अनिसिमोवा उपविजेता अभवत्, तया निर्वाचिताः प्रतिद्वन्द्विनः सर्वे विश्वस्य शीर्षविंशतिषु स्थानं प्राप्तवन्तः, यथासबलेङ्का, नवारो, कासत्किना, कालिन्स्काय, तथा ग्राण्डस्लैम्-प्रतियोगितासु भागं गृहीत्वा सेमीफाइनल्, सेमीफाइनल्, सेमीफाइनल् च विजयं प्राप्तवान् ।
यद्यपि नवीनतमविश्वक्रमाङ्कने अनिसिमोवा ४९ तमे स्थाने अस्ति, यत् झेङ्ग किन्वेन् इत्यस्मात् दूरं न्यूनम् अस्ति, यः विश्वे ७ स्थाने अस्ति, परन्तु द्वयोः स्थितिः वर्तमानस्य तुलना, अपि च दृश्ये प्रशंसकानां समर्थनं च झेङ्ग किन्वेन् इत्यस्य हानिः अस्ति तथा च उत्तमं प्रदर्शनं कर्तुं न शक्नोति।
गतवर्षे यूएस ओपन-क्रीडायां झेङ्ग-किन्वेन् क्वार्टर्-फायनल्-क्रीडायां प्रवेशं कृतवान् यदि प्रथम-परिक्रमे सः दुःखितः भवति तर्हि विश्वस्य शीर्ष-अष्ट-स्थानेषु तस्य क्रमाङ्कनं बहु न हृतं भविष्यति गारण्टीकृतं, तथा च तस्य सर्वोच्चं US$3.6 मिलियन ( (प्रायः RMB 25.72 मिलियन) बोनसं मारयितुं अवसरः न भविष्यति, केवलं US$100,000 (प्रायः RMB 710,000) इत्यस्य गारण्टीकृतः बोनसः
झेङ्ग किन्वेन् इत्यस्य अतिरिक्तं अन्येषां चीनीयक्रीडकानां प्रथमपरिक्रमायाः मेलनानि : १.
२६ अगस्त, बीजिंग समय
२३:०० वाङ्ग यफन् बनाम सकरी
२३:०० युआन् युए बनाम आन्द्रेवा
२३:०० वाङ्ग ज़ियु बनाम पारी
२३:०० शाङ्ग जुन्चेङ्ग बनाम बुब्लिक
२७ अगस्त, बीजिंग समय
01:00 AM बुयुन्चाओकेट् बनाम अशिष्टा
23:00 PM वाङ्ग ज़िन्यु बनाम रोडिओनोवा
२३:०० झाङ्ग शुआइ VS क्रूगर
२३:०० वाङ्ग कियाङ्ग वि एस सैमसोनोवा
२३:०० झेङ्ग सैसाई VS पेङ्ग ज़ी
२३:०० झाङ्ग झिझेन् वि.एस